Benshreeni Amrut Vani Part 2 Transcripts-Hindi (iso15919 transliteration). Track: 248.

< Previous Page   Next Page >


Combined PDF/HTML Page 245 of 286

 

PDF/HTML Page 1627 of 1906
single page version

ṭrek-248 (audio) (View topics)

mumukṣuḥ- param upakārī, param pavitra ātmā, param pūjya bhagavatī mātānī pavitra sevāmāṁ. he bhagavatī mātā! ā bharat sadāy āpanā darśan karavā khūb-khūb utsuk rahatā hai. yah jīv āpake mukh-se dharmake do śabda sunaneke liye atyaṁt tarasatā rahatā hai. āpakī mulākātake vakta khaḍe honekā man nahīṁ hotā. hamārā prem ati bhāvāveśameṁ āpako darśā nahīṁ sakate. netra aśru-se bhar jāte haiṁ. isaliye āj atyaṁt gadagadit hokar mere bhāvāveśako is patra dvārā darśāye binā rah nahīṁ sakatā.

pūjya gurudev dvārā jo apūrva prem jñānī bhagavaṁtoṁke prati pragaṭ huā hai, vah ab hr̥dayake pātālako toḍakar bāhar āyā hai. lācār hūn̐, bhagavaṁt! maiṁ lācār hū̃n. maiṁ koī avajñā, avinay karatā hoūn̐ to hāth joḍakar pratham hī kṣamāyācanā karatā hū̃n.

aise to āścarya jaisā hai ki man-se to sadā hī āpako sākṣāt daṁḍavat praṇām hī hote haiṁ. pūjya gurudevakī sātiśayatā yukta vāṇī-se mohakī keleke vr̥kṣakī puṣṭa huyī gān̐ṭh itanī kamajor hone lagī hai ki ahaṁkār, abhimān, ghamaṁḍ ityādi sab meremeṁ cūr-cūr ho rahe haiṁ. isaliye tanakar calanekī śakti vahān̐ sonagaḍhameṁ kahān̐ hai? jñāniyoṁke caraṇoṁmeṁ choṭe pillakī bhān̐ti loṭ lūn̐, aise bhāv niraṁtar vedanameṁ āte haiṁ. kamāl hai, mātā!

dhanya ho mātā! caudah brahmāṇḍake anantā ananta jīv sukhake nām par jo sarāsar duḥkh bhogate haiṁ, aisemeṁ āp sva brahmāṇḍameṁ ānandakī ghūṁṭ pī rahe ho. jo ananta jīv nahīṁ kar sake, us kāryako āpane sahaj sādhya kiyā. pūjya gurudev to kahate the ki āpako aisī svarūpadhārā vartatī hai ki yadi āpakā puruṣakā deh hotā to bhāvaliṁgī santa banakar vanameṁ vicarate hote. aho..! āpakī yah svānubhav daśāke premī, hameṁ atyaṁt prem pragaṭ hotā hai.

ek strī paryāy honeke bāvajūd gajab puruṣārthakā prāraṁbh kiyā hai. puruṣ nām dhāraṇ karanevāle hamako atyaṁt-atyaṁt dhikkār utpanna hotā hai ki aisā nām dhāraṇ karaneke lāyak ham vāstavameṁ nahīṁ hai. jagatakī racanā bhī, mātā! aho! bhagavatī mātā! kitanī vicitra hai ki jinheṁ aṇumātra nahīṁ cāhiye, unake ān̐ganameṁ pudagaloṁke ṭhāṭhakī racanā


PDF/HTML Page 1628 of 1906
single page version

ho gayī hai. tresaṭh śalākā puruṣoṁko jagatakā alabhya vaibhav sahaj hī prāpta hotā hai ki jo niyam-se mokṣa jānevāle haiṁ.

śrī tīrthaṁkarake janmake samay ratnoṁkī vr̥ṣṭi sahaj hī barasatī hai. gajabakā siddhānta huā ki ye pudagal jinheṁ nahīṁ cāhiye, vah unake pās hī hai. unake sacce svāmī to samakitī bhagavaṁt hī haiṁ. mātā! hamāre pās jo dhan-daulat, vaibhav jo kuch bhī hai, vah sab āpakā hī hai, āpakā hī hai. ham pāpī is bātako samajhate nahīṁ hai aur jhaharīle nāgakī bhān̐ti dhan-daulatako hamārā samajhakar, usake mālik banakar rakṣā karanekī kośiṣ karate haiṁ. are..! paścātāpase bhare netra-se āpake samakṣa kṣamā cāhatā hūn̐, kṣamā cāhatā hū̃n. is bālakakā sarvasva āpakā hai.

isaliye mumukṣu jan āpako hīre-ratnase vadhāte haiṁ. arere..! maiṁ to āpako ananta kohinūr hīre-se vadhāūn̐ to bhī kam hai. merī śakti hotī to āpakī vāṇī jahān̐ bhī khīre vahān̐ ratnoṁkī vr̥ṣṭi sadā karatā rahatā. aise bhāv āye binā nahīṁ rahate. parantu pūjya gurudev dvārā jānā hai ki merī samyak ratnakī paryāy pragaṭ karuṁ, tabhī āpako satyarūpase vadhāne jaisā ānanda hogā. adabhut adabhut bāteṁ haiṁ.

is suvarṇapurīkī ... niścay-vyavahārakī paripūrṇa siddhi hai. sūkṣma bhedarūp bāteṁ to yahīṁ sunane milī hai. jisane bhagavān ātmāko upādey mānā hai, lakṣyameṁ liyā hai, jise saṁpūrṇa vītarāgatā apanā dhyey lagatā hai, us mumukṣuko vītarāgake aise pratikoṁke prati adabhut prem utpanna hotā hai. are..! pāgal ho jāte haiṁ.

naṁdīśvar dvīpameṁ samakitī pairameṁ ghun̐gharuṁ bāndhakar bhagavān samakṣa nāc uṭhate haiṁ. hameṁ to is ghor kalikālameṁ, gahanatam andhakārameṁ āp hī ek dīpak samān hoṁ. bhāratake ek kone-se dūsare kone-meṁ jāo, are..! pūrī duniyā phir lo, āp jaise jñānī bhagavanta kahīṁ mile aisā nahīṁ hai. nimittakī itanī viralatāmeṁ āpako dekhakar ham pāgal- pāgal ho jāte haiṁ. koī abūdh jīv use vyaktimoh bhī kahate haiṁ. parantu hamārī yah pariṇati vidvattāse pārako prāpta ho aisā nahīṁ hai. anubhavapradhān pariṇati hai. jo samajhegā vah bhāgyaśālī hogā.

are..! aise to mātā! samājameṁ siddhāntake bhed bhī utpanna hone lage haiṁ. vastuko viparīt rūpase prarūpit kī jātī hai. ham sab mān choḍakar āp jaise śrutakevalīke samakṣa baiṭheṁ to kṣaṇamātrameṁ sab samajhameṁ ā jāya. parantu pratiṣṭhākā moh aur kṣayopaśamake abhimānameṁ is tarah sabakā ikaṭṭhā honā muśkil hai. parantu hameṁ to yah bāt samajhameṁ ā gayī hai ki sūīkī noṁk par rahe .... asaṁkhyāt śarīrameṁ-se mātra ek śarīrake jīv bhī mokṣako prāpta nahīṁ honevāle haiṁ, aisemeṁ āpane abhūtapūrva viral aise mokṣamārgako


PDF/HTML Page 1629 of 1906
single page version

ṭikāyā hai, yah koī kam āścaryakī bāt hai?

aise nikr̥ṣṭa kālameṁ bhāvaliṁgī saṁtoṁke darśan bhī jahān̐ nahīṁ hote haiṁ, vahān̐ āp ekamātra aise samakitī bhagavaṁtako ham kaise choḍ sakate haiṁ? ham to āpake caraṇoṁmeṁ hī āyuṣya pūrṇa karanekī icchā rakhate haiṁ.

pūjya gurudevane kahā hai ki tū tere bhagavān ātmākī śaraṇ le le. vah bhagavān ātmā phir ek samayamātra bhī virah nahīṁ karavāyeṁge. mātā! vah bhagavān ātmā grahaṇ nahīṁ ho rahā hai aur hamārī ulajhanakā koī pār nahīṁ hai. kahīṁ rucatā nahīṁ hai, har jagah jahar-jahar lagatā hai. are..! mahā bhāvaliṁgī santa gajasukumāl par to aṁgārekī sigaḍī mātra cār-chaḥ ghaṇṭeke liye hogī, hamāre sar par to in vikalpoṁkī bhaṭṭhī jal rahī hai, jalātī hai, hairān-pareśān karatī hai. ham vah gajasukumālakī sigaḍī icchate haiṁ, parantu yah bhaṭṭhī nahīṁ cāhiye, nahīṁ cāhiye. bacāo usake trāsase, mātā! bacāo. jñānī bhagavaṁtake prati apūrva prem pragaṭ hue binā is bhaṭṭhīse bacanekā upāy prāpta nahīṁ hogā.

hamārī yah pāmar daśā hī aisī sūcit karatī hai ki hameṁ āpake prati saccī bhakti utpanna nahīṁ huyī hai. dhanya ho vītarāg mārga! dhanya ho! śāstrameṁ mārga hai parantu marma to āp jñāniyoṁke hr̥dayakamalameṁ virājatā hai. suvarṇapurīke mumukṣu āp dvārā prakāśit marmako prāpta hoṁ, aisī bhāvanā hotī hai. santa binā aṁtakī bātakā aṁt prāpta nahīṁ hotā.

pūjya gurudev dvārā mārga samajhameṁ āneke bād yah mastak āp samakitī bhagavaṁtako arpaṇ ho gayā. sacce dev-guru aur dharmake sivāy prāṇānta hone par bhī kahīṁ naman ho sake aisā nahīṁ hai. are..re..! ūparakā 31 sāgaropamavālā dev ākar cakravartī jaisī r̥ddhi-siddha de to bhī kuch nahīṁ ho sakatā. kyoṁki āpake caraṇoṁmeṁ namā huā mastak kahīṁ aur nahīṁ namegā.

bhagavān kundakundācāryako āp mile the. bhagavān trilokīnā. sīmaṁdhar bhagavānakī bhī āpane bheṁṭ kī thī. in sab bātoṁ-se netra aśrānvit ho uṭhate haiṁ. isaliye samayasār ādi śāstroṁke prati apūrva-apūrva prem ātā hai. aise abhūtapūrva kartākā pramāṇ dekar ham par jo ananta upakār huā hai, pūjya gurudevakī pahacān bhī āpane hī karavāyī ki yah tīrthaṁkar dravya hai. ham pāmar āpake alāvā yah bāt kaise jān pāte?

śrī tīrthaṁkarake gamanameṁ dev ekake bād ek kamalakī racanā karate haiṁ. ham mumukṣu āpake upakārake badalemeṁ āpake gamanake samay ekake bād ek ... mulāyam paṁth banāye to bhī kam hai.

mātā! likhanemātra yah śabda nahīṁ hai. āpake param upakār-se bhīge huye ye śabda


PDF/HTML Page 1630 of 1906
single page version

haiṁ. bahut likh liyā. hamārī ulajhan cāhe jitanī bhī ho, parantu paripūrṇa jñān prāpta kiye binā cain-se baiṭh sake aisā nahīṁ hai. isaliye ham kahīṁ bhī saṁtuṣṭa ho aisā nahīṁ hai. āpakā dilāsā śānti detā hai. parantu bhagavān trilokīnāthako vaś kiye binā cain-se baiṭh sake aisā nahīṁ hai. is saṁsār-se ab bas hoo, bas hoo. pūjya śrīmadajī likhate haiṁ ki prāṇiyoṁko mr̥tyukālameṁ yam jitanā duḥkhadāyak lagatā hai, usase bhī adhik duḥkhadāyak hameṁ saṁg lagatā hai.

yah bhāvanā bhākar mujh-se huā avinay, aśātanā, abhakti huyī ho to usake liye sacce hr̥day-se āpakī kṣamā cāhatā hū̃n. āpakī dīrghāyu icchatā hū̃n.

samādhānaḥ- ... aṁtarameṁ jñāyakadev pragaṭ na ho tabatak use saṁtoṣ nahīṁ hotā. parantu śānti rakhakar prayatna kare. svayaṁ bāraṁbār jñāyakadevako grahaṇ karake usakā hī abhyās (kare). usakā svabhāv aṁtarameṁ-se kaise grahaṇ ho? bāraṁbār usakā abhyās kare. ulajhanameṁ ākar aisī ulajhanameṁ na ā jāy ki ekadam ulajh jāya. ekatvabuddhi toḍanekā śānti rakhakar prayatna karanā. prayatna svayaṁko hī karanekā hai.

apanī bhūl-se svayaṁ vibhāvameṁ dauḍ jātā hai. apanī mandatā-se. svayaṁ puruṣārtha kare to apanī or ātā hai. isaliye bāraṁbār gaharāīmeṁ jākar svabhāvako grahaṇ karanekā bāraṁbār prayatna kare. jaise anādikā abhyās sahaj ho gayā hai, vaise caitanyakā abhyās use sahaj jaisā, bāraṁbār sahaj jaisā ho jāy aisā kare to aṁtarameṁ-se jñāyak pragaṭ hue binā nahīṁ rahatā.

yathārtha bādameṁ hotā hai, parantu pahale use duṣkar paḍe aise nahīṁ parantu bāraṁbār kare to sahajapane pahacān hotī hai. ye anādikā abhyās use sahaj ho gayā hai. parantu caitanya to apanā sahaj svabhāv hai, parantu vah duṣkar ho gayā hai. apanā sahaj apanemeṁ- se pragaṭ ho aisā hai, to bhī use duṣkar ho gayā hai. parantu bāraṁbār usakā abhyās kare to vah pragaṭ hue binā nahīṁ rahatā. usakā abhyās, usakā paricay bāraṁbār jñāyakakā kare to pragaṭ hue binā nahīṁ rahatā. bāhar-se dev-guru-śāstrakā paricay aur aṁtarameṁ caitanyakā paricaya.

mumukṣuḥ- jñānīko bhī mārgake kramakā sevan karanā paḍatā hai. to mumukṣuoṁko aise kramakā sevan karanā paḍatā hogā? yā śīghra prāpta ho jāy aisā bhī hai?

samādhānaḥ- śīghra prāpta ho sakatā hai, lekin usake puruṣārthakī mandatā hai. ek hī upāy hai-bhedajñānakā. jo ekatvabuddhi ho rahī hai use, caitanya jñāyak maiṁ bhinna hūn̐ aur yah bhinna hai. vibhāv aur svabhāv donoṁko bhinna-bhinna karanā. usameṁ yathārtha ruci, yathārtha mahimā, lagan laganī cāhiye. aṁtarameṁ tattva vicār karake svayaṁko svabhāv grahaṇ


PDF/HTML Page 1631 of 1906
single page version

karanekī aisī śakti andar-se parīkṣak śakti pragaṭ karanī cāhiye ki yah svabhāv hai, yah vibhāv hai. lekin vah huye binā nahīṁ rahatā, andar lagan lage to.

dev-guru-śāstra, gurudev kyā kahate haiṁ, us āśayako grahaṇ karaneke liye svayaṁ andar taiyārī kare aur aṁtarameṁ caitanyakā svabhāv grahaṇ karanekī aisī apanī tīkṣṇa taiyārī kare to hue binā nahīṁ rahatā. upāy to ek hī hai. jñāyak tattva bhinna aur yah vibhāv svabhāv bhinna. maiṁ akhaṇḍa jñāyak hū̃n. usameṁ guṇabhed, paryāyabhedakā jñān usameṁ samā jātā hai. yathārtha dr̥ṣṭi ho to usameṁ sab jñān samā jātā hai. vah bhed, vāstavik bhed guṇabhed, paryāyabhedakā jñān karatā hai. bākī vibhāv hai vah apanā svabhāv nahīṁ hai. usase bhinna paḍ jātā hai.

maiṁ caitanyatattva bhinna hū̃n. usameṁ ananta guṇ-se bharā huā akhaṇḍa caitanya hū̃n. usameṁ koī bhedabhāv nahīṁ hai. parantu vah lakṣaṇabhed aur paryāyabhedakā jñān karatā hai. mārga to ek hī hai-bhedajñān karanekā upāya. parantu usake liye use taiyārī aur apanī pātratā taiyār karanī paḍatī hai.

ek ātmārthakā prayojan hai. bākī sab laukik prayojan usake āge gauṇ ho jāte haiṁ, chūṭ jāte haiṁ. ek ātmārthakā prayojan rahatā hai.

mumukṣuḥ- .. is kālameṁ āpakī bāt aisī hai. lekin pariṇaman nahīṁ ho rahā hai.

samādhānaḥ- svayaṁko karanā hai. bāraṁbār usakā gholan, manan ādi karanā hai.

mumukṣuḥ- aise pūjā karanī cāhiye, aisā hī karanā cāhiye. sarva pratham dr̥ṣṭikā viṣay hī grahaṇ karanā?

samādhānaḥ- ruci to svabhāvako grahaṇ karanekī hotī hai. parantu jabatak nahīṁ hotā hai, tabatak bāharameṁ aśubhabhāv-se bacaneke liye śubhabhāv āye binā rahate nahīṁ. vah kahān̐ khaḍā rahegā? aṁtarameṁ to sthir hotā nahīṁ, dr̥ṣṭi bhī pragaṭ nahīṁ huyī hai, to līnatākī bāt to bādakī hai. dr̥ṣṭi athavā līnatā aṁtarameṁ jānekā kuch pragaṭ nahīṁ huā hai, mātra ruci karatā hai. ruci svabhāvako grahaṇ karanekī hai, parantu usakā upayog kahān̐ sthir rahegā? isameṁ nahīṁ rahegā to aśubhameṁ jāyegā. śubhabhāvameṁ vah khaḍā rahatā hai.

svayaṁko pragaṭ nahīṁ huā hai, parantu jisane pragaṭ kiyā hai (aise) jinendra dev, guru aur śāstra par use mahimā aur bhakti āye binā nahīṁ rahatī. mahimā aur bhakti āye isaliye (kahatā hai ki) maiṁ kis tarah āpakī pūjā karun̐? kis tarah maiṁ bhakti, sevā karun̐? maiṁ meremeṁ to kuch pragaṭ nahīṁ kar sakatā hūn̐, parantu āpane jo kiyā usakā mujhe ādar hai. isaliye use bīcameṁ pūjā, bhakti ādi ātā hai. amuk aisā karanā hī cāhiye, aisā nahīṁ, parantu use aisī bhāvanā ātī hai. use aśubhakī ruci nahīṁ


PDF/HTML Page 1632 of 1906
single page version

hai, isaliye śubhabhāvameṁ ātā hai. use śuddhātmākā dhyey hotā hai. śubhako sarvasva mān le to vah galat hai. use śraddhā (ho jāy ki) śubhameṁ sab ā gayā aur usameṁ merā dharma ho gayā. aisā māne to galat hai. parantu andar śuddhātmā pragaṭ karanekā (dhyey hai). śubhabhāv-se bhī maiṁ bhinna hū̃n. śraddhā to aisī hai, parantu usameṁ vah ṭik nahīṁ pātā, isaliye śubhabhāvameṁ, jis par svayaṁko prem hai, jisane pragaṭ kiyā, bhagavānane saṁpūrṇa pragaṭ kiyā, gurudev sādhanā karate haiṁ aur śāstroṁmeṁ usakī-ātmākī sab bāteṁ ātī haiṁ. unake liye maiṁ kyā karun̐? kyā karun̐ aur kyā na karun̐? isaliye use pūjā, bhakti, sevā ityādi sab ātā hai. guru-sevā, jinendra pūjā ādi ātā hai. svādhyāyādi ātā hai. vah khaḍā rahe to kahān̐ khaḍā rahegā?

mumukṣuḥ- aśubhameṁ calā jāyagā.

samādhānaḥ- aśubhameṁ calā jāyagā. isaliye vah mahimāmeṁ khaḍā rahatā hai. jinendrakī mahimā, gurukī mahimā. svayaṁko caitanyakī mahimāke poṣaṇake liye usameṁ khaḍā rahatā hai. us rāg-se aṁtar kuch pragaṭ hotā hai, aisī usakī śraddhā nahīṁ hai. parantu vah bīcameṁ ātā hī hai, āye binā nahīṁ rahatā. use aise tīvra kaṣāy nahīṁ hote, manda paḍ jāte haiṁ. isaliye jinendra pūjā, guru-sevā ādi sab ātā hai. jise gr̥ddhi nahīṁ hotī. jo sab vibhāv choḍaneke liye taiyār hotā hai, use vah sab manda paḍ jātā hai. mujhe ātmā kaise pragaṭ ho? aisī ruci hai. maiṁ śuddhātmā nirvikalpa tattva hūn̐, mujhe koī vikalpa nahīṁ cāhiye. nirvikalpa tattva kaise pragaṭ ho? vah pragaṭ nahīṁ huā hai. usakī śraddhā yathārtha rūp-se jo honī cāhiye, vah bhī nahīṁ hai. mātra buddhi-se (nakkī) kiyā hai. to use śubhabhāvameṁ jinendra pūjā yā guru-sevā ādi sab ātā hai. svādhyāya.

śāstrameṁ ātā hai na? śrāvakake kartavya. svādhyāy, dhyān ādi. parantu vah dhyān yathārtha dhyān nahīṁ hotā. śubhabhāvarūp hotā hai. (śubhabhāv-se) dharma hotā hai aisā vah nahīṁ mānatā. parantu śrāvak bahubhāg pūjā, bhakti, sevā ādimeṁ juḍate haiṁ.

mumukṣuḥ- pūjya gurudevako to suvarṇapurīke prati bahut prem thā. to āpake pās to devake bhavameṁ-se āte hoṁge. hameṁ to bahut virah lagatā hai ki gajab ho gayā. tīrthaṁkarakā dravya is kālameṁ hamāre nasībameṁ kahān̐? hamāre bhāgyameṁ kahān̐?

samādhānaḥ- mahābhāgya bharatakṣetrakā. gurudevakā yahān̐ avatār huā. itanā upadeś unakā āyā, koī apūrva vāṇī barasī. unakā tīrthaṁkarakā koī apūrva dravya thā. kitane lākhoṁ, kroḍo jīvoṁko mārga batāyā. gujarātī, hindī sabako. (kitanoṁkā) nivās yahān̐ suvarṇapurīmeṁ ho gayā. barasoṁ tak yahān̐ 45-45 sāl (vāṇī barasāyī). vihār har jagah karate the.


PDF/HTML Page 1633 of 1906
single page version

mumukṣuḥ- devake bhavameṁ rāgakī bhūmikāmeṁ unheṁ hamārā smaraṇ nahīṁ ātā hogā? samādhānaḥ- vah to upayog rakhe to dekhe ki ye sab bhakta yahān̐ bharatakṣetrameṁ the. ... gurudev devake rūpameṁ hī the. pahanāvaṭ devake rūpameṁ thī. devake rūpameṁ pahacān sake ki ye gurudev hī haiṁ. aur gurudevane kahā. aisī bhāvanā ho ki gurudev.. citra ādi.. svādhyāy mandir gayī thī. gurudev yahān̐ nahīṁ hai. gurudev kaise āye? gurudev mānoṁ devake rūpameṁ svapnameṁ yahān̐ padhāre. bhāv aisā huā ki gurudev! padhāro, padhāro. gurudevane aisā kahā ki, aisā kuch nahīṁ rakhanā, maiṁ to yahīṁ hū̃n. gurudevane kahā, bahin! maiṁ to yahīṁ hūn̐, aisā kuch nahīṁ rakhanā.

praśamamūrti bhagavatī mātano jay ho!