Benshreeni Amrut Vani Part 2 Transcripts-Hindi (iso15919 transliteration). Track: 267.

< Previous Page   Next Page >


Combined PDF/HTML Page 264 of 286

 

PDF/HTML Page 1750 of 1906
single page version

ṭrek-267 (audio) (View topics)

samādhānaḥ- .. samyagdarśan prāpta karanekā gurudevane kitanā spaṣṭa karake mārga batāyā hai. karanekā svayaṁko bākī rahatā hai. apanī puruṣārthakī kṣatike kāraṇ aṭakā hai. svayaṁ puruṣārtha kare to ho sake aisā hai. jo aṭakā hai, vah svayaṁkī kṣatike kāraṇa. apanī pariṇatikī kṣatike kāraṇ aṭakā hai. bākī mārga to ek hī hai, mārga kahīṁ dūsarā nahīṁ hai. mārga to ek hī hai.

ek jñāyak ātmāko pahacānanā, vahī ek mārga hai. dūsarā koī mārga nahīṁ hai. mārga kahīṁ jyādā nahīṁ hai ki use ākulatā ho ki is mārga par jānā, is mārga par jānā yā is mārga par jānā. aisā nahīṁ hai. mārga to ek hī hai. ek caitanya padārtha hai. svataḥsiddha anādiananta ātmā hai, us ātmāko pahacānanā. ātmā apaneāpako bhūl gayā vah ek āścaryakī bāt hai ki svayaṁ hone par bhī svayaṁko svayaṁ dekhatā nahīṁ hai. svayaṁ svayaṁko pahicāne, bhinna karake.

ye śarīr apanā svarūp nahīṁ hai. usake sāth ekatvabuddhi, andar vikalpake sāth ekatvabuddhi, sab śubhāśubh bhāv, sabake sāth ekatvabuddhi kar baiṭhā. usase bhinna apanā jñāyak svarūp jñān lakṣaṇ-se pūrṇa jñāyakako pahicānanā. use pahicānakar usakā bhedajñān karake, us pariṇatiko dr̥ḍh karake svayaṁ usameṁ pratīti dr̥ḍh karake, jñān karake, usameṁ līnatā kare to samyagdarśan hotā hai. parantu karanā svayaṁko hai. svayaṁ karatā nahīṁ hai. svayaṁ apanī mandatā-se rukā hai.

mumukṣuḥ- isameṁ śraddhākā doṣ leṁ, jñānakā doṣ leṁ yā puuruṣārthakā doṣ leṁ yā rucikī kṣati leṁ?

samādhānaḥ- sab doṣ hai. śraddhākī kṣati hai, rucikī kṣati hai, puruṣārthakī kṣati hai. sab ekasāth mile haiṁ. jñān yathārtha kab kahā jāy? ki jñān jñānarūp pariṇame taba. tabatak vah buddhipūrvakakā jñān karatā hai ki vastu aisī hai. phir bhī vah jñān jñāyakarūp pariṇamatā nahīṁ hai. isaliye vah jñān bhī yathārtha nahīṁ hai. vicār karake jñān kare ki yah vastu aise hī hai. parantu jñāyak jñāyakarūp pariṇame nahīṁ, tabatak jñānako bhī yathārtha viśeṣaṇ lāgū nahīṁ paḍatā. isaliye sab doṣ hai.


PDF/HTML Page 1751 of 1906
single page version

mumukṣuḥ- sab guṇoṁkā doṣ hai.

samādhānaḥ- sabakā doṣ hai. ek palaṭane-se sab palaṭ jāte haiṁ. ek samyak ho to sab samyak hotā hai. ek-se aṭakā hai. ruci manda hai, puruṣārtha manda hai. us apekṣā-se pratītimeṁ, jñānameṁ sabameṁ kṣati hai.

mumukṣuḥ- vikalpa bhī sahaj hai, nirvikalpa bhī sahaj hai aur maiṁ bhī sahaj hū̃n. to phir vikalpameṁ duḥkh laganā cāhiye, to sahajameṁ duḥkh laganā cāhiye, usameṁ pharka nahīṁ paḍā?

samādhānaḥ- vikalpa sahaj hai, matalab apane puruṣārthakī pariṇatike binā koī jabaran karavā nahīṁ detā. vikalpa sahaj hai, vah to apekṣā-se hai. khud aisā rakhe ki vikalpa sahaj hai, isaliye apaneāp jo honevālā hai vah hotā hai, to usakī puruṣārthakī gati apanī or muḍegī nahīṁ. jo aṭakā hai vah apane puruṣārthakī gati nahīṁ hai, us taraph usakī viparīt pariṇati jātī hai, isaliye aṭakā hai. vikalpa sahaj hai, aisā yadi rakhe, us ek apekṣāko grahaṇ kare aur puruṣārthakī mandatāko grahaṇ nahīṁ karegā to vah āge nahīṁ baḍhegā.

sab kāryameṁ apane puruṣārthakī kṣatiko yadi dekhegā to hī vah palaṭegā, anyathā palaṭegā nahīṁ. ... sahaj hai. parantu vikalpa sahaj hai, isaliye apaneāp honevālā hotā hai, to-to phir aśubhameṁ-se śubh bhī nahīṁ hogā. vah kuch badal hī nahīṁ pāyegā. śubhameṁ-se śuddha bhī nahīṁ hogā. jaise honevālā ho, vaisā hogā. vah koī ātmārthīkā lakṣaṇ nahīṁ hai.

jahān̐ ātmārtha hai, vahān̐ use aisā hī lagatā hai ki merī mandatā-se maiṁ aṭakā hū̃n. merī puruṣārthakī (kṣati hai). phir bhale hī vah utanī ākulatā na kare, parantu vah samajhe ki merī apanī mandatā-se maiṁ aṭakā hū̃n. apanī mandatā usake dhyānameṁ ho to palaṭanā hogā. mandatā hī dhyānameṁ nahīṁ hai aur kisī aur par ḍāle to use badalanekā avakāś nahīṁ hai.

mumukṣuḥ- maiṁ sahaj hūn̐, jñāyak sahaj hai.

samādhānaḥ- hān̐, jñāyak anādiananta vastu sahaj hai. parantu usakī pariṇati palaṭanemeṁ puruṣārthakā kām hai. .. apekṣā-se sahaj hai, parantu puruṣārtha palaṭanā apane hāthakī bāt hai. jise jñāyak daśā pragaṭ huī hai, jise bhedajñānakī dhārā pragaṭ huyī hai, use sahaj pariṇati (hai). jise bhedajñānakī sahaj pariṇati pragaṭ huyī hai, use bhī aisā rahatā hai ki mere puruṣārthakī mandatā-se, merī līnatākī mandatā-se maiṁ cāritrameṁ, vītarāg daśāmeṁ, chaṭhṭhī-sātavīṁ bhūmikāmeṁ pahun̐cā nahīṁ hū̃n. merī apanī mandatāke kāraṇa. usake jñānameṁ bhī


PDF/HTML Page 1752 of 1906
single page version

aisā hotā hai.

yah to abhī usase bhī pahalekī bhūmikāmeṁ khaḍā hai, bhedajñān pragaṭ nahīṁ huā hai aur sahaj daśā to pragaṭ nahīṁ huyī hai, aur sahaj mān le to āge baḍhanekā avakāś nahīṁ hai. sahaj daśā hī pragaṭ nahīṁ huyī hai. aur kartr̥tvabuddhimeṁ khaḍā hai aur sahaj mān le to āge baḍhanekā avakāś nahīṁ hai. ise to kartābuddhi chūṭ gayī hai, svāmītvabuddhi chūṭ gayī hai, jñāyak daśā pragaṭ huyī hai, to bhī usameṁ puruṣārthakī apekṣā usake dhyānameṁ rahatī hai ki mere cāritrakī mandatā-se līnatākī mandatā-se chaṭhṭhī-sātavīṁ bhūmikāmeṁ jā nahīṁ pātā hū̃n. vah usake khyālameṁ hai. to bhī use aisā rahatā hai. sarva apekṣā-se aisā hī māne ki sab sahaj hai, to āge baḍhanekā avakāś nahīṁ rahatā hai.

mumukṣuḥ- isameṁ kramabaddha ā gayā na?

samādhānaḥ- sab sahaj māne usameṁ kramabaddha ā gayā. parantu kramabaddha puruṣārthapūrvak honā cāhiye. puruṣārthake sāth kramabaddha juḍā hai. saccā kramabaddha tab kahā jāy ki jisakī kartābuddhi chūṭ gayī, sahaj jñāyak daśā pragaṭ huyī hai to bhī puruṣārthake sāth vah kramabaddha sambandha rakhatā hai. puruṣārthakī jaisī pariṇati ho us jātakā usakā kramabaddha hotā hai. us jātake kramabaddhakī racanā use hotī hai. vah puruṣārthake sāth juḍā hai.

usakī puruṣārthakī gati apanī taraph jāy, jñāyakarūp (pariṇame) to usakā kramabaddha mokṣa taraph jātā hai. aur bāharameṁ khaḍā hai, vibhāvameṁ ekatvabuddhi karake (mānatā hai ki) jaise honā hogā vaisā hogā, usakā kramabaddha us jātakā hai. apanī taraph jāy usakā kramabaddha us jātakā hai.

mumukṣuḥ- jñānako kis prakār-se dhīrā kareṁ?

samādhānaḥ- jñānako dhīrā karake tū dekh, jñāyak kyā hai? vastu kyā hai? par kyā hai? kyā sva hai? aise dhīrā hokar vicār to yathārtha jñān hogā. ākulatā, rāgamiśrit aise jñānameṁ viśeṣ ākulatāmeṁ yathārtha svabhāv tujhe grahaṇ nahīṁ hogā. isaliye dhīrā hokar, rāgako gauṇ karake dhīrā hokar vicāra. to yathārtha hogā. yathārtha vastu khyālameṁ āyegī. jñānako dhīrā karake, rāg-se bhinna use gauṇ karake dekh to tujhe yathārtha grahaṇ hogā.

mumukṣuḥ- viparīt śraddhā ho to jñān dhīrā nahīṁ hotā hai?

samādhānaḥ- usameṁ jo viśeṣ ākulatā ho, us ākulatā-se dhīrā paḍ sakatā hai. yathārthameṁ dhīrā ho, vah alag bāt hai. jijñāsākī bhūmikāmeṁ bhī dhīrā hokar dekh to sakatā hai.

mumukṣuḥ- vikalpātmak bhedajñān huā?

samādhānaḥ- vikalpātmak hai.


PDF/HTML Page 1753 of 1906
single page version

mumukṣuḥ- digaṁbar kevalajñān śaktirūp-se svīkārate haiṁ, sattā aur śaktimeṁ kyā aṁtar hai?

samādhānaḥ- sattā arthāt agnikī bhān̐ti andar vaisākā vaisā paḍā hai. agni andar hai, ūpar-se ḍhak dī hai. vaise sattā-se kevalajñān (hai), us (mānyatāmeṁ) kevalajñān andar paḍā hai aur ūpar-se ḍhak gayā hai, aisā artha hai. aur śakti-se kevalajñān arthāt usakī pariṇati, usakī pariṇatikī śakti kam ho gayī hai. us arthameṁ hai.

svabhāv usakā akhaṇḍa hai. parantu andar ḍhakā huā, sūrya pūrā prakāśamān hai, bādaloṁ- se ḍhak gayā hai. aise kevalajñān to andar vaisākā vaisā bharā hai, parantu ūpar-se ḍhakam gayā hai, aise sattā-se kevalajñān (mānatā hai). digaṁbar aisā kahatā hai, andar pūrā kevalajñānakā sūrya pariṇati rūp-se vaisākā vaisā paḍā hai, aise nahīṁ hai. paranta usakī śakti-svabhāv- se hai. parantu usakī śakti pariṇatirūp nahīṁ hai. usakī śakti kam hai. paryāyameṁ śakti kam ho gayī hai. jabaki sattā arthāt paryāyakī pariṇati bhī vaisīkī vaisī hai, aisā kahanā cāhate haiṁ.

mumukṣuḥ- ve log pariṇatirūp mānate haiṁ.

samādhānaḥ- hān̐, parimatirūp-se sattā mānate haiṁ. pariṇatirūp-se nahīṁ hai, śaktirūp- se hai. aisā aṁtar hai. svabhāv hai, svabhāvakā nāś nahīṁ huā hai, parantu use pragaṭ nahīṁ hai. jaise choṭīpīparameṁ caraparāīkī śakti hai, parantu use ghīsate-ghīsate caraparāī pragaṭ hotī hai. vaise usakī kevalajñānakī śakti paripūrṇa bharī hai, parantu use pragaṭ paryāyarūp nahīṁ hai.

mumukṣuḥ- sattārūp nahīṁ hai.

samādhānaḥ- hān̐, śaktirūp-se hai, sattārūp-se nahīṁ hai. andar vaisākā vaisā bharā hai arthāt vedan māno pragaṭ paḍā ho, aisā sattāmeṁ artha hotā hai. pragaṭ paḍā ho vaise. pragaṭ nahīṁ paḍā hai, śaktimeṁ hai. sattākā artha aisā hai ki mānoṁ pragaṭ kaise paḍā ho. vaise pragaṭ nahīṁ hai.

... honekī śakti hai, parantu vah kahīṁ vr̥kṣarūp nahīṁ hai. vaisā hai. kevalajñānakī śakti hai, parantu use pariṇatirūp-se pragaṭ kare to vah pragaṭ hotā hai. bījameṁ jaise vr̥kṣa honekī śakti hai. ... ūpar ḍhakā huā ho, pūrā hai.

mumukṣuḥ-

samādhānaḥ- svabhāvako pahicāne to ho. śvetāṁbar-digaṁbar... apanā svabhāv pahicānanā cāhiye.

mumukṣuḥ- svabhāv to digaṁbar śāstrameṁ hī yathārtha batāyā hai.


PDF/HTML Page 1754 of 1906
single page version

samādhānaḥ- yathārtha mārga to digaṁbar śāstroṁmeṁ hī hai. vah to yathārtha hai hī kahān̐? usameṁ yathārtha nahīṁ hai. usameṁ kitane hī jātake pheraphār hai. vah yathārtha nahīṁ hai. .. kitane hī pheraphār hai. yathārtha mārga to digaṁbarameṁ hī hai. prāraṁbh-se lekar pūrṇatā paryaṁtakā digaṁbarameṁ hī hai. śvetāṁbarameṁ to bahut pheraphār hai. sattā aur śaktike alāvā bhī dūsare bahut pheraphār hai. bahut pheraphār haiṁ. (gurudevane) kitanā abhyās karake, khoj-khojakar, vicār karake parivartan kiyā thā ki yah mārga satya hai.

mumukṣuḥ- śrīmadajīne utanī spaṣṭatā nahīṁ kī hai. andarameṁ thī, parantu likhāvaṭameṁ utanī spaṣṭatā (nahīṁ hai). gurudevane jitanī kī hai utanī nahīṁ hai.

samādhānaḥ- gurudevane to pūrā mārga prakāśit kar diyā. sūkṣma rūp-se bhī kahīṁ kisīkī bhūl na rahe aisā kar diyā hai.

mumukṣuḥ- janma-maraṇ karate-karate muśkil-se manuṣyabhav milā, usameṁ aisā sunane milā. usameṁ aisā mārga gurudevane batāyā. usameṁ ātmā bhinna hai, usakā kyā svabhāv hai, use pahacānanā hai. ye vibhāvasvabhāv to duḥkharūp aur ākulatārūp hai. vah kahīṁ apanā svabhāv nahīṁ hai, ākulatā hai. śubhāśubh bhāv ākulatā hai. andar sukharūp ek ātmā hai. use kaise pīchānanā, usakā prayatna karanā. usake liye usake vicār, vāṁcan, sab karanā. aur dev-guru-śāstrakī mahimā. ek śuddhātmākī pahacān kaise ho, us dhyeyapūrvaka. dev-guru-śāstrakī mahimā-śubhabhāvanāmeṁ vaha. jinendra dev, guru aur śāstra. aur aṁtarameṁ śuddhātmākī pahacān kaise ho, vah karanā hai. jīvanameṁ usake liye yah sab prayatna, usake liye abhyās, sab usīke liyā karanā hai.

bākī sab to anādikāl-se sab kiyā hai. jīvako sab prāpta ho cūkā hai. vah kahīṁ apūrva nahīṁ hai. devalokakā bhav aur devalokakī saṁpatti prāpta huyī, aur bāharakī saṁpatti bhī jīvako ananta bār milī hai. apūrva to samyagdarśan apūrva hai. isaliye gurudevane apūrva vastu batāyī. vah kaise prāpta ho, vah karanā hai.

jīvako ananta kālameṁ sab prāpta huā hai. ek jinendra dev nahīṁ mile haiṁ usakā artha svayaṁne pahicānā nahīṁ hai. ananta kālameṁ mile haiṁ, parantu pahicānā nahīṁ hai. isaliye nahīṁ milane barābar hai. aur ek samyagdarśan apūrva hai. vah kaise prāpta ho, usakī bhāvanā, lagan, mahimā ādi sab karane jaisā hai. usakā vicār, vāṁcan sab karanā hai.

aṁtarameṁ koī apūrva vastu hai, anupam vastu hai. sukharūp vastu hai. usakī pratīt, usakā jñān, usameṁ līnatā, vah sab kaise prāpta ho, usakā prayatna karane jaisā hai. aisā mānate the, itanā śubhabhāv kiyā athavā itanī kriyāen̐ kī to dharma ho jāy, aisā mānā thā. aisemeṁ gurudevane aṁtar dr̥ṣṭi batāyī ki aṁtarameṁ dharma hai. bāhar-se kuch


PDF/HTML Page 1755 of 1906
single page version

nahīṁ ātā hai. jab tak śuddhātmā pragaṭ na ho, to usakā dhyey rakhe. tabatak dev- guru-śāstra taraphakhe śubhabhāv āye. bākī dharma to ātmāke svabhāvameṁ rahā hai. vah mārga pūrā gurudevane batāyā hai.

mumukṣuḥ- mātājī! āpake nimitta-se jo spaṣṭīkaraṇ ho vah bhī utanā sundar hotā hai ki logoṁko jo kuch aspaṣṭa ho, vah spaṣṭa ho jātā hai.

samādhānaḥ- aṁtarameṁ śīghratā-se puruṣārtha utpanna ho... utpanna na ho to usakā saṁskār ḍāle. ekatvabuddhi toḍakar maiṁ caitanya hī hūn̐, aise bāraṁbār dr̥ḍh abhyās karatā rahe. usakā vicār, usakā vāṁcan, dev-guru-śāstrane jo batāyā hai, vah sab svayaṁ bāraṁbār usakā maṁthan kar-karake usake saṁskār ḍāle to bhaviṣyameṁ bhī saṁskār gahare to vah pragaṭ honekā kāraṇ banatā hai. jo puruṣārtha kare, ugra kare to use aṁtarmuhūrtameṁ hotā hai, usase bhī ugra kare to use chaḥ mahinemeṁ hotā hai. na ho to usakā abhyās bāraṁbār karatā rahe. abhyās kare to bhī bhaviṣyameṁ use pragaṭ honekā kāraṇ banatā hai. yadi andar yathārtha gahare saṁskār ḍāle to.

vah ātā hai na, tatprati prīti citten vārtāpi hī śrutāḥ. prīti-se bhī tattvakī- ātmākī bāt sunī hai ki ātmā koī apūrva hai, aisā gurudevane batāyā hai. aṁtarakī gaharī ruci-se sune to vaise saṁskār yadi use dr̥ḍh ho jāy to bhaviṣyameṁ use vah pragaṭ hue binā nahīṁ rahate. vaisā puruṣārtha bhaviṣyameṁ phir-se utpanna honekā use kāraṇ banatā hai. ataḥ aisā kāraṇ ḍāle, yadi pragaṭ na ho to bāraṁbār aisā abhyās karatā rahe. abhyās karatā rahe to bhī acchā hai.

maiṁ caitanya hūn̐, caitanya hūn̐, ye sab maiṁ nahīṁ hū̃n. jo ekatvabuddhi anādikāl-se dr̥ḍh ho rahī hai, kṣaṇ-kṣaṇameṁ śarīr-se bhinna maiṁ hūn̐, vah to use mālūm nahīṁ hai, vah mātra vicār-se nakkī karatā hai. parantu kṣaṇ-kṣaṇameṁ maiṁ bhinna hī hū̃n. ye vikalpa ho vah bhī merā svarūp nahīṁ hai. aise kṣaṇ-kṣaṇameṁ use bhinna karanekā, aṁtar-se mahimāpūrvak (kare). rukhe bhāv-se nahīṁ. ātmā koī apūrva aur anupam vastu hai. aisī usako mahimā ākar aṁtarameṁ-se bāraṁbār mujhe yahī grahaṇ karane yogya hai aur yahī vastu sarvasva hai. isaprakār vah bāraṁbār pariṇati dr̥ḍh karatā rahe. usakā vicār, usakā vāṁcan sab karatā rahe to vah abhyās karane jaisā hai.

gurudev kahate the, choṭīpīparako ghisate-ghisate caraparāī pragaṭ hotī hai. vaise bāraṁbār abhyās karane-se aṁtarameṁ-se pragaṭ honekā kāraṇ banatā hai. chāchameṁ makkhan hotī hai. use bilote-bilote makkhan bāhar ātā hai. vaise bāraṁbār yadi yathārtha abhyās ho, apanā astitva grahaṇ karake ki maiṁ jñāyak hūn̐, aise bāraṁbār abhyās kare to bhedajñān pragaṭ


PDF/HTML Page 1756 of 1906
single page version

honekā kāraṇ banatā hai. yathārtha kāraṇ ho to kārya ātā hī hai. bākī ātmā bhinna hai.

jaise sphaṭik svabhāv-se nirmal hai, vaise ātmā svabhāv-se-vastu-se to nirmal hai. usameṁ lāl-pīlā pratibiṁb utpanna hotā hai, vah to bāharake phūlakā uṭhatā hai. aise karmake nimitta-se jo vibhāv bhāv hotā hai, usameṁ pariṇati apanī hotī hai, puruṣārthakī mandatā-se. vah jaḍ nahīṁ karavātā. apanī pariṇatikī mandatā-se hotī hai. parantu use vah palaṭ sakatā hai ki maiṁ to caitanya hūn̐ aur yah merā svabhāv nahīṁ hai. isaprakār pariṇatiko bhinna karake, maiṁ to ek śuddhātmā hūn̐, ye sab vibhāvabhāv hai, use prayās karake aṁtarameṁ usakā bhedajñān kare. bāraṁbār usakī dr̥ḍhatā kare.

ātmāmeṁ jñān aur ānanda bharā hai, vah apanemeṁ-se pragaṭ hotā hai, bāhar-se kahīṁ- se nahīṁ ātā hai. bāharameṁ-se kuch ā jātā hai yā bāharameṁ-se ānanda yā jñān nahīṁ āte. dev-guru-śāstra mārga batāye. vah jñān pragaṭ honekā kāraṇ banatā hai. parantu puruṣārtha svayaṁko karanā rahatā hai.

anādikāl-meṁ jo deśanālabdhi hotī hai (usameṁ) koī guru mile, koī dev mile to aṁtarameṁ svayaṁ grahaṇ karatā hai. parantu aise guruke upadeśakā nimitta banatā hai. upādān apanā hai. parantu aisā nimitta-naimittik sambandha hai ki guruke upadeśakā nimitta banatā hai. puruṣārtha svayaṁko karanā paḍatā hai. jñāyakako grahaṇ karanā. jñāyakako grahaṇ kaise karanā? usakā mārga bhinna-bhinna nahīṁ hai. ek jñāyakako grahaṇ karanā. vastu-mārga ek hī hai. usakī pratīti, usakā jñān, usakī līnatā. usake liye sab laganī, mahimā, usakā abhyās bāraṁbār vahī karanekā hai.

mumukṣuḥ- pahale jñānalakṣaṇ-se, ye jo paṁdrahavī gāthāmeṁ āyā ki jñānalakṣaṇ-se..

samādhānaḥ- jñānalakṣaṇ-se ātmākī pahicān hotī hai. jñānalakṣaṇ-se pūre jñāyakako grahaṇ karanā. jñānalakṣaṇ ek sāmānya ātmākā lakṣaṇ ki jisameṁ bhed nahīṁ hai, aisā jñāyaka. koī paryāyakā bhed, paryāyake bhed par bhī dr̥ṣṭi nahīṁ rakhakar maiṁ pūrṇa jñāyak hūn̐, us jñāyakako grahaṇ kare to jñāyak grahaṇ hotā hai.

itanā jānā, itanā jānā, itanā jānā vah maiṁ, aisā nahīṁ. parantu jñāyak jo jānanevālā hai, vahī maiṁ hū̃n. use grahaṇ karanā. jñānakī anubhūti-jñāyakakī anubhūti hai vahī maiṁ hū̃n. vibhāvakī jo anubhūti ho rahī hai vah maiṁ nahīṁ hū̃n. jñāyakakī anubhūti hai vahī maiṁ hū̃n. rāgamiśrit jo svād āye vah maiṁ nahīṁ. parantu maiṁ ek jñāyak, akelā jñāyak, jisameṁ akelā jñāyak hī hai, cāroṁ or jñāyak hī hai, vah maiṁ hū̃n. .. maiṁ svayaṁ jñāyak hū̃n. aise jñāyakako grahaṇ karanā vahī (upāy hai). rāgamiśrit jo jñān hotā hai-vikalpameṁ, vah vikalpa maiṁ nahīṁ hūn̐, apitu maiṁ jñān hū̃n. isaprakār jñānako grahaṇ karanā.

praśamamūrti bhagavatī mātano jay ho! mātājīnī amr̥t vāṇīno jay ho!