अत्रैतेभ्यो भिन्नं निजशुद्धात्मतत्त्वमुपादेयमिति भावार्थः ।।१२।।
अथ शुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन शुद्धबुद्धैकस्वभावा अपि
जीवाः पश्चादशुद्धनयेन चतुर्दशमार्गणास्थानचतुर्दशगुणस्थानसहिता भवन्तीति प्रतिपादयति : —
मग्गणगुणठाणेहि य चउदसहि हवंति तह असुद्धणया ।
विण्णेया संसारी सव्वे सुद्धा हु सुद्धणया ।।१३।।
मार्गणागुणस्थानैः चतुर्दशभिः भवन्ति तथा अशुद्धनयात् ।
विज्ञेयाः संसारिणः सर्व्वे शुद्धाः खलु शुद्धनयात् ।।१३।।
व्याख्या — ‘‘मग्गणगुणठाणेहि य हवंति तह विण्णेया’’ यथा
पूर्वसूत्रोदितचतुर्दशजीवसमासैर्भवन्ति मार्गणागुणस्थानैश्च तथा भवन्ति सम्भवन्तीति विज्ञेया
कहेला क्रम प्रमाणे यथासंभव इन्द्रियादिक दश प्राण समजवा.
अहीं भावार्थ ए छे के आनाथी (इन्द्रियो, पर्याप्तिओ, प्राणो वगेरेथी) भिन्न
निजशुद्धात्मतत्त्व उपादेय छे. १२.
हवे शुद्ध१ - पारिणामिक - परमभावग्राहक शुद्धद्रव्यार्थिकनयथी जीवो शुद्ध - बुद्ध - एक
स्वभाववाळा छे, तोपण पश्चात् अशुद्धनयथी चौद मार्गणास्थान अने चौद गुणस्थान सहित
होय छे, एम प्रतिपादन करे छेः —
गाथा १३
गाथार्थः — सर्वे संसारी जीवो अशुद्धनयथी मार्गणास्थान अने गुणस्थाननी
अपेक्षाए चौद-चौद प्रकारना छे. शुद्धनयथी खरेखर बधा संसारी जीव शुद्ध जाणवा.
टीकाः — ‘‘मग्गणगुणठाणेहि य हवंति तइ विण्णेया’’ जेम आगळनी गाथामां कहेला
चौद जीवसमासोथी जीवो चौद भेदवाळा थाय छे तेम मार्गणा अने गुणस्थानथी पण थाय
१. जुओ फूटनोट गाथा ४
चौदह मारगना गुनथान, नय अशुद्ध संसारी मान;
निश्चय सर्व जीव है शुद्ध, नांहि भेद चेतन नित बुद्ध. १३.
षड्द्रव्य-पंचास्तिकाय अधिकार [ ३७