Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration). Gatha: 22 : Kaladravyana Parinamanama Sahakari (Nimitta) Karan Kon?.

< Previous Page   Next Page >


Page 73 of 272
PDF/HTML Page 85 of 284

 

background image
धारणैकदेशेनापि सर्वत्र परिणमनं भवतीति कालद्रव्यं शेषद्रव्याणां परिणतेः सहकारिकारणं
भवति
कालद्रव्यस्य किं सहकारिकारणमिति ? यथाकाशद्रव्यमशेषद्रव्याणामाधारः स्वस्यापि,
तथा कालद्रव्यमपि परेषां परिणतिसहकारिकारणं स्वस्यापि अथ मतं यथा कालद्रव्यं
स्वस्योपादानकारणं परिणतेः सहकारिकारणं च भवति तथा सर्वद्रव्याणि, कालद्रव्येण किं
प्रयोजनमिति ? नैवम्; यदि पृथग्भूतसहकारिकारणेनप्रयोजनं नास्ति तर्हि सर्वद्रव्याणां
साधारणगतिस्थित्यवगाहनविषये धर्माधर्माकाशद्रव्यैरपि सहकारिकारणभूतैः प्रयोजनं नास्ति
किञ्च, कालस्य घटिकादिवसादिकार्यं प्रत्यक्षेण दृश्यते; धर्मादीनां पुनरागमकथनमेव, प्रत्यक्षेण
किमपि कार्यं न दृश्यते; ततस्तेषामपि कालद्रव्यस्यैवाभावः प्राप्नोति
ततश्च
जीवपुद्गलद्रव्यद्वयमेव, च चागमविरोधः किञ्च, सर्वद्रव्याणां परिणतिसहकारित्वं कालस्यैव
गुणः, घ्राणेन्द्रियस्य रसास्वादनमिवान्यद्रव्यस्य गुणोऽन्यद्रव्यस्य कर्तुं नायाति
द्रव्यसंकरदोषप्रसंगादिति
एक भागमां स्थित होवा छतां आखा आकाशमां परिणमन थाय छे.
शंकाःकाळद्रव्य बाकीनां बीजां द्रव्योनां परिणमनने सहकारी कारण थाय छे;
काळद्रव्यने परिणमनमां कोण सहकारी कारण थाय छे? समाधानःजेम आकाशद्रव्य
बीजां बधां द्रव्योनो आधार छे अने पोतानो पण आधार छे, तेम काळद्रव्य पण बीजां
द्रव्योनां परिणमनमां सहकारी कारण छे अने पोताना परिणमनमां पण सहकारी कारण छे.
शंकाःजेवी रीते काळद्रव्य पोताना परिणमनमां उपादानकारण छे अने
सहकारीकारण पण छे, तेम बधां द्रव्यो पण पोताना परिणमनमां उपादान अने सहकारी
कारण हो; ते द्रव्योना परिणमनमां काळद्रव्यनुं शुं प्रयोजन छे? समाधानः
एम नथी.
जो पोतानाथी भिन्न सहकारी कारणनुं प्रयोजन न होय तो सर्व द्रव्योनां सामान्य गति,
स्थिति अने अवगाहननी बाबतमां सहकारी कारणभूत एवां धर्म, अधर्म अने
आकाशद्रव्यनुं पण कोई प्रयोजन न रहे. वळी, काळद्रव्यनुं घडी, दिवस आदि कार्य तो
प्रत्यक्षपणे देखाय छे; पण धर्म वगेरे द्रव्योनुं तो आगमकथन ज छे, प्रत्यक्षपणे तेमनुं कोई
कार्य देखातुं नथी, तेथी काळद्रव्यनी पेठे तेमनो पण अभाव प्राप्त थाय; अने तो पछी
जीव अने पुद्गल बे ज द्रव्य रहे. पण ते तो (तेम मानवुं ते तो) आगमथी विरुद्ध छे.
वळी, सर्वद्रव्योने परिणमनमां सहकारी थवुं ए काळद्रव्यनो ज गुण छे; जेम घ्राणेन्द्रियथी
रसास्वाद थई शकतो नथी, तेम अन्य द्रव्यनो गुण अन्य द्रव्य द्वारा थई शकतो नथी केमके,
एम मानवाथी द्रव्यसंकररूप दोषनो प्रसंग आवे छे.
षड्द्रव्य-पंचास्तिकाय अधिकार [ ७३
10