Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration).

< Previous Page   Next Page >


Page 74 of 272
PDF/HTML Page 86 of 284

 

background image
कश्चिदाहयावत्कालेनैकाकाशप्रदेशं परमाणुरतिक्रामति ततस्तावत् कालेन समयो
भवतीत्युक्तमागमे एकसमयेन चतुर्दशरज्जुगमने यावंत आकाशप्रदेशास्तावन्तः समयाः
प्राप्नुवन्ति
परिहारमाहएकाकाशप्रदेशातिक्रमेण यत् समयव्याख्यानं कृतं तन्मन्द-
गत्यपेक्षया, यत्पुनरेकसमये चतुर्दशरज्जुगमनव्याख्यानं तत्पुनः शीघ्रगत्यपेक्षया तेन कारणेन
चतुर्दशरज्जुगमनेऽप्येकसमयः तत्र दृष्टान्तःकोऽपि देवदत्तो योजनशतं मन्दगत्या दिनशतेन
गच्छति स एव विद्याप्रभावेण शीघ्रगत्या दिनेनैकेनापि गच्छति तत्र किं दिनशतं भवति
किन्त्वेक एव दिवसः तथा चतुर्दशरज्जुगमनेऽपि शीघ्रगमनेनैक एव समयः
किञ्चस्वयं विषयानुभवरहितोऽप्ययं जीवः परकीयविषयानुभवं दृष्टम् श्रुतं च
मनसि स्मृत्वा यद्विषयाभिलाषं करोति तदपध्यानं भण्यते, तत्प्रभृतिसमस्तजालरहितं
स्वसंवित्तिसमुत्पन्नसहजानन्दैकलक्षणसुखरसास्वादसहितं यत्तद्वीतरागचारित्रं भवति
कोई कहे छे‘जेटला काळमां आकाशना एक प्रदेशथी बीजा प्रदेशमां परमाणु
गमन करे छे तेटला काळने समय कहे छे’ एम आगममां कह्युं छे; तो एक समयमां
परमाणु चौद राजु गमन करतां जेटला आकाशप्रदेशो ओळंगे तेटला समय थवा
जोईए! तेनुं समाधान करे छेः
परमाणु एक आकाशप्रदेशथी बीजा प्रदेशे जाय
तेटला काळने समय शास्त्रमां कहेल छे ते परमाणुनी मंदगतिनी अपेक्षाए छे अने जे
परमाणुनुं एक समयमां चौद राजु गति करवानुं कथन छे ते तो शीघ्र गति करवानी
अपेक्षाए छे; तेथी परमाणु चौद राजु गमन करे, तोपण एक समय ज थाय छे. त्यां
द्रष्टांत ए छे के, कोई देवदत्त नामनो पुरुष मंदगतिथी चालीने सो दिवसोमां सो
योजन चाले छे अने ते ज पुरुष विद्याना प्रभावथी शीघ्र गति करीने एक दिवसमां
पण सो योजन जाय छे, तो शुं तेने सो योजन चालवामां सो दिवस लागे छे? ना,
पण एक ज दिवस लागे छे; तेवी ज रीते चौद राजु गमन करवामां पण शीघ्रगमनने
लीधे परमाणुने एक ज समय लागे छे.
वळी विशेषस्वयं विषयोना अनुभवरहित होवा छतां पण आ जीव बीजाना
जोयेला, सांभळेला, अनुभवेला विषयनुं मनमां स्मरण करीने जे विषयोनी अभिलाषा करे
छे तेने अपध्यान कहेवामां आवे छे. ते विषय
अभिलाषरूप अपध्यानादि समस्त
जाळरहित, स्वसंवेदनथी उत्पन्न सहजानंद जेनुं एक लक्षण छे; एवा सुखना रसास्वाद
सहित जे छे ते वीतरागचारित्र छे अने तेनी साथे जे अविनाभावी होय छे ते
७४ ]
बृहद्द्रव्यसंग्रह