haiṁ; kintu sarvako nahīṁ jānate–aisā mānanā bhī nyāyaviruddha hai .
kevalī bhagavān sarvajña honese anekāntasvarūp pratyek vastuko
pratyakṣa jānate haiṁ . (–laghu jainasiddhānta praveśikā praśna-87)
(3) is saṁsārameṁ samyagjñānake samān sukhadāyak anya
koī vastu nahīṁ hai . yah samyagjñān hī janma, jarā aur mr̥tyurūpī
tīn rogoṁkā nāś karaneke liye uttam amr̥t-samān hai .
jñānī aur ajñānīke karmanāśake viṣayameṁ antar
koṭi janma tap tapaiṁ, jñān vin karma jharaiṁ je .
jñānīke chinameṁ, triguptitaiṁ sahaj ṭaraiṁ te ..
munivrat dhār ananta bār grīvak upajāyo .
pai nij ātamajñān vinā, sukh leś na pāyau ..5..
anvayārtha : – [ajñānī jīvako ] (jñān binā)
samyagjñānake binā (koṭi janma) karoṛoṁ janmoṁ tak (tap tapaiṁ)
tap karanese (je karma) jitane karma (jharaiṁ) nāś hote haiṁ (te) utane
karma (jñānīke) samyagjñānī jīvake (trigupti taiṁ) man, vacan aur
kāyakī orakī pravr̥ttiko rokanese [nirvikalpa śuddha svabhāvase ]
100 ][ chahaḍhālā