Chha Dhala-Hindi (simplified iso15919 transliteration). Uprokt bhoolokA phal.

< Previous Page   Next Page >


PDF/HTML Page 10 of 216

 

background image
(2) sharīrakī utpattise vah jīvakā janma aur sharīrake viyogase
jīvakā maraṇ mānatā hai; yānī ajīvako jīv mānatā hai. yah
ajīvatattvakī bhūl hai.
(3) mithyātva, rāgādi pragaṭ duḥkh denevāle hain; tathāpi unako
sukharūp mānakar unakā sevan karatā hai; yah āsravatattvakī
bhūl hai.
(4) vah apane ātmāko bhūlakar, shubhako iṣhṭa (lābhadāyī) tathā
ashubhako aniṣhṭa (hānikārak) mānatā hai; kintu tattvadr̥uṣhṭise
ve donon aniṣhṭa hain
aisā nahīn mānatā. vah bandhatattvakī
bhūl hai.
(5) samyaggnān tathā samyaggnānasahit vairāgya (ātmahitake yathārtha
sādhan) jīvako sukharūp hai, tathāpi unhen kaṣhṭadāyak aur
samajhamen na āye aisā mānatā hai. vah samvaratattvakī bhūl hai.
(6) apane ātmākī shaktiyoṅko bhūlakar, shubhāshubh ichchhāoṅko na
rokakar indriy-viṣhayoṅkī ichchhā karatā rahatā hai, vah
nirjarātattvakī bhūl hai.
(7) samyagdarshanapūrvak hī pūrṇa nirākulatā pragaṭ hotī hai aur vahī
sachchā sukh hai;aisā na mānakar yah jīv bāhya suvidhāommen
sukh mānatā hai, vah mokṣhatattvakī bhūl hai.
uparokta bhūloṅkā phal
is granthakī pahalī ḍhālamen in bhūloṅkā phal batāyā hai. in
bhūloṅke phalasvarūp jīvako pratisamay-bārambār ananta duḥkh
bhoganā paṛatā hai arthāt chāron gatiyommen manuṣhya, dev, tiryañch aur
(8)