ātmārthīko mokṣhamārgamen pravr̥utti karanā chāhiye .
samyagdarshan-gnān-chāritra to vāstavamen mokṣhamārga hai aur vyavahār-
samyagdarshan-chāritra vah mokṣhamārga nahīn hai; kintu vāstavamen bandhamārga
hai; lekin nishchayamokṣhamārgamen sahachar honese use vyavahāramokṣhamārga
kahā jātā hai .
samyaggnān hai . paradravyoṅkā ālamban chhoṛakar ātmasvarūpamen līn
honā so nishchayasamyakchāritra hai tathā sāton tattvoṅkā yathāvat
bhedarūp aṭal shraddhān karanā so vyavahār-samyagdarshan kahalātā hai .
yadyapi sāt tattvoṅke bhedakī aṭal shraddhā shubharāg honese vāstavamen
samyagdarshan nahīn hai; kintu nichalī dashāmen (chauthe, pān̐chaven aur chhaṭhaven
guṇasthānamen) nishchayasamyaktvake sāth sahachar honese vah vyavahār-
samyagdarshan kahalātā hai .
samyaktvake aṅg (guṇ) hain; unhen bhalībhān̐ti jānakar doṣhakā tyāg
tathā guṇakā grahaṇ karanā chāhiye .