Chha Dhala-Hindi (simplified iso15919 transliteration). Gatha: 5: madhyam aur jaghanya antarAtmA tathA sakal paramAtmA (Dhal 3).

< Previous Page   Next Page >


Page 60 of 192
PDF/HTML Page 84 of 216

 

background image
madhyam aur jaghanya antarātmā tathā sakal paramātmā
madhyam antar-ātam hain je, deshavratī anagārī .
jaghan kahe avirat-samadr̥uṣhṭi, tīnon shivamagachārī ..
sakal nikal paramātam dvaividh, tinamen ghātinivārī .
shrī arihanta sakal paramātam lokālok nihārī ..5..
anvayārtha :(anagārī) chhaṭhaven guṇasthānake samay
antaraṅg aur bahiraṅg parigrah rahit yathājātarūpadhar–bhāvaliṅgī muni
madhyam antarātmā hain tathā (deshavratī) do kaṣhāyake abhāv sahit aise
pañchamaguṇasthānavartī samyagdr̥uṣhṭi shrāvak (madhyam) madhyam (antar-
ātam) antarātmā (hain) hain aur (avirat) vratarahit (samadr̥uṣhṭi)
samyagdr̥uṣhṭi jīv (jaghan) jaghanya antarātmā (kahe) kahalāte hain;
(tīnon) yah tīnon (shivamagachārī) mokṣhamārga par chalanevāle hain .
(sakal nikal) sakal aur nikalake bhedase (paramātam) paramātmā
(dvaividh) do prakārake hain (tinamen) unamen (ghāti) chār ghātikarmoṅko
jīvake bhed-upabhed
60 ][ chhahaḍhālā