तद्यथा —
यस्य स्वयं स्वभावाप्तिरभावे कृत्स्नकर्मणः ।
तस्मै संज्ञानरूपाय नमोऽस्तु परमात्मने ।।१।।
टीका — अस्तु भवतु । किं तत् ? नमः – नमस्कारः, कस्मै, तस्मै परमात्मने । परमः
अनाध्येयाप्रहेयातिशयत्वात्सकलसंसारिजीवेभ्य उत्कृष्ट आत्मा चेतनः परमात्मा तस्मै । किं
विशिष्टाय संज्ञानरूपाय सम्यक्सकलार्थसाक्षात्कारित्वादिवदत्यन्तसूक्ष्मत्वादीनामपि लाभात्कर्म-
हन्तृत्वादेरपि विकारस्य त्यागाच्च सम्पूर्णज्ञानं स्वपरावबोधस्तदेवरूपं यस्य तस्मै । एवमाराध्य-
स्वरूपमुक्त्वा तत्प्राप्त्युपायमाह । यस्याभूत् – काऽसौ ? – स्वभावाप्तिः – स्वभावस्य निर्मलनिश्चलचिद्रूप-
स्य आप्तिर्लब्धिः कथंचित्तादात्म्यपरिणतिः – कृतकृत्यतया स्वरूपेऽवस्थितिरित्यर्थः । केन, स्वयं
स्वयं कर्म सब नाश करि, प्रगटायो निजभाव ।
परमातम सर्वज्ञको, वंदो करि शुभ भाव ।।१।।
विशदार्थ — जिसे आत्माकी परतन्त्रता (पराधीनता)के कारणभूत द्रव्य एवं भावरूप
समस्त कर्मोंके, सम्पूर्ण रत्नत्रयात्मक स्वरूपके द्वारा, सर्वथा नष्ट हो जानेसे निर्मल निश्चल
चैतन्यरूप स्वभाव (कथंचित् तादात्म्य परिणति)की प्राप्ति हो गई है, उस सम्पूर्ण
te A pramANe chhe —
sakal karmano kShay karI, pAmyA svayam svabhAv,
sarvagnAnI paramAtmane, namun karI bahu bhAv. 1.
anvayArtha : – [यस्य ] jemane, [कृत्स्न कर्मणः अभावे ] sampUrNa karmono abhAv thatAn,
[स्वयं स्वभावाप्तिः ] svayam svabhAvanI prApti thaI gaI chhe, [तस्मै ] te [संज्ञानरूपाय ]
samyakgnAnarUp [परमात्मने ] paramAtmAne [नमः अस्तु ] namaskAr ho.
TIkA : — ho. shun te? namaskAr. kone? te paramAtmAne. anAropI apratihat
atishayapaNAne lIdhe param eTale sakal sansArI jIvothI utkRuShTa ane AtmA eTale chetan –
tevA paramAtmAne. kevA (paramAtmAne)? samyakgnAnarUp (paramAtmAne) — samyak prakAre sarva
padArthono sAkShAtkAr karavAthI arthAt atyant sUkShma padArtha Adine jANavAthI tathA karmonA
vinAshAdithI, vikAranA tyAgane lIdhe (prApta thayun chhe) sampUrNagnAn — svaparagnAn — te ja jenun
svarUp chhe — temane.
2 ]
iShTopadesh
[ bhagavAnashrIkundakund-