kahān jainashāstramāḷā ]
iṣhṭopadesh
[ 61
इतश्चिन्तामणिर्दिव्य इतः पिण्याकखण्डकम् ।
ध्यानेन चेदुभे लभ्ये क्वाद्रियन्तां विवेकिनः ।।२०।।
टीका — अस्ति । कोऽसौ ? चिन्तामणि चिंतितार्थप्रदो रत्नविशेषः । किं विशिष्टो ?
दिव्यो देवेनाधिष्ठितः । क्व, इत अस्मिन्नेकस्मिन् पक्षे । इतश्चान्यस्मिन् पक्षे पिण्याकखण्डकं
कुत्सितमल्पं वा खलखण्डकमस्ति । एते च उभे द्वे अपि यदि ध्यानेन लभ्येते । अवश्यं लभ्येते
तर्हि कथय क्व द्वयोर्मध्ये कतरस्मिन्नेकस्मिन् विवेकिनो लोभच्छेदविचारचतुरा आद्रियन्तां आदरं
इत चिंतामणि है महत, उत खल टूक असार ।
ध्यान उभय यदि देत बुध, किसको मानत सार ।।२०।।
अर्थ — इसी ध्यानसे दिव्य चिंतामणि मिल सकता है, इसीसे खलीकें टुकड़े भी
मिल सकते हैं । जब कि ध्यानके द्वारा दोनों मिल सकते हैं, तब विवेकी लोक किस ओर
आदरबुद्धि करेंगे ?
विशदार्थ — एक तरफ तो देवाधिष्ठित चिन्तित अर्थको देनेवाला चिन्तामणि और
दूसरी ओर बुरा व छोटासा खलीका टुकड़ा, ये दोनों भी यदि ध्यानके द्वारा अवश्य मिल
जाते हैं, तो कहो, दोनोंमेंसे किसकी ओर विवेकी लोभके नाश करनेके विचार करनेमें
चतुर – पुरुष आदर करेंगे ? इसलिए इस लोक सम्बन्धी फल कायकी नीरोगता आदिकी
chhe chintāmaṇi divya jyān, tyān chhe khoḷ asār,
pāme beu dhyānathī, budh māne shun sār? 20.
anvayārtha : — [इतः दिव्यः चिन्तामणिः ] ek bāju divya chintāmaṇi chhe, [इतः च
पिण्याकखण्डकम् ] ane bījī bāju khalīno (khoḷano) ṭukaḍo chhe; [चेत् ] jo [ध्यानेन ] dhyān
dvārā [उभे ] banne [लभ्ये ] maḷī shake tem chhe, to [विवेकिनः ] vivekī jano [क्व आद्रियन्ताम् ]
kono ādar karashe?
ṭīkā : — chhe. koṇ te? chintāmaṇi arthāt chintit padārtha denār ratnavisheṣh. kevo
(chintāmaṇi)? divya arthāt dev dvārā adhiṣhṭhit. kyān? ek bājue eṭale ek pakṣhe
(chintāmaṇi chhe) ane bījī bājue eṭale bījā pakṣhe kharāb vā halako khalīno (khoḷano)
ṭukaḍo chhe. te beu – banne paṇ jo dhyānathī prāpta thāy – avashya maḷī jāy – to kaho –
bannemānthī kayā ekamān, vivekī jano arthāt lobhano nāsh karavānā vichāramān chatur puruṣho,
ādar karashe? tethī ā lok sambandhī phaḷanī abhilāṣhā chhoḍī paralok sambandhī (lokottar)