-
[ 16 ]
shrī sarvagnajinavāṇī namastasyai
shāstra-svādhyāyakā prārambhik maṅgalācharaṇ
om namaḥ siddhebhyaḥ, om jay jay, namostu! namostu!! namostu!!!
ṇamo arihantāṇan, ṇamo siddhāṇan, ṇamoāiriyāṇan,
ṇamo uvajjhāyāṇan, ṇamo loe savvasāhūṇan.
oṅkāran vindusanyuktan, nityan dhyāyanti yoginaḥ.
kāmadan mokṣhadan chaiv, oṅkārāy namonamaḥ..1..
aviralashabdaghanaughaprakṣhālitasakalabhūtalamalakalaṅkā.
munibhirupāsitatīrthā sarasvatī haratu no duritān..2..
agnānatimirāndhānān gnānāñjanashalākayā.
chakṣhurunmīlitan yen tasmai shrīguruve namaḥ..3..
.. shrī paramaguruve namaḥ; paramparāchāryagurave namaḥ..
sakalakaluṣhavidhvansakan, shreyasān parivardhakan, dharmasambandhakan, bhavyajīvamanaḥ-
pratibodhakārakamidan grantha shrī mokṣhamārga prakāshak nāmadheyan, tasyamūlagranthakartāraḥ
shrīsarvagnadevāstaduttaragranthakartāraḥ shrīgaṇadharadevāḥ pratigaṇadharadevāsteṣhān vachonusāramāsādya
shrī āchāryakalpa paṇḍitapravar shrī ṭoḍaramalajī virachitan.
shrotāraḥ sāvadhānatayā shrr̥uṇvantu.
maṅgalan bhagavān vīro, maṅgalan gautamo gaṇī.
maṅgalan kundakundārdyo, jainadharmostu maṅgalam..