-
om
namaḥ siddhebhyaḥ
āchāryakalpa paṇḍit ṭoḍaramalajī kr̥ut
mokṣhamārgaprakāshak
pahalā adhikār
pīṭhabandh prarūpaṇ
ath, mokṣhamārga prakāshak nāmak shāstra likhā jātā hai.
[ maṅgalācharaṇ ]
dohā — maṅgalamay maṅgalakaraṇ, vītarāg-vignān.
namaun tāhi jātain bhaye, arahantādi mahān..1..
kari maṅgal karihaun mahā, granthakaranako kāj.
jātain milai samāj sab, pāvai nijapad rāj..2..
ath, mokṣhamārgaprakāshak nāmak shāstrakā uday hotā hai. vahān̐ maṅgal karate hain : —
ṇamo arahantāṇan, ṇamo siddhāṇan, ṇamo āyariyāṇan.
ṇamo uvajjhāyāṇan, ṇamo loe savvasāhūṇan..
yah prākr̥itabhāṣhāmay namaskāramantra hai so mahāmaṅgalasvarūp hai. tathā isakā sanskr̥it aisā
hotā hai : —
namo‘rhadbhyaḥ. namaḥ siddhebhyaḥ, namaḥ āchāryebhyaḥ, namaḥ upādhyāyebhyaḥ, namo loke
sarvasādhubhyaḥ. tathā isakā artha aisā haiḥ — namaskār arahantoṅko, namaskār siddhoṅko, namaskār
āchāryoṅko, namaskār upādhyāyoṅko, namaskār lokamen samasta sādhuoṅko. — isaprakār isamen
namaskār kiyā, isaliye isakā nām namaskāramantra hai.
ab, yahān̐ jinako namaskār kiyā unake svarūpakā chintavan karate hai : —
pahalā adhikār ][ 1