Moksha-Marg Prakashak-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 13 of 350
PDF/HTML Page 41 of 378

 

background image
-
dūsarā adhikār ][ 23
aisā āgamamen kahā hai tathā yuktise bhī aisā hī sambhav hai kikarmake nimitta binā
pahale jīvako rāgādik kahe jāyen to rāgādik jīvakā ek svabhāv ho jāyen; kyoṅki
paranimittake binā ho usīkā nām svabhāv hai.
isaliye karmakā sambandha anādi hī mānanā.
yahān̐ prashna hai ki
nyāre-nyāre dravya aur anādise unakā sambandhaaisā kaise sambhav hai?
samādhān :jaise mūl hī se jaldūdhakā, sonākiṭṭikakā, tuṣhkaṇakā tathā
teltilakā sambandha dekhā jātā hai, navīn inakā milāp huā nahīn hai; vaise hī anādise
jīvakarmakā sambandha jānanā, navīn inakā milāp huā nahīn hai. phi ra tumane kahā‘kaise
sambhav hai?’ anādise jis prakār kaī bhinna dravya hain, vaise hī kaī mile dravya hain; is prakār
sambhav honemen kuchh virodh to bhāsit nahīn hotā.
phi ra prashna hai kisambandha athavā sanyog kahanā to tab sambhav hai jab pahale bhinna
hon aur phi ra milẽn. yahān̐ anādise mile jīv-karmoṅkā sambandha kaise kahā hai?
samādhān :anādise to mile the; parantu bādamen bhinna hue tab jānā ki bhinna the
to bhinna hue, isaliye pahale bhī bhinna hī theis prakār anumānase tathā kevalagnānase pratyakṣha
bhinna bhāsit hote haĩn. isase, unakā bandhan hone par bhī bhinnapanā pāyā jātā hai. tathā
us bhinnatākī apekṣhā unakā sambandha athavā sanyog kahā hai; kyoṅki naye mile, yā mile
hī hon, bhinna dravyoṅke milāpamen aise hī kahanā sambhav hai.
is prakār in jīv-karmakā anādi sambandha hai.
jīv aur karmon kī bhinnatā
vahān̐ jīvadravya to dekhane-jānanerūp chetanāguṇakā dhārak hai tathā indriyagamya na hone
yogya amūrttik hai, saṅkoch-vistār shaktisahit asaṅkhyātapradeshī ekadravya hai. tathā karma hai vah
chetanāguṇarahit jaṛ hai aur mūrttik hai, ananta pudgalaparamāṇuoṅkā piṇḍa hai, isalie ekadravya
nahīn hai. is prakār ye jīv aur karma hain
inakā anādisambandha hai, to bhī jīvakā koī
pradesh karmarūp nahīn hotā aur karmakā koī paramāṇu jīvarūp nahīn hotā; apane-apane lakṣhaṇako
dhāraṇ kiye bhinna-bhinna hī rahate haĩn. jaise sone-chān̐dīkā ek skandh ho, tathāpi pītādi guṇoṅko
dhāraṇ kie sonā bhinna rahatā hai aur shvetādi guṇoṅko dhāraṇ kiye chān̐dī bhinna rahatī hai
vaise bhinna jānanā.