Page 352 of 380
PDF/HTML Page 381 of 409
single page version
शुभकर्म शुभकर्माभावान्न खलु संसारसुखम्, पीडायोग्ययातनाशरीराभावान्न पीडा, असाता-
ashubh karmanā abhāvane līdhe duḥkh nathī; shubh pariṇatinā abhāvane līdhe shubh karma
nathī ane shubh karmanā abhāvane līdhe kharekhar sansārasukh nathī; pīḍāyogya
Page 353 of 380
PDF/HTML Page 382 of 409
single page version
हेतुभूतकर्मपुद्गलस्वीकाराभावान्न जननम्
जननमरणपीडा नास्ति यस्येह नित्यम्
स्मरसुखविमुखस्सन् मुक्ति सौख्याय नित्यम्
hetubhūt karmapudgalanā svīkāranā abhāvane līdhe janma nathī.
chhun. 298.
chhun. 299.
Page 354 of 380
PDF/HTML Page 383 of 409
single page version
भेदविभिन्नमोहनीयद्वितयमपि, बाह्यप्रपंचविमुखत्वान्न विस्मयः, नित्योन्मीलितशुद्ध-
ज्ञानस्वरूपत्वान्न निद्रा, असातावेदनीयकर्मनिर्मूलनान्न क्षुधा तृषा च
upasargo nathī; kṣhāyikagnānamay ane yathākhyātachāritramay hovāne līdhe (tene) darshanamohanīy
ane chāritramohanīy evā bhedavāḷun be prakāranun mohanīy nathī; bāhya prapañchathī vimukh
hovāne līdhe (tene) vismay nathī; nitya-prakaṭit shuddhagnānasvarūp hovāne līdhe (tene) nidrā
nathī; ashātāvedanīy karmane nirmūḷ karyun hovāne līdhe (tene) kṣhudhā ane tr̥uṣhā nathī. te param
brahmamān (
Page 355 of 380
PDF/HTML Page 384 of 409
single page version
परिभवति न मृत्युर्नागतिर्नो गतिर्वा
गुणगुरुगुरुपादाम्भोजसेवाप्रसादात
ऽक्षानामुच्चैर्विविधविषमं वर्तनं नैव किंचित
तस्मिन्नित्यं निजसुखमयं भाति निर्वाणमेकम्
rahyā chhatān paṇ, guṇamān moṭā evā gurunān charaṇakamaḷanī sevānā prasādathī anubhave
chhe.’’
sansāranā mūḷabhūt anya (moh-vismayādi)
Page 356 of 380
PDF/HTML Page 385 of 409
single page version
शुक्लध्यानयोग्यचरमशरीराभावात्तद्द्वितयमपि न भवति
chintā nathī; audayikādi vibhāvabhāvono abhāv hovāne līdhe ārta ne raudra dhyān
nathī; dharmadhyān ne shukladhyānane yogya charam sharīrano abhāv hovāne līdhe te be dhyān
nathī. tyān ja mahā ānand chhe.
Page 357 of 380
PDF/HTML Page 386 of 409
single page version
कर्माशेषं न च न च पुनर्ध्यानकं तच्चतुष्कम्
काचिन्मुक्ति र्भवति वचसां मानसानां च दूरम्
ke je vachan ne manathī dūr chhe. 301.
Page 358 of 380
PDF/HTML Page 387 of 409
single page version
तस्मिन्सिद्धे भवति नितरां केवलज्ञानमेतत
sapradeshatva vagere svabhāvaguṇo hoy chhe.
[shlokārtha
Page 359 of 380
PDF/HTML Page 388 of 409
single page version
रेकत्वं सफलं जातम्
गच्छतीति
क्वचिदपि न च विद्मो युक्ति तश्चागमाच्च
स भवति परमश्रीकामिनीकामरूपः
to bhagavanto nij svarūpe rahe chhe; te kāraṇathī ‘nirvāṇ te ja siddho chhe ane
siddho te nirvāṇ chhe’ evā ā prakār vaḍe nirvāṇashabdanun ane siddhashabdanun ekatva
saphaḷ thayun.
paryant jāy chhe.
karmane nirmūḷ kare chhe, to te paramashrīrūpī (muktilakṣhmīrūpī) kāminīno vallabh thāy
chhe. 303.
Page 360 of 380
PDF/HTML Page 389 of 409
single page version
chhe ane vibhāvakriyā
nimittabhūt) dharmāstikāyano abhāv chhe; jem jaḷanā abhāve māchhalānnī gatikriyā hotī
nathī tem. āthī ja, jyān sudhī dharmāstikāy chhe te kṣhetra sudhī svabhāvagatikriyā ane
vibhāvagatikriyārūpe pariṇat jīv-pudgalonī gati hoy chhe.
Page 361 of 380
PDF/HTML Page 390 of 409
single page version
paṇ pravachananī bhaktithī pratipādit karavāmān āvyun chhe. jo (temān kāī) pūrvāpar doṣh hoy
Page 362 of 380
PDF/HTML Page 391 of 409
single page version
nirvāṇano mārga chhe. 305.
हृदयसरसिजाते निर्वृतेः कारणत्वात
स खलु निखिलभव्यश्रेणिनिर्वाणमार्गः
Page 363 of 380
PDF/HTML Page 392 of 409
single page version
mithyātvakarmodayanā sāmarthya vaḍe mithyādarshan-gnān-chāritraparāyaṇ vartatā thakā īrṣhābhāvathī
arthāt
jineshvarapraṇīt shuddharatnatrayamārga pratye, he bhavya! abhakti na karaje, parantu bhakti
kartavya chhe.
jemān buddhirūpī jaḷ (?) sukāy chhe ane je darshanamohayukta jīvone anek kunayarūpī
दर्शनज्ञानचारित्रपरायणाः ईर्ष्याभावेन समत्सरपरिणामेन सुन्दरं मार्गं सर्वज्ञवीतरागस्य मार्गं
पापक्रियानिवृत्तिलक्षणं भेदोपचाररत्नत्रयात्मकमभेदोपचाररत्नत्रयात्मकं केचिन्निन्दन्ति, तेषां
स्वरूपविकलानां कुहेतु
विश्वाशातिकरालकालदहने शुष्यन्मनीयावने
Page 364 of 380
PDF/HTML Page 393 of 409
single page version
pratye ati utsuk bhakti chhe em hun jāṇun chhun. 307.
स्तं शंखध्वनिकंपिताखिलभुवं श्रीनेमितीर्थेश्वरम्
जाने तत्स्तवनैककारणमहं भक्ति र्जिनेऽत्युत्सुका
mārgomānthī satya mārga shodhī kāḍhavo mithyādraṣhṭione atyant kaṭhin chhe ane tethī sansār-aṭavī
atyant dustar chhe.)
Page 365 of 380
PDF/HTML Page 394 of 409
single page version
evā men nijabhāvanānimitte
vishuddha mokṣhamārga samyak prakāre darshāvyo chhe, je shobhit pañchāstikāy sahit chhe (arthāt
karavāmān āvyo chhe (arthāt
chhe (arthāt
chhe, je nishchay-pratikramaṇ, nishchay-pratyākhyān, nishchay-prāyashchitta, param-ālochanā, niyam,
सप्ततत्त्वनवपदार्थगर्भीकृतस्य पंचभावप्रपंचप्रतिपादनपरायणस्य निश्चयप्रतिक्रमणप्रत्याख्यान-
Page 366 of 380
PDF/HTML Page 395 of 409
single page version
sūtrane viṣhe (
(niyamasārashāstra)
phelāv rahit dehamātra-parigrahavāḷāthī (nirgranth munivarathī) rachāyelun chhe
mahāpuruṣho
त्रयविशालस्य परमेश्वरस्य शास्त्रस्य द्विविधं किल तात्पर्यं, सूत्रतात्पर्यं शास्त्रतात्पर्यं चेति
शयनित्यशुद्धनिरंजननिजकारणपरमात्मभावनाकारणं समस्तनयनिचयांचितं पंचमगति-
हेतुभूतं पंचेन्द्रियप्रसरवर्जितगात्रमात्रपरिग्रहेण निर्मितमिदं ये खलु निश्चयव्यवहारनययोरविरोधेन
जानन्ति ते खलु महान्तः समस्ताध्यात्मशास्त्रहृदयवेदिनः परमानंदवीतरागसुखाभिलाषिणः
परित्यक्त बाह्याभ्यन्तरचतुर्विंशतिपरिग्रहप्रपंचाः त्रिकालनिरुपाधिस्वरूपनिरतनिजकारण-
2. nirābādh = bādhā rahit; nirvighna.
3. anaṅg = asharīrī; ātmik; atīndriy.
4. niratishay = jenāthī koī chaḍiyātun nathī evā; anuttam; shreṣhṭha; ajoḍ.
5. hr̥uday = hārda; rahasya; marma. (ā bhāgavat shāstrane jeo samyak prakāre jāṇe chhe, teo samasta
Page 367 of 380
PDF/HTML Page 396 of 409
single page version
ācharaṇātmak bhedopachār-kalpanāthī nirapekṣha evā
dhāraṇ kare chhe, te paramashrīrūpī kāminīno vallabh thāy chhe. 308.
शब्दब्रह्मफलस्य शाश्वतसुखस्य भोक्तारो भवन्तीति
ललितपदनिकायैर्निर्मितं शास्त्रमेतत
स भवति परमश्रीकामिनीकामरूपः
Page 368 of 380
PDF/HTML Page 397 of 409
single page version
niyamasāranī tātparyavr̥utti nāmanī ṭīkāmān (arthāt
ṭīkāmān)
jeṭhālāl shāh kr̥ut gujarātī anuvād samāpta thayo.
तारागणैः परिवृतं सकलेन्दुबिंबम्
स्थेयात्सतां विपुलचेतसि तावदेव
Page 369 of 380
PDF/HTML Page 398 of 409
single page version
Page 370 of 380
PDF/HTML Page 399 of 409
single page version
Page 371 of 380
PDF/HTML Page 400 of 409
single page version