Page 332 of 380
PDF/HTML Page 361 of 409
single page version
लोकालोकौ स्वपरमखिलं चेतनाचेतनं च
तेनैवायं विदितमहिमा तीर्थनाथो जिनेन्द्रः
Page 333 of 380
PDF/HTML Page 362 of 409
single page version
प्रामाण्यादभ्युपगम्याः अर्थपर्यायाः षण्णां द्रव्याणां साधारणाः, नरनारकादिव्यंजनपर्याया
जीवानां पंचसंसारप्रपंचानां, पुद्गलानां स्थूलस्थूलादिस्कन्धपर्यायाः, चतुर्णां धर्मादीनां
शुद्धपर्यायाश्चेति, एभिः संयुक्तं तद्द्रव्यजालं यः खलु न पश्यति, तस्य संसारिणामिव
परोक्ष
कालत्रयं च तरसा सकलज्ञमानी
hānivr̥uddhirūp, sūkṣhma, paramāgamanā pramāṇathī svīkāravāyogya arthaparyāyo chha dravyone sādhāraṇ
chhe, naranārakādi vyañjanaparyāyo pāñch prakāranā
guṇaparyāyothī sanyukta evā te dravyasamūhane je kharekhar dekhato nathī;
Page 334 of 380
PDF/HTML Page 363 of 409
single page version
मानात
kāminīnā jeo jīvitesh chhe (
(nirvikār) shuddha ātmasvarūpane nathī ja jāṇatā’
Page 335 of 380
PDF/HTML Page 364 of 409
single page version
चरमचरं च जगत्प्रतिक्षणम्
वचनमिदं वदतांवरस्य ते
स्वात्मानमेकमनघं निजसौख्यनिष्ठम्
वक्तीति कोऽपि मुनिपो न च तस्य दोषः
vachan (tārī) sarvagnatānun chihna chhe.’’
Page 336 of 380
PDF/HTML Page 365 of 409
single page version
कश्चिदात्मा भव्यजीव इति अयं खलु स्वभाववादः
2. kautūhal = intejārī; utsukatā; āshcharya; kautuk.
Page 337 of 380
PDF/HTML Page 366 of 409
single page version
(
ātmāne gnān na jāṇe to te gnān, devadatta vinānī kuhāḍīnī māphak,
ja chhe.)
Page 338 of 380
PDF/HTML Page 367 of 409
single page version
स्वात्मात्मानं नियतमधुना तेन जानाति चैकम्
bhāvanā bhāvavī.’’
te gnān pragaṭ thayelī sahaj avasthā vaḍe sīdhun (pratyakṣhapaṇe) ātmāne na jāṇe to te gnān
avichaḷ ātmasvarūpathī avashya bhinna ṭhare! 286.
Page 339 of 380
PDF/HTML Page 368 of 409
single page version
Page 340 of 380
PDF/HTML Page 369 of 409
single page version
hovā chhatān ane dekhatā hovā chhatān, te param bhaṭṭārak kevaḷīne manapravr̥uttino (mananī
pravr̥uttino, bhāvamanapariṇatino) abhāv hovāthī ichchhāpūrvak vartan hotun nathī; tethī te
bhagavān ‘kevaḷagnānī’ tarīke prasiddha chhe; vaḷī te kāraṇathī te bhagavān abandhak chhe.
abandhak kahyo chhe.’’
Page 341 of 380
PDF/HTML Page 370 of 409
single page version
पश्यन् तद्वत
ज्ञानज्योतिर्हतमलकलिः सर्वलोकैकसाक्षी
parane (
(
Page 342 of 380
PDF/HTML Page 371 of 409
single page version
न भवति; ईहापूर्वं वचनमेव साभिलाषात्मकजीवस्य बंधकारणं भवति, केवलि-
मुखारविन्दविनिर्गतो दिव्यध्वनिरनीहात्मकः समस्तजनहृदयाह्लादकारणम्; ततः सम्यग्ज्ञानिनो
बंधाभाव इति
nathī; (vaḷī) ichchhāpūrvak vachan ja
divyadhvani to anichchhātmak (ichchhārahit) hoy chhe; māṭe samyaggnānīne (kevaḷagnānīne)
bandhano abhāv chhe.
Page 343 of 380
PDF/HTML Page 372 of 409
single page version
तस्मादेषः प्रकटमहिमा विश्वलोकैकभर्ता
सद्बोधस्थं भुवनमखिलं तद्गतं वस्तुजालम्
तस्मिन् काचिन्न भवति पुनर्मूर्च्छना चेतना च
रागाभावादतुलमहिमा राजते वीतरागः
ज्ञानज्योतिश्छुरितभुवनाभोगभागः समन्तात
dravyabhāvasvarūp evo ā bandh kaī rīte thāy? (kāraṇ ke) mohanā abhāvane līdhe temane
kharekhar samasta rāgadveṣhādi samūh to chhe nahi. 289.
ek ja dev chhe. te nikaṭ (sākṣhāt
2. chetanā = bhānavāḷī dashā; shuddhi; gnānadashā.
Page 344 of 380
PDF/HTML Page 373 of 409
single page version
rāganā abhāvane līdhe atul-mahimāvant evā te (bhagavān) vītarāgapaṇe virāje chhe. te
shrīmān (shobhāvant bhagavān) nijasukhamān līn chhe, muktirūpī strīnā nāth chhe ane
gnānajyoti vaḍe temaṇe lokanā vistārane sarvataḥ chhāī dīdho chhe. 291.
manapravr̥uttino abhāv chhe; athavā, teo ichchhāpūrvak ūbhā rahetā nathī, besatā nathī ke
shrīvihārādik karatā nathī, kāraṇ ke
Page 345 of 380
PDF/HTML Page 374 of 409
single page version
सह यः वर्तत इति साक्षार्थं मोहनीयस्य वशगतानां साक्षार्थप्रयोजनानां संसारिणामेव
बंध इति
मुक्ति श्रीललनामुखाम्बुजरवेः सद्धर्मरक्षामणेः
(indriyaviṣhay); akṣhārtha sahit hoy te ‘sākṣhārtha’; mohanīyane vash thayelā, sākṣhārthaprayojan
(
Page 346 of 380
PDF/HTML Page 375 of 409
single page version
आयुःकर्मक्षये जाते वेदनीयनामगोत्राभिधानशेषप्रकृतीनां निर्नाशो भवति
(kevaḷagnānī purāṇapuruṣh) kharekhar agamya mahimāvant chhe ane pāparūpī vanane bāḷanār
agni samān chhe. 292.
maṇi. (kevaḷībhagavān saddharmanā rakṣhaṇ māṭe
āve chhe.
Page 347 of 380
PDF/HTML Page 376 of 409
single page version
प्रत्यक्षोऽद्य स्तवनविषयो नैव सिद्धः प्रसिद्धः
स्वात्मन्युच्चैरविचलतया निश्चयेनैवमास्ते
mahimāvāḷā nij svarūpamān līn hovā chhatān vyavahāre te bhagavān ardha kṣhaṇamān
(samayamātramān) lokāgre pahoñche chhe.
[shlokārtha
em prasiddha chhe. te devādhidev vyavahārathī lokanā agre susthit chhe ane nishchayathī nij
ātmāmān em ne em atyant avichaḷapaṇe rahe chhe. 294.
Page 348 of 380
PDF/HTML Page 377 of 409
single page version
siddhone (arthāt
param chhe; traṇe kāḷe nirupādhi-svarūpavāḷun hovāne līdhe āṭh karma vinānun chhe; dravyakarma ane
bhāvakarma rahit hovāne līdhe shuddha chhe; sahajagnān, sahajadarshan, sahajachāritra ane
sahajachitshaktimay hovāne līdhe gnānādik chār svabhāvavāḷun chhe; sādi-sānt, mūrta
indriyātmak vijātīy-vibhāvavyañjanaparyāy rahit hovāne līdhe akṣhay chhe; prashasta-aprashasta
Page 349 of 380
PDF/HTML Page 378 of 409
single page version
कर्मद्वन्द्वाभावादविनाशम्, वधबंधच्छेदयोग्यमूर्तिमुक्त त्वादच्छेद्यमिति
निखिलदुरितदुर्गव्रातदावाग्निरूपम्
सकलविमलबोधस्ते भवत्येव तस्मात
chhedane yogya mūrtithī (mūrtikatāthī) rahit hovāne līdhe achchhedya chhe.
Page 350 of 380
PDF/HTML Page 379 of 409
single page version
पुरंध्रिकासंभोगसंभवसुखदुःखाभावात्पुण्यपापनिर्मुक्त म्, पुनरागमनहेतुभूतप्रशस्ताप्रशस्तमोह-
रागद्वेषाभावात्पुनरागमनविरहितम्, नित्यमरणतद्भवमरणकारणकलेवरसंबन्धाभावान्नित्यम्,
निजगुणपर्यायप्रच्यवनाभावादचलम्, परद्रव्यावलम्बनाभावादनालम्बमिति
(nirvighna) chhe; sarva ātmapradeshe bharelā chidānandamayapaṇāne līdhe atīndriy chhe; traṇ
tattvomān vishiṣhṭa hovāne līdhe (bahirātmatattva, antarātmatattva ane paramātmatattva e
traṇemān vishiṣhṭa
paryāyothī chyut nahi thatun hovāne līdhe achaḷ chhe; paradravyanā avalambanano abhāv
hovāne līdhe nirālamb chhe.
2. punarāgaman = (chār gatimānnī koī gatimān) pāchhā āvavun te; pharīne janmavun te.
3. nitya maraṇ = samaye samaye thato āyukarmanā niṣhekono kṣhay
Page 351 of 380
PDF/HTML Page 380 of 409
single page version
सुप्ता यस्मिन्नपदमपदं तद्विबुध्यध्वमंधाः
शुद्धः शुद्धः स्वरसभरतः स्थायिभावत्वमेति
स्थायी संसृतिनाशकारणमयं सम्यग्
एको भाति कलौ युगे मुनिपतिः पापाटवीपावकः
je padamān sūtā chhe
āvo
thatā potānā bhāvothī rahit hovāne līdhe bhāve shuddha chhe.)’’
buddhimān puruṣh samasta rāgadveṣhanā samūhane chhoḍīne tem ja te param pañcham bhāvane jāṇīne,
ekalo, kaḷiyugamān pāpavananā agnirūp munivar tarīke shobhe chhe (arthāt
bāḷavāmān agni samān munivar chhe). 297.