Page 312 of 380
PDF/HTML Page 341 of 409
single page version
Page 313 of 380
PDF/HTML Page 342 of 409
single page version
च स भगवान् परमेश्वरः परमभट्टारकः, पराश्रितो व्यवहारः इति वचनात
ज्ञायकत्वादिविविधविकल्पवाहिनीसमुद्भूतमूलध्यानाषादः
परमात्मापि जानाति पश्यति च
ghātikarmonā nāsh vaḍe prāpta sakaḷ-vimaḷ kevaḷagnān ane kevaḷadarshan vaḍe trilokavartī
tathā trikāḷavartī sacharāchar dravyaguṇaparyāyone ek samaye jāṇe chhe ane dekhe chhe.
shuddhanishchayathī parameshvar mahādevādhidev sarvagnavītarāgane, paradravyanān grāhakatva, darshakatva,
gnāyakatva vagerenā vividh vikalponī senānī utpatti mūḷadhyānamān abhāvarūp
hovāthī (?), te bhagavān trikāḷ-nirupādhi, niravadhi (amaryādit), nityashuddha evān
sahajagnān ane sahajadarshan vaḍe nij kāraṇaparamātmāne, pote kāryaparamātmā hovā chhatān
paṇ, jāṇe chhe ane dekhe chhe. kaī rīte? ā gnānano dharma to, dīvānī māphak, svapar-
prakāshakapaṇun chhe. ghaṭādinī pramitithī prakāsh
vyavahārathī trilok ane trikāḷarūp parane tathā svayam prakāshasvarūp ātmāne (potāne)
prakāshe chhe.
prashnārthanun chihna karyun chhe.
Page 314 of 380
PDF/HTML Page 343 of 409
single page version
अतःकारणात
prayojananī apekṣhāe bhinna nām ane bhinna lakṣhaṇathī (tem ja bhinna prayojanathī)
oḷakhātun hovā chhatān vastuvr̥uttie (akhaṇḍ vastunī apekṣhāe) bhinna nathī; ā kāraṇane
līdhe ā (sahajagnān) ātmagat (ātmāmān rahelān) darshan, sukh, chāritra vagerene jāṇe chhe
ane svātmāne
apekṣhāe joīe to sahajagnānane māṭe gnān ja sva chhe ane te sivāyanun bījun badhun
Page 315 of 380
PDF/HTML Page 344 of 409
single page version
न्नित्योद्योतस्फु टितसहजावस्थमेकान्तशुद्धम्
पूर्णं ज्ञानं ज्वलितमचले स्वस्य लीनं महिम्नि
मुक्ति श्रीकामिनीकोमलमुखकमले कामपीडां तनोति
तेनोच्चैर्निश्चयेन प्रहतमलकलिः स्वस्वरूपं स वेत्ति
evun, ekāntashuddha (
chhe evun ā pūrṇa gnān jhaḷahaḷī ūṭhyun (
saubhāgyachihnavāḷī shobhāne phelāve chhe. nishchayathī to, jemaṇe maḷ ane kleshane naṣhṭa karel
chhe evā te devādhidev jinesh nij svarūpane atyant jāṇe chhe. 272.
Page 316 of 380
PDF/HTML Page 345 of 409
single page version
परमेश्वरस्य तीर्थाधिनाथस्य जगत्त्रयकालत्रयवर्तिषु स्थावरजंगमद्रव्यगुणपर्यायात्मकेषु ज्ञेयेषु
सकलविमलकेवलज्ञानकेवलदर्शने च युगपद् वर्तेते
parameshvar tīrthādhināthane trilokavartī ane trikāḷavartī, sthāvar-jaṅgam dravyaguṇaparyāyātmak
gneyomān sakaḷ-vimaḷ (sarvathā nirmaḷ) kevaḷagnān ane kevaḷadarshan yugapad varte chhe. vaḷī
(visheṣh eṭalun samajavun ke), sansārīone darshanapūrvak ja gnān hoy chhe (arthāt
Page 317 of 380
PDF/HTML Page 346 of 409
single page version
तेजोराशौ दिनेशे हतनिखिलतमस्तोमके ते तथैवम्
banne yugapad hoy chhe.’’
bhagavānamān nirantar sarvataḥ gnān ane darshan yugapad varte chhe. jeṇe samasta timirasamūhano
nāsh karyo chhe evā ā tejarāshirūp sūryamān jevī rīte ā uṣhṇatā ane prakāsh (yugapad)
varte chhe ane vaḷī jagatanā jīvone netra prāpta thāy chhe (arthāt
bhagavānanā nimitte jagatanā jīvone gnān pragaṭ thāy chhe). 273.
Page 318 of 380
PDF/HTML Page 347 of 409
single page version
मुल्लंघ्य शाश्वतपुरी सहसा त्वयाप्ता
याम्यन्यदस्ति शरणं किमिहोत्तमानाम्
कामं कान्तिं वदनकमले संतनोत्येव कांचित
को नालं शं दिशतुमनिशं प्रेमभूमेः प्रियायाः
uttam puruṣhone (te mārga sivāy) bījun shun sharaṇ chhe? 274.
phelāve chhe; (kāraṇ ke) koṇ (potānī) snehāḷ priyāne nirantar sukhotpattinun kāraṇ thatun
nathī? 275.
Page 319 of 380
PDF/HTML Page 348 of 409
single page version
asamartha hovāthī paraprakāshak ja chhe; e rīte niraṅkush darshan paṇ kevaḷ abhyantaramān
ātmāne prakāshe chhe (arthāt
Page 320 of 380
PDF/HTML Page 349 of 409
single page version
syādvādamatamān darshan paṇ kevaḷ shuddhātmāne ja dekhatun nathī (arthāt
paṇ gnān kevaḷ paraprakāshak hoy to, sadā bāhyasthitapaṇāne līdhe, (gnānane) ātmā
sāthe sambandh rahe nahi ane (tethī)
darshanapakṣhe paṇ, darshan kevaḷ
nathī (māṭe chakṣhunī vātathī em samajāy chhe ke darshan abhyantarane dekhe ane bāhyasthit
padārthone na dekhe evo koī niyam ghaṭato nathī). āthī, gnān ane darshanane (bannene)
svaparaprakāshakapaṇun aviruddha ja chhe. māṭe (e rīte) gnānadarshanalakṣhaṇavāḷo ātmā
svaparaprakāshak chhe.
Page 321 of 380
PDF/HTML Page 350 of 409
single page version
मोहाभावाद्यदात्मा परिणमति परं नैव निर्लूनकर्मा
ज्ञेयाकारां त्रिलोकीं पृथगपृथगथ द्योतयन् ज्ञानमूर्तिः
gneyākārone atyant vikasit gnaptinā vistār vaḍe pote pī gayo chhe evā traṇe lokanā
padārthone pr̥uthak ane apr̥uthak prakāshato te gnānamūrti mukta ja rahe chhe.’’
Page 322 of 380
PDF/HTML Page 351 of 409
single page version
दूषणस्यावतारः
shrīparvatanī māphak, paraprakāshak gnānane ane ātmaprakāshak darshanane sambandh kaī rīte hoy?
je ātmaniṣhṭha (
doṣh prāpta thāy. māṭe ja (upar kahelā doṣhanā bhayathī), he shiṣhya! gnān kevaḷ
paraprakāshak nathī em jo tun kahe, to darshan paṇ kevaḷ ātmagat (svaprakāshak) nathī
em paṇ (temān sāthe ja) kahevāī gayun. tethī kharekhar siddhāntanā hārdarūp evun ā ja
Page 323 of 380
PDF/HTML Page 352 of 409
single page version
dekhe chhe. aghasamūhanā (pāpasamūhanā) nāshak ātmāmān ane gnānadarshanamān sañgnābhede bhed
ūpaje chhe (arthāt
Page 324 of 380
PDF/HTML Page 353 of 409
single page version
vāt paṇ tevī ja rīte khaṇḍan pāme chhe, kāraṇ ke
paraprakāshak hoy to gnānathī darshan bhinna ṭhare! ahīn (ā gāthāmān) em samajavun ke jo
ātmā (kevaḷ) paraprakāshak hoy to ātmāthī ja darshan bhinna ṭhare! vaḷī jo ‘ātmā
Page 325 of 380
PDF/HTML Page 354 of 409
single page version
samajavun. māṭe kharekhar ātmā svaparaprakāshak chhe. jem (162mī gāthāmān) gnānanun kathañchit
māphak dharmī ane dharmanun ek svarūp hoy chhe.
[shlokārtha
(gnānadarshanadharmayukta ātmāmān ja) sadā avichaḷ sthiti prāpta karīne muktine pāme chhe
Page 326 of 380
PDF/HTML Page 355 of 409
single page version
प्रविलसदुरुमालाभ्यर्चितांघ्रिर्जिनेन्द्रः
Page 327 of 380
PDF/HTML Page 356 of 409
single page version
प्रकटतरसु
स भवति परमश्रीकामिनीकामरूपः
samasta) padārtho ekabījāmān pravesh na pāme evī rīte traṇ lok ane alok jemanāmān
ekī sāthe ja vyāpe chhe (arthāt
kevaḷagnānane līdhe) samasta mūrta-amūrta padārthasamūhane jāṇe chhe. te (kevaḷadarshanagnānayukta)
ātmā paramashrīrūpī kāminīno (muktisundarīno) vallabh thāy chhe. 280.
Page 328 of 380
PDF/HTML Page 357 of 409
single page version
स्वस्मिन्नित्यं नियतवसतिर्निर्विकल्पे महिम्नि
vyāpārane chhoḍyo hovāthī, svaprakāshakasvarūp lakṣhaṇathī lakṣhit chhe; darshan paṇ, teṇe
bahirviṣhayapaṇun chhoḍyun hovāthī, svaprakāshakatvapradhān ja chhe. ā rīte svarūpapratyakṣha-lakṣhaṇathī
lakṣhit akhaṇḍ-sahaj-shuddhagnānadarshanamay hovāne līdhe, nishchayathī, trilok-trikāḷavartī
sthāvar-jaṅgamasvarūp samasta dravyaguṇaparyāyarūp viṣhayo sambandhī prakāshya-prakāshakādi vikalpothī
ati dūr vartato thako, svasvarūpasañchetan jenun lakṣhaṇ chhe evā prakāsh vaḍe sarvathā antarmukh
hovāne līdhe, ātmā nirantar akhaṇḍ-advait-chaitanyachamatkāramūrti rahe chhe.
Page 329 of 380
PDF/HTML Page 358 of 409
single page version
लोचनोऽपि परमनिरपेक्षतया निःशेषतोऽन्तर्मुखत्वात
nirvikalpa mahimāmān nishchitapaṇe vase chhe. 281.
topaṇ te bhagavān, kevaḷadarshanarūp tr̥utīy lochanavāḷo hovā chhatān, param nirapekṣhapaṇāne
līdhe niḥsheṣhapaṇe (sarvathā) antarmukh hovāthī kevaḷ svarūpapratyakṣhamātra vyāpāramān līn
evā nirañjan nij sahajadarshan vaḍe sachchidānandamay ātmāne nishchayathī dekhe chhe (parantu
lokālokane nahi)
Page 330 of 380
PDF/HTML Page 359 of 409
single page version
खलु दूषणं भवतीति
स्वान्तःशुद्धयावसथमहिमाधारमत्यन्तधीरम्
तस्मिन्नैव प्रकृतिमहति व्यावहारप्रपंचः
nathī.
mahimāno dharanār chhe, atyant dhīr chhe ane nij ātmāmān atyant avichaḷ hovāthī
sarvadā antarmagna chhe; svabhāvathī mahān evā te ātmāmān
chhe em kahevun te nishchayakathan chhe. ahīn vyavahārakathanano vāchyārtha em na samajavo ke jem
chhadmastha jīv lokālokane jāṇato-dekhato ja nathī tem kevaḷī bhagavān lokālokane jāṇatā-
dekhatā ja nathī. chhadmastha jīv sāthe sarakhāmaṇīnī apekṣhāe to kevaḷī bhagavān lokālokane
jāṇe-dekhe chhe te barābar satya chhe
lokālokane jāṇe-dekhe chhe’ em kahetān paranī apekṣhā āve chhe eṭalun ja sūchavavā, tathā kevaḷī
bhagavān jem svane tadrūp thaīne nijasukhanā samvedan sahit jāṇe-dekhe chhe tem lokālokane
(parane) tadrūp thaīne parasukhaduḥkhādinā samvedan sahit jāṇatā-dekhatā nathī, parantu parathī taddan
bhinna rahīne, paranā sukhaduḥkhādinun samvedan karyā vinā jāṇe-dekhe chhe eṭalun ja sūchavavā tene
vyavahār kahel chhe.
Page 331 of 380
PDF/HTML Page 360 of 409
single page version
सकलप्रत्यक्षं भवतीति
svadravyādi asheṣhane (sva tem ja par samasta dravyone) nirantar dekhanār bhagavān shrīmad
arhatparameshvaranun je kram, indriy ane