Niyamsar-Gujarati (simplified iso15919 transliteration). Shlok: 61 Gatha: 43.

< Previous Page   Next Page >


Page 88 of 380
PDF/HTML Page 117 of 409

 

niyamasār
[ bhagavānashrīkundakund-
(स्रग्धरा)
इत्थं बुद्ध्वोपदेशं जननमृतिहरं यं जरानाशहेतुं
भक्ति प्रह्वामरेन्द्रप्रकटमुकुटसद्रत्नमालार्चितांघ्रेः
वीरात्तीर्थाधिनाथाद्दुरितमलकुलध्वांतविध्वंसदक्षं
एते संतो भवाब्धेरपरतटममी यांति सच्छीलपोताः
।।६१।।
णिद्दंडो णिद्दंद्दो णिम्ममो णिक्कलो णिरालंबो
णीरागो णिद्दोसो णिम्मूढो णिब्भयो अप्पा ।।४३।।
निर्दण्डः निर्द्वन्द्वः निर्ममः निःकलः निरालंबः
नीरागः निर्दोषः निर्मूढः निर्भयः आत्मा ।।४३।।

इह हि शुद्धात्मनः समस्तविभावाभावत्वमुक्त म्

[shlokārthaḥ] bhaktithī namelā devendro mugaṭanī sundar ratnamāḷā vaḍe jemanān charaṇone pragaṭ rīte pūje chhe evā mahāvīr tīrthādhināth dvārā ā santo janma-jarā- mr̥utyuno nāshak ane duṣhṭa maḷasamūharūpī andhakārano dhvans karavāmān chatur evo ā prakārano (pūrvokta) upadesh samajīne, satshīlarūpī naukā vaḍe bhavābdhinā sāmā kināre pahoñchī jāy chhe. 61.

nirdaṇḍ ne nirdvandva, nirmam, niḥsharīr, nīrāg chhe,
nirdoṣh, nirbhay, niravalamban, ātamā nirmūḍh chhe. 43.

anvayārthaḥ[आत्मा] ātmā [निर्दण्डः] 1nirdaṇḍ, [निर्द्वन्द्वः] nirdvandva, [निर्ममः] nirmam, [निःकलः] niḥsharīr, [निरालंबः] nirālamb, [नीरागः] nīrāg, [निर्दोषः] nirdoṣh, [निर्मूढः] nirmūḍh ane [निर्भयः] nirbhay chhe.

ṭīkāḥahīn (ā gāthāmān) kharekhar shuddha ātmāne samasta vibhāvano abhāv chhe em kahyun chhe.

88 ]

1. nirdaṇḍ = daṇḍ rahit. (je manavachanakāyāshrit pravartanathī ātmā daṇḍāy chhe te pravartanane daṇḍ kahevāmān āve chhe.)