Niyamsar-Hindi (iso15919 transliteration). Gatha: 177-187.

< Previous Page   Next Page >


Combined PDF/HTML Page 20 of 21

 

Page 354 of 388
PDF/HTML Page 381 of 415
single page version

pān̐c prakārake saṁsārase mukta, pān̐c prakārake mokṣarūpī phalako denevāle (arthāt
dravyaparāvartan, kṣetraparāvartan, kālaparāvartan, bhavaparāvartan aur bhāvaparāvartanase mukta
karanevāle), pān̐caprakār siddhoṁko (arthāt pān̐c prakārakī muktiko
siddhikoprāpta
siddhabhagavantoṁko) maiṁ pān̐c prakārake saṁsārase mukta honeke liye vandan karatā hūn̐ .295.
gāthā : 177 anvayārtha :(paramātmatattva) [jātijarāmaraṇarahitam ] janma -
jarā - maraṇ rahit, [paramam ] param, [karmāṣṭavarjitam ] āṭh karma rahit, [śuddham ] śuddha,
[jñānādi-catuḥsvabhāvam ] jñānādik cār svabhāvavālā, [akṣayam ] akṣay, [avināśam ]
avināśī aur [acchedyam ] acchedya hai
.
ṭīkā :(jisakā sampūrṇa āśray karanese siddha huā jātā hai aise)
kāraṇaparamatattvake svarūpakā yah kathan hai .
(kāraṇaparamatattva aisā hai :) nisargase (svabhāvase) saṁsārakā abhāv honeke
kāraṇ janma - jarā - maraṇ rahit hai; param - pāriṇāmikabhāv dvārā paramasvabhāvavālā honeke
kāraṇ param hai; tīnoṁ kāl nirupādhi - svarūpavālā honeke kāraṇ āṭh karma rahit hai;
dravyakarma aur bhāvakarma rahit honeke kāraṇ śuddha hai; sahajajñān, sahajadarśan, sahajacāritra
aur sahajacitśaktimay honeke kāraṇ jñānādik cār svabhāvavālā hai; sādi
- sāṁt, mūrta
jāijaramaraṇarahiyaṁ paramaṁ kammaṭṭhavajjiyaṁ suddhaṁ .
ṇāṇāicausahāvaṁ akkhayamaviṇāsamaccheyaṁ ..177..
jātijarāmaraṇarahitaṁ paramaṁ karmāṣṭavarjitaṁ śuddham .
jñānādicatuḥsvabhāvaṁ akṣayamavināśamacchedyam ..177..
kāraṇaparamatattvasvarūpākhyānametat .
nisargataḥ saṁsr̥terabhāvājjātijarāmaraṇarahitam, paramapāriṇāmikabhāven paramasvabhāv-
tvātparamam, trikālanirupādhisvarūpatvāt karmāṣṭakavarjitam, dravyabhāvakarmarahitatvācchuddham,
sahajajñānasahajadarśanasahajacāritrasahajacicchakti mayatvājjñānādicatuḥsvabhāvam, sādisanidhan-
vin karma, param, viśuddha, janma-jarā-maraṇase hīn hai .
jñānādi cār svabhāvamay, akṣay, ached, achīn hai ..177..

Page 355 of 388
PDF/HTML Page 382 of 415
single page version

indriyātmak vijātīy - vibhāvavyaṁjanaparyāy rahit honeke kāraṇ akṣay hai; praśasta -
apraśasta gatike hetubhūt puṇya - pāpakarmarūp dvandvakā abhāv honeke kāraṇ avināśī hai;
vadh, bandha aur chedanake yogya mūrtise (mūrtikatāse) rahit honeke kāraṇ acchedya hai .
[ab is 177vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok kahate
haiṁ :]
[ślokārtha : ] avical, akhaṇḍajñānarūp, advaṁdvaniṣṭha (rāgadveṣādi dvaṁdvameṁ jo sthit
nahīṁ hai ) aur samasta pāpake dustar samūhako jalānemeṁ dāvānal samānaise svotpanna
(apanese utpanna honevāle) divyasukhāmr̥tako (divyasukhāmr̥tasvabhāvī ātmatattvako)
ki jise tū bhaj rahā hai usebhaj; usase tujhe sakal - vimal jñān (kevalajñān) hogā
hī .296.
gāthā : 178 anvayārtha :(paramātmatattva) [avyābādham ] avyābādh,
[atīndriyam ] atīndriy, [anupamam ] anupam, [puṇyapāpanirmuktam ] puṇyapāp rahit,
mūrtendriyātmakavijātīyavibhāvavyaṁjanaparyāyavītatvādakṣayam, praśastāpraśastagatihetubhūtapuṇyapāp-
karmadvandvābhāvādavināśam, vadhabaṁdhacchedayogyamūrtimukta tvādacchedyamiti
.
(mālinī)
avicalitamakhaṁḍajñānamadvandvaniṣṭhaṁ
nikhiladuritadurgavrātadāvāgnirūpam
.
bhaj bhajasi nijotthaṁ divyaśarmāmr̥taṁ tvaṁ
sakalavimalabodhaste bhavatyev tasmāt
..296..
avvābāhamaṇiṁdiyamaṇovamaṁ puṇṇapāvaṇimmukkaṁ .
puṇarāgamaṇavirahiyaṁ ṇiccaṁ acalaṁ aṇālaṁbaṁ ..178..
avyābādhamatīndriyamanupamaṁ puṇyapāpanirmukta m .
punarāgamanavirahitaṁ nityamacalamanālaṁbam ..178..
nirbādh, anupam aru atīndriy, puṇyapāpavihīn hai .
niścal, nirālamban, amar-punarāgamanase hīn hai ..178..

Page 356 of 388
PDF/HTML Page 383 of 415
single page version

[punarāgaman-virahitam ] punarāgaman rahit, [nityam ] nitya, [acalam ] acal aur
[anālaṁbam ] nirālamba hai
.
ṭīkā :yahān̐ bhī, nirupādhi svarūp jisakā lakṣaṇ hai aisā paramātmatattva
kahā hai .
(paramātmatattva aisā hai :) samasta duṣṭa 1agharūpī vīr śatruoṁkī senāke
dhāṁdhalako agocar aise sahajajñānarūpī garḥameṁ āvās honeke kāraṇ avyābādh (nirvighna)
hai; sarva ātmapradeśameṁ bhare hue cidānandamayapaneke kāraṇ atīndriy hai; tīn tattvoṁmeṁ viśiṣṭa
honeke kāraṇ (bahirātmatattva, antarātmatattva aur paramātmatattva in tīnoṁmeṁ viśiṣṭa
khās
prakārakāuttam honeke kāraṇ) anupam hai; saṁsārarūpī strīke saṁbhogase utpanna honevāle
sukhaduḥkhakā abhāv honeke kāraṇ puṇyapāp rahit hai; 2punarāgamanake hetubhūt praśasta - apraśasta
moharāgadveṣakā abhāv honeke kāraṇ punarāgaman rahit hai; 3nitya maraṇake tathā us bhav
sambandhī maraṇake kāraṇabhūt kalevarake (śarīrake) sambandhakā abhāv honeke kāraṇ nitya
hai; nij guṇoṁ aur paryāyoṁse cyut na honeke kāraṇ acal hai; paradravyake avalambanakā
abhāv honeke kāraṇ nirālamba hai
.
isīprakār (ācāryadev) śrīmad amr̥tacandrasūrine (śrī samayasārakī ātmakhyāti
nāmak ṭīkāmeṁ 138veṁ ślok dvārā) kahā hai ki :
atrāpi nirupādhisvarūpalakṣaṇaparamātmatattvamukta m .
akhiladuraghavīravairivarūthinīsaṁbhramāgocarasahajajñānadurganilayatvādavyābādham, sarvātma-
pradeśabharitacidānandamayatvādatīndriyam, triṣu tattveṣu viśiṣṭatvādanaupamyam, saṁsr̥ti-
puraṁdhrikāsaṁbhogasaṁbhavasukhaduḥkhābhāvātpuṇyapāpanirmukta m, punarāgamanahetubhūtapraśastāpraśastamoh-
rāgadveṣābhāvātpunarāgamanavirahitam, nityamaraṇatadbhavamaraṇakāraṇakalevarasaṁbandhābhāvānnityam,
nijaguṇaparyāyapracyavanābhāvādacalam, paradravyāvalambanābhāvādanālambamiti
.
tathā coktaṁ śrīmadamr̥tacaṁdrasūribhiḥ
1adhyātmaśāstroṁmeṁ anek sthānoṁ par pāp tathā puṇya donoṁko ‘agh’ athavā ‘pāp’ kahā jātā hai .
2punarāgaman = (cār gatiyoṁmeṁse kisī gatimeṁ) phi rase ānā; punaḥ janma dhāraṇ karanā so .
3nitya maraṇ = pratisamay honevālā āyukarmake niṣekoṁkā kṣay

Page 357 of 388
PDF/HTML Page 384 of 415
single page version

‘‘[ślokārtha :] (śrīguru saṁsārī bhavya jīvoṁko sambodhate haiṁ ki :) he aṁdh
prāṇiyoṁ ! anādi saṁsārase lekar paryāy - paryāyameṁ yah rāgī jīv sadaiv matta vartate hue jis
padameṁ so rahe haiṁnīṁd le rahe haiṁ vah pad arthāt sthān apad haiapad hai, (tumhārā sthān
nahīṁ hai,) aisā tum samajho . (do bār kahanese atyanta karuṇābhāv sūcit hotā hai .) is
or āois or āo, (yahān̐ nivās karo,) tumhārā pad yah haiyah hai jahān̐ śuddha -
śuddha caitanyadhātu nij rasakī atiśayatāke kāraṇ sthāyībhāvapaneko prāpta hai arthāt sthir
hai
avināśī hai . (yahān̐ ‘śuddha’ śabda do bār kahā hai vah dravya aur bhāv donoṁkī śuddhatā
sūcit karatā hai . sarva anyadravyoṁse pr̥thak honeke kāraṇ ātmā dravyase śuddha hai aur parake
nimittase honevāle apane bhāvoṁse rahit honeke kāraṇ bhāvase śuddha hai .)’’
aur (is 178vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ :)
[ślokārtha :] bhāv pān̐c haiṁ, jinameṁ yah param paṁcam bhāv (param-
pāriṇāmikabhāv) nirantar sthāyī hai, saṁsārake nāśakā kāraṇ hai aur samyagdr̥ṣṭiyoṁko gocar
hai
. buddhimān puruṣ samasta rāgadveṣake samūhako choṛakar tathā us param paṁcam bhāvako
jānakar, akelā, kaliyugameṁ pāpavanakī agnirūp munivarake rūpameṁ śobhā detā hai (arthāt
jo buddhimān puruṣ param pāriṇāmik bhāvakā ugrarūpase āśray karatā hai, vahī ek puruṣ
pāpavanako jalānemeṁ agni samān munivar hai )
.297.
(maṁdākrāṁtā)
‘‘āsaṁsārātpratipadamamī rāgiṇo nityamattāḥ
suptā yasminnapadamapadaṁ tadvibudhyadhvamaṁdhāḥ
.
etaitetaḥ padamidamidaṁ yatra caitanyadhātuḥ
śuddhaḥ śuddhaḥ svarasabharataḥ sthāyibhāvatvameti
..’’
tathā hi
(śārdūlavikrīḍit)
bhāvāḥ paṁc bhavanti yeṣu satataṁ bhāvaḥ paraḥ paṁcamaḥ
sthāyī saṁsr̥tināśakāraṇamayaṁ samyag
draśāṁ gocaraḥ .
taṁ muktvākhilarāgaroṣanikaraṁ buddhvā punarbuddhimān
eko bhāti kalau yuge munipatiḥ pāpāṭavīpāvakaḥ
..297..

Page 358 of 388
PDF/HTML Page 385 of 415
single page version

gāthā : 179 anvayārtha :[na api duḥkhaṁ ] jahān̐ duḥkh nahīṁ hai, [na api
saukhyaṁ ] sukh nahīṁ hai, [na api pīṛā ] pīṛā nahīṁ hai, [na ev bādhā vidyate ] bādhā nahīṁ
hai, [na api maraṇaṁ ] maraṇ nahīṁ hai, [na api jananaṁ ] janma nahīṁ hai, [tatra ev ca nirvāṇam
bhavati ]
vahīṁ nirvāṇ hai (arthāt duḥkhādirahit paramatattvameṁ hī nirvāṇ hai )
.
ṭīkā :yahān̐, (paramatattvako) vāstavameṁ sāṁsārik vikārasamūhake abhāvake
kāraṇ 1nirvāṇ hai aisā kahā hai .
2satat antarmukhākār param - adhyātmasvarūpameṁ līn aise us 3niruparāg
ratnatrayātmak paramātmāko aśubh pariṇatike abhāvake kāraṇ aśubh karma nahīṁ hai aur
aśubh karmake abhāvake kāraṇ duḥkh nahīṁ hai; śubh pariṇatike abhāvake kāraṇ śubh
karma nahīṁ hai aur śubh karmake abhāvake kāraṇ vāstavameṁ saṁsārasukh nahīṁ hai; pīṛāyogya
ṇavi dukkhaṁ ṇavi sukkhaṁ ṇavi pīḍā ṇev vijjade bāhā .
ṇavi maraṇaṁ ṇavi jaṇaṇaṁ tatthev ya hoi ṇivvāṇaṁ ..179..
nāpi duḥkhaṁ nāpi saukhyaṁ nāpi pīḍā naiv vidyate bādhā .
nāpi maraṇaṁ nāpi jananaṁ tatraiv ca bhavati nirvāṇam ..179..
ih hi sāṁsārikavikāranikāyābhāvānnirvāṇaṁ bhavatītyukta m .
niruparāgaratnatrayātmakaparamātmanaḥ satatāntarmukhākāraparamādhyātmasvarūpaniratasya
tasya vā‘śubhapariṇaterabhāvānna cāśubhakarma aśubhakarmābhāvānna duḥkham, śubhapariṇaterabhāvānna
śubhakarma śubhakarmābhāvānna khalu saṁsārasukham, pīḍāyogyayātanāśarīrābhāvānna pīḍā,
1nirvāṇ = mokṣa; mukti . [paramatattva vikārarahit honese dravya-apekṣāse sadā mukta hī hai . isaliye
mumukṣuoṁko aisā samajhanā cāhiye ki vikārarahit paramatattvake sampūrṇa āśrayase hī (arthāt usīke
śraddhān
- jñān - ācaraṇase) vah paramatattva apanī svābhāvik muktaparyāyameṁ pariṇamit hotā hai . ]
2satat antarmukhākār = nirantar antarmukh jisakā ākār arthāt rūp hai aise .
3niruparāg = nirvikār; nirmal .
dukh-sukh nahīṁ, pīṛā jahān̐ nahiṁ aur bādhā hai nahīṁ .
nahiṁ janma hai, nahiṁ maraṇ hai, nirvāṇ jānoṁ re vahīṁ ..179..

Page 359 of 388
PDF/HTML Page 386 of 415
single page version

yātanāśarīrake abhāvake kāraṇ pīṛā nahīṁ hai; asātāvedanīy karmake abhāvake kāraṇ
bādhā nahīṁ hai; pān̐c prakārake nokarmake abhāvake kāraṇ maraṇ nahīṁ hai . pān̐c prakārake
nokarmake hetubhūt karmapudgalake svīkārake abhāvake kāraṇ janma nahīṁ hai .aise
lakṣaṇoṁselakṣit, akhaṇḍa, vikṣeparahit paramatattvako sadā nirvāṇ hai .
[ab is 179vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj do
ślok kahate haiṁ : ]
[ślokārtha : ] is lokameṁ jise sadā bhavabhavake sukhaduḥkh nahīṁ haiṁ, bādhā
nahīṁ hai, janma, maraṇ aur pīṛā nahīṁ hai, use (us paramātmāko ) maiṁ, muktisukhakī
prāpti hetu, kāmadevake sukhase vimukh vartatā huā nitya naman karatā hūn̐, usakā stavan
karatā hūn̐, samyak prakārase bhātā hūn̐
.298.
[ślokārtha : ] ātmākī ārādhanā rahit jīvako sāparādh (aparādhī)
mānā gayā hai . (isaliye ) maiṁ ānandamandir ātmāko (ānandake ghararūp nijātmāko)
nitya naman karatā hūn̐ .299.
asātāvedanīyakarmābhāvānnaiv vidyate bādhā, paṁcavidhanokarmābhāvānna maraṇam, paṁcavidh-
nokarmahetubhūtakarmapudgalasvīkārābhāvānna jananam
. evaṁlakṣaṇalakṣitākṣuṇṇavikṣepavinirmukta -
paramatattvasya sadā nirvāṇaṁ bhavatīti .
(mālinī)
bhavabhavasukhaduḥkhaṁ vidyate naiv bādhā
jananamaraṇapīḍā nāsti yasyeh nityam
.
tamahamabhinamāmi staumi saṁbhāvayāmi
smarasukhavimukhassan mukti saukhyāy nityam
..298..
(anuṣṭubh)
ātmārādhanayā hīnaḥ sāparādh iti smr̥taḥ .
ahamātmānamānandamaṁdiraṁ naumi nityaśaḥ ..299..
yātanā = vedanā; pīṛā . (śarīr vedanākī mūrti hai .)

Page 360 of 388
PDF/HTML Page 387 of 415
single page version

gāthā : 180 anvayārtha :[na api indriyāḥ upasargāḥ ] jahān̐ indriyān̐ nahīṁ
haiṁ, upasarga nahīṁ haiṁ, [na api mohaḥ vismayaḥ ] moh nahīṁ hai, vismay nahīṁ hai, [na nidrā ca ]
nidrā nahīṁ hai, [na ca tr̥ṣṇā ] tr̥ṣā nahīṁ hai, [na ev kṣudhā ] kṣudhā nahīṁ hai, [tatra ev ca
nirvāṇam bhavati ]
vahīṁ nirvāṇ hai (arthāt indriyādirahit paramatattvameṁ hī nirvāṇ hai )
.
ṭīkā :yah, param nirvāṇake yogya paramatattvake svarūpakā kathan hai .
(paramatattva ) akhaṇḍa - ekapradeśī - jñānasvarūp honeke kāraṇ (use) sparśan, rasan,
ghrāṇ, cakṣu aur śrotra nāmakī pān̐c indriyoṁke vyāpār nahīṁ haiṁ tathā dev, mānav, tiryañca aur
acetanakr̥t upasarga nahīṁ haiṁ; kṣāyikajñānamay aur yathākhyātacāritramay honeke kāraṇ (use)
darśanamohanīy aur cāritramohanīy aise bhedavālā do prakārakā mohanīy nahīṁ hai; bāhya prapaṁcase
vimukh honeke kāraṇ (use) vismay nahīṁ hai; nitya
- prakaṭit śuddhajñānasvarūp honeke kāraṇ
(use) nidrā nahīṁ hai; asātāvedanīy karmako nirmūl kar deneke kāraṇ (use) kṣudhā aur
ṇavi iṁdiy uvasaggā ṇavi moho vimhio ṇa ṇiddā ya .
ṇa ya tiṇhā ṇev chuhā tatthev ya hoi ṇivvāṇaṁ ..180..
nāpi indriyāḥ upasargāḥ nāpi moho vismayo na nidrā ca .
na ca tr̥ṣṇā naiv kṣudhā tatraiv ca bhavati nirvāṇam ..180..
paramanirvāṇayogyaparamatattvasvarūpākhyānametat .
akhaṁḍaikapradeśajñānasvarūpatvāt sparśanarasanaghrāṇacakṣuḥśrotrābhidhānapaṁcendriyavyāpārāḥ
devamānavatiryagacetanopasargāśca na bhavanti, kṣāyikajñānayathākhyātacāritramayatvānna darśan-
cāritrabhedavibhinnamohanīyadvitayamapi, bāhyaprapaṁcavimukhatvānna vismayaḥ, nityonmīlit-
śuddhajñānasvarūpatvānna nidrā, asātāvedanīyakarmanirmūlanānna kṣudhā tr̥ṣā ca
. tatra param-
khaṇḍarahit abhinnapradeśī jñān paramatattvakā svarūp hai isaliye paramatattvako indriyān̐ aur upasarga
nahīṁ haiṁ
.
indriy jahān̐ nahiṁ, moh nahiṁ, upasarga, vismay bhī nahīṁ .
nidrā, kṣudhā, tr̥ṣṇā nahīṁ, nirvāṇ jāno re vahīṁ ..180..

Page 361 of 388
PDF/HTML Page 388 of 415
single page version

tr̥ṣā nahīṁ hai . us param brahmameṁ (paramātmatattvameṁ) sadā brahma (nirvāṇ) hai .
isīprakār (śrīyogīndradevakr̥t) amr̥tāśītimeṁ (58veṁ ślok dvārā) kahā hai ki :
‘‘[ślokārtha : ] jahān̐ (jis tattvameṁ) jvar, janma aur jarākī vedanā nahīṁ hai,
mr̥tyu nahīṁ hai, gati yā āgati nahīṁ hai, us tattvakā ati nirmal cittavāle puruṣ, śarīrameṁ
sthit hone par bhī, guṇameṁ baṛe aise guruke caraṇakamalakī sevāke prasādase anubhav
karate haiṁ
.’’
aur (is 180vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ ) :
[ślokārtha : ] anupam guṇoṁse alaṁkr̥t aur nirvikalpa aise jis brahmameṁ
(ātmatattvameṁ ) indriyoṁkā ati vividh aur viṣam vartan kiṁcit bhī nahīṁ hī hai, tathā
saṁsārake mūlabhūt anya (moh
- vismayādi ) saṁsārīguṇasamūh nahīṁ hī haiṁ, us brahmameṁ sadā
nijasukhamay ek nirvāṇ prakāśamān hai .300.
brahmaṇi nityaṁ brahma bhavatīti .
tathā cokta mamr̥tāśītau
(mālinī)
‘‘jvarajananajarāṇāṁ vedanā yatra nāsti
paribhavati na mr̥tyurnāgatirno gatirvā
.
tadativiśadacittairlabhyate‘ṅge‘pi tattvaṁ
guṇagurugurupādāmbhojasevāprasādāt
..’’
tathā hi
(maṁdākrāṁtā)
yasmin brahmaṇyanupamaguṇālaṁkr̥te nirvikalpe-
‘kṣānāmuccairvividhaviṣamaṁ vartanaṁ naiv kiṁcit
.
naivānye vā bhaviguṇagaṇāḥ saṁsr̥termūlabhūtāḥ
tasminnityaṁ nijasukhamayaṁ bhāti nirvāṇamekam
..300..
moh, vismay ādi doṣ saṁsāriyoṁke guṇ haiṁki jo saṁsārake kāraṇabhūt haiṁ .

Page 362 of 388
PDF/HTML Page 389 of 415
single page version

gāthā : 181 anvayārtha :[na api karma nokarma ] jahān̐ karma aur
nokarma nahīṁ hai, [na api cintā ] cintā nahīṁ hai, [na ev ārtaraudre ] ārta aur raudra
dhyān nahīṁ haiṁ, [na api dharmaśukladhyāne ] dharma aur śukla dhyān nahīṁ haiṁ, [tatra ev
ca nirvāṇam bhavati ]
vahīṁ nirvāṇ hai (arthāt karmādirahit paramatattvameṁ hī nirvāṇ hai )
.
ṭīkā :yah, sarva karmoṁse vimukta (rahit) tathā śubh, aśubh aur śuddha
dhyān tathā dhyeyake vikalpoṁse vimukta paramatattvake svarūpakā kathan hai .
(paramatattva) sadā niraṁjan honeke kāraṇ (use) āṭh dravyakarma nahīṁ haiṁ; tīnoṁ
kāl nirupādhisvarūpavālā honeke kāraṇ (use) pān̐c nokarma nahīṁ hai; man rahit
honeke kāraṇ ciṁtā nahīṁ hai; audayikādi vibhāvabhāvoṁkā abhāv honeke kāraṇ ārta
aur raudra dhyān nahīṁ haiṁ; dharmadhyān aur śukladhyānake yogya caram śarīrakā abhāv
honeke kāraṇ ve do dhyān nahīṁ haiṁ
. vahīṁ mahā ānanda hai .
[ab is 181vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ : ]
ṇavi kammaṁ ṇokammaṁ ṇavi ciṁtā ṇev aṭṭaruddāṇi .
ṇavi dhammasukkajhāṇe tatthev ya hoi ṇivvāṇaṁ ..181..
nāpi karma nokarma nāpi cintā naivārtaraudre .
nāpi dharmaśukladhyāne tatraiv ca bhavati nirvāṇam ..181..
sakalakarmavinirmukta śubhāśubhaśuddhadhyānadhyeyavikalpavinirmukta paramatattvasvarūpākhyānametat .
sadā niraṁjanatvānna dravyakarmāṣṭakaṁ, trikālanirupādhisvarūpatvānna nokarmapaṁcakaṁ ca,
amanaskatvānna ciṁtā, audayikādivibhāvabhāvānāmabhāvādārtaraudradhyāne na staḥ, dharma-
śukladhyānayogyacaramaśarīrābhāvāttaddvitayamapi na bhavati
. tatraiv ca mahānaṁd iti .
re karma nahiṁ nokarma, ciṁtā, ārtaraudra jahān̐ nahīṁ .
hai dharma - śukla sudhyān nahiṁ, nirvāṇ jāno re vahīṁ ..181..

Page 363 of 388
PDF/HTML Page 390 of 415
single page version

[ślokārtha : ] jo nirvāṇameṁ sthit hai, jisane pāparūpī aṁdhakārake samūhakā
nāś kiyā hai aur jo viśuddha hai, usameṁ (us paramabrahmameṁ ) aśeṣ (samasta) karma nahīṁ
hai tathā ve cār dhyān nahīṁ haiṁ . us siddharūp bhagavān jñānapuṁj paramabrahmameṁ koī aisī mukti
hai ki jo vacan aur manase dūr hai .301.
gāthā : 182 anvayārtha :[kevalajñānaṁ ] (siddha bhagavānako) kevalajñān,
[kevaladr̥ṣṭiḥ ] kevaladarśan, [kevalasaukhyaṁ ca ] kevalasukh, [kevalaṁ vīryam ]
kevalavīrya, [amūrtatvam ] amūrtatva, [astitvaṁ ] astitva aur [sapradeśatvam ]
sapradeśatva [vidyate ] hote haiṁ
.
ṭīkā :yah, bhagavān siddhake svabhāvaguṇoṁke svarūpakā kathan hai .
niravaśeṣarūpase antarmukhākār (sarvathā antarmukh jisakā svarūp hai aise),
svātmāśrit niścay - paramaśukladhyānake balase jñānāvaraṇādi āṭh prakārake karmoṁkā vilay
(maṁdākrāṁtā)
nirvāṇasthe prahataduritadhvāntasaṁghe viśuddhe
karmāśeṣaṁ na ca na ca punardhyānakaṁ taccatuṣkam
.
tasminsiddhe bhagavati paraṁbrahmaṇi jñānapuṁje
kācinmukti rbhavati vacasāṁ mānasānāṁ ca dūram
..301..
vijjadi kevalaṇāṇaṁ kevalasokkhaṁ ca kevalaṁ viriyaṁ .
kevaladiṭṭhi amuttaṁ atthittaṁ sappadesattaṁ ..182..
vidyate kevalajñānaṁ kevalasaukhyaṁ ca kevalaṁ vīryam .
kevaldraṣṭiramūrtatvamastitvaṁ sapradeśatvam ..182..
bhagavataḥ siddhasya svabhāvaguṇasvarūpākhyānametat .
niravaśeṣeṇāntarmukhākārasvātmāśrayaniścayaparamaśukladhyānabalen jñānāvaraṇādyaṣṭavidh-
dr̥g-jñān keval, saukhya keval aur keval vīryatā .
hote unheṁ sapradeśatā, astitva, mūrtivihīnatā ..182..

Page 364 of 388
PDF/HTML Page 391 of 415
single page version

hone par, us kāraṇase bhagavān siddhaparameṣṭhīko kevalajñān, kevaladarśan, kevalavīrya,
kevalasukh, amūrtatva, astitva, sapradeśatva ādi svabhāvaguṇ hote haiṁ
.
[ab is 182vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ : ]
[ślokārtha : ] bandhake chedanake kāraṇ, bhagavān tathā nityaśuddha aise us prasiddha
siddhameṁ (siddhaparameṣṭhīmeṁ ) sadā atyantarūpase yah kevalajñān hotā hai, samagra jisakā
viṣay hai aisā sākṣāt darśan hotā hai, ātyaṁtik saukhya hotā hai tathā śuddhaśuddha aisā
vīryādik anya guṇarūpī maṇiyoṁkā samūh hotā hai .302.
gāthā : 183 anvayārtha :[nirvāṇam ev siddhāḥ ] nirvāṇ hī siddha haiṁ aur
[siddhāḥ nirvāṇam ] siddha vah nirvāṇ hai [iti samuddiṣṭāḥ ] aisā (śāstrameṁ ) kahā hai .
karmavilaye jāte tato bhagavataḥ siddhaparameṣṭhinaḥ kevalajñānakevaladarśanakevalavīrya-
kevalasaukhyāmūrtatvāstitvasapradeśatvādisvabhāvaguṇā bhavaṁti iti
.
(maṁdākrāṁtā)
bandhacchedādbhagavati punarnityaśuddhe prasiddhe
tasminsiddhe bhavati nitarāṁ kevalajñānametat
.
draṣṭiḥ sākṣādakhilaviṣayā saukhyamātyaṁtikaṁ ca
śaktyādyanyadguṇamaṇigaṇaṁ śuddhaśuddhaśca nityam ..302..
ṇivvāṇamev siddhā siddhā ṇivvāṇamidi samuddiṭṭhā .
kammavimukko appā gacchai loyaggapajjaṁtaṁ ..183..
nirvāṇamev siddhāḥ siddhā nirvāṇamiti samuddiṣṭāḥ .
karmavimukta ātmā gacchati lokāgraparyantam ..183..
ātyaṁtik = sarvaśreṣṭha; atyanta .
nirvāṇ hī to siddha hai, hai siddha hī nirvāṇ re .
ho karmase pravimukta ātmā pahun̐catā lokānta re ..183..

Page 365 of 388
PDF/HTML Page 392 of 415
single page version

[karmavimuktaḥ ātmā ] karmase vimukta ātmā [lokāgraparyantam ] lokāgra paryaṁt [gacchati ]
jātā hai
.
ṭīkā :yah, siddhi aur siddhake ekatvake pratipādan sambandhameṁ hai .
nirvāṇ śabdake yahān̐ do artha haiṁ . kisaprakār ? ‘nirvāṇ hī siddha haiṁ’ aisā
(śāstrakā) vacan honese . siddha siddhakṣetrameṁ rahate haiṁ aisā vyavahār hai, niścayase to bhagavanta
nij svarūpameṁ rahate haiṁ; us kāraṇase ‘nirvāṇ hī siddha haiṁ aur siddha vah nirvāṇ hai’ aise
isaprakār dvārā nirvāṇaśabdakā aur siddhaśabdakā ekatva saphal huā
.
tathā, jo koī āsannabhavya jīv paramaguruke prasād dvārā prāpta paramabhāvakī bhāvanā
dvārā sakal karmakalaṁkarūpī kīcaṛase vimukta hotā haiṁ, vah paramātmā hokar lokāgra paryaṁt
jātā hai
.
[ab is 183vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ : ]
[ślokārtha : ] jinasaṁmat muktimeṁ aur mukta jīvameṁ ham kahīṁ bhī yuktise yā
āgamase bhed nahīṁ jānate . tathā, is lokameṁ yadi koī bhavya jīv sarva karmako nirmūl
siddhisiddhayorekatvapratipādanaparāyaṇametat .
nirvāṇaśabdo‘tra dviṣṭho bhavati . kathamiti cet, nirvāṇamev siddhā iti vacanāt .
siddhāḥ siddhakṣetre tiṣṭhaṁtīti vyavahāraḥ, niścayato bhagavaṁtaḥ svasvarūpe tiṣṭhaṁti . tato
hetornirvāṇamev siddhāḥ siddhā nirvāṇam ityanen krameṇ nirvāṇaśabdasiddhaśabdayorekatvaṁ saphalaṁ
jātam
. api ca yaḥ kaścidāsannabhavyajīvaḥ paramaguruprasādāsāditaparamabhāvabhāvanayā
sakalakarmakalaṁkapaṁkavimukta : sa paramātmā bhūtvā lokāgraparyantaṁ gacchatīti .
(mālinī)
ath jinamatamuktermukta jīvasya bhedaṁ
kvacidapi na ca vidmo yukti taścāgamācca
.
yadi punarih bhavyaḥ karma nirmūlya sarvaṁ
sa bhavati paramaśrīkāminīkāmarūpaḥ
..303..

Page 366 of 388
PDF/HTML Page 393 of 415
single page version

karatā hai, to vah paramaśrīrūpī (muktilakṣmīrūpī ) kāminīkā vallabh hotā hai .303.
gāthā : 184 anvayārtha :[yāvat dharmāstikaḥ ] jahān̐ tak dharmāstikāy
hai vahān̐ tak [jīvānāpudgalānāṁ ] jīvoṁkā aur pudgaloṁkā [gamanaṁ ] gaman
[jānīhi ] jān; [dharmāstikāyābhāve ] dharmāstikāyake abhāvameṁ [tasmāt parataḥ ]
usase āge [na gacchaṁti ] ve nahīṁ jāte
.
ṭīkā :yahān̐, siddhakṣetrase ū par jīv - pudgaloṁke gamanakā niṣedh kiyā hai .
jīvoṁkī svabhāvakriyā siddhigaman (siddhakṣetrameṁ gaman) hai aur vibhāvakriyā
(anya bhavameṁ jāte samay) chah diśāmeṁ gaman hai; pudgaloṁkī svabhāvakriyā paramāṇukī
gati hai aur vibhāvakriyā
dvi - aṇukādi skandhoṁkī gati hai . isaliye inakī
(jīvapudgaloṁkī) gatikriyā trilokake śikharase ū par nahīṁ hai, kyoṁki āge gatihetu
(gatike nimittabhūt) dharmāstikāyakā abhāv hai; jisaprakār jalake abhāvameṁ machaliyoṁkī
gatikriyā nahīṁ hotī usīprakār
. isīse, jahān̐ tak dharmāstikāy hai us kṣetra tak
jīvāṇ puggalāṇaṁ gamaṇaṁ jāṇehi jāv dhammatthī .
dhammatthikāyabhāve tatto parado ṇa gacchaṁti ..184..
jīvānāṁ pudgalānāṁ gamanaṁ jānīhi yāvaddharmāstikaḥ .
dharmāstikāyābhāve tasmātparato na gacchaṁti ..184..
atra siddhakṣetrādupari jīvapudgalānāṁ gamanaṁ niṣiddham .
jīvānāṁ svabhāvakriyā siddhigamanaṁ, vibhāvakriyā ṣaṭakāpakramayukta tvam; pudgalānāṁ
svabhāvakriyā paramāṇugatiḥ, vibhāvakriyā vdyaṇukādiskandhagatiḥ . ato‘mīṣāṁ trilok-
śikharādupari gatikriyā nāsti, parato gatihetordharmāstikāyābhāvāt; yathā jalābhāve matsyānāṁ
dviaṇukādi skandha = do paramāṇuoṁse lekar ananta paramāṇuoṁke bane hue skandha .
jāno vahīṁ tak jīv-pudgalagati, jahān̐ dharmāsti hai .
dharmāstikāy-abhāvameṁ āge gamanakī nāsti hai ..184..

Page 367 of 388
PDF/HTML Page 394 of 415
single page version

svabhāvagatikriyā aur vibhāvagatikriyārūpase pariṇat jīv - pudgaloṁkī gati hotī hai .
[ab is 184 vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ : ]
[ślokārtha : ] gatihetuke abhāvake kāraṇ, sadā (arthāt kadāpi ) trilokake
śikharase ū par jīv aur pudgal donoṁkā gaman nahīṁ hī hotā . 304 .
gāthā : 185 anvayārtha :[niyamaḥ ] niyam aur [niyamasya phalaṁ ]
niyamakā phal [pravacanasya bhaktyā ] pravacanakī bhaktise [nirdiṣṭam ] darśāye gaye . [yadi ]
yadi (usameṁ kuch ) [pūrvāparavirodhaḥ ] pūrvāpar (āgepīche ) virodh ho to [samayajñāḥ ]
samayajña (āgamake jñātā ) [apanīy ] use dūr karake [pūrayaṁtu ] pūrti karanā
.
ṭīkā :yah, śāstrake ādimeṁ liye gaye niyamaśabdakā tathā usake phalakā
upasaṁhār hai .
gatikriyā nāsti . at ev yāvaddharmāstikāyastiṣṭhati tatkṣetraparyantaṁ svabhāvavibhāv-
gatikriyāpariṇatānāṁ jīvapudgalānāṁ gatiriti .
(anuṣṭubh)
trilokaśikharādūrdhvaṁ jīvapudgalayordvayoḥ .
naivāsti gamanaṁ nityaṁ gatihetorabhāvataḥ ..304..
ṇiyamaṁ ṇiyamassa phalaṁ ṇiddiṭṭhaṁ pavayaṇassa bhattīe .
puvvāvaravirodho jadi avaṇīy pūrayaṁtu samayaṇhā ..185..
niyamo niyamasya phalaṁ nirdiṣṭaṁ pravacanasya bhaktyā .
pūrvāparavirodho yadyapanīy pūrayaṁtu samayajñāḥ ..185..
śāstrādau gr̥hītasya niyamaśabdasya tatphalasya copasaṁhāro‘yam .
jinadev-pravacan-bhaktibalase niyam, tatphalameṁ kahe .
yadi ho kahīṁ, samayajña pūrvāpar virodh sudhāriye ..185..

Page 368 of 388
PDF/HTML Page 395 of 415
single page version

pratham to, niyam śuddharatnatrayake vyākhyānasvarūpameṁ pratipādit kiyā gayā;
usakā phal param nirvāṇake rūpameṁ pratipādit kiyā gayā . yah sab kavitvake
abhimānase nahīṁ kintu pravacanakī bhaktise pratipādit kiyā gayā hai . yadi (usameṁ
kuch ) pūrvāpar doṣ ho to samayajña paramakavīśvar doṣātmak padakā lop karake uttam
pad karanā
.
[ab is 185vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ : ]
[ślokārtha : ] muktikā kāraṇ honese niyamasār tathā usakā phal uttam
puruṣoṁke hr̥dayakamalameṁ jayavanta hai . pravacanakī bhaktise sūtrakārane jo kiyā hai (arthāt
śrīmadbhagavatkundakundācāryadevane jo yah niyamasārakī racanā kī hai ), vah vāstavameṁ
samasta bhavyasamūhako nirvāṇakā mārga hai
.305.
niyamastāvacchuddharatnatrayavyākhyānasvarūpeṇ pratipāditaḥ . tatphalaṁ paramanirvāṇ-
miti pratipāditam . na kavitvadarpāt pravacanabhaktyā pratipāditametat sarvamiti yāvat .
yadyapi pūrvāparadoṣo vidyate cettaddoṣātmakaṁ luptvā paramakavīśvarāssamayavidaścottamaṁ padaṁ
kurvantviti
.
(mālinī)
jayati niyamasārastatphalaṁ cottamānāṁ
hr̥dayasarasijāte nirvr̥teḥ kāraṇatvāt
.
pravacanakr̥tabhaktyā sūtrakr̥dbhiḥ kr̥to yaḥ
sa khalu nikhilabhavyaśreṇinirvāṇamārgaḥ
..305..
īsābhāveṇ puṇo keī ṇiṁdaṁti suṁdaraṁ maggaṁ .
tesiṁ vayaṇaṁ soccā‘bhattiṁ mā kuṇah jiṇamagge ..186..
jo koi sundar mārgakī nindā kare mātsaryameṁ .
sunakar vacan usake abhakti na kījiye jinamārgameṁ ..186..

Page 369 of 388
PDF/HTML Page 396 of 415
single page version

gāthā : 186 anvayārtha :[punaḥ ] parantu [īrṣābhāven ] īrṣābhāvase
[kecit ] koī log [sundaraṁ mārgam ] sundar mārgako [nindanti ] nindate haiṁ [teṣāṁ
vacanaṁ ]
unake vacan [śrutvā ] sunakar [jinamārge ] jinamārgake prati [abhaktiṁ ]
abhakti [mā kurudhvam ] nahīṁ karanā
.
ṭīkā :yahān̐ bhavyako śikṣā dī hai .
koī maṁdabuddhi trikāl - nirāvaraṇ, nitya ānanda jisakā ek lakṣaṇ hai aise
nirvikalpa nijakāraṇaparamātmatattvake samyak - śraddhān - jñān - anuṣṭhānarūp śuddharatnatrayase
pratipakṣa mithyātvakarmodayake sāmarthya dvārā mithyādarśan - jñān - cāritraparāyaṇ vartate hue
īrṣābhāvase arthāt matsarayukta pariṇāmase sundaramārgakopāpakriyāse nivr̥tti jisakā
lakṣaṇ hai aise bhedopacār - ratnatrayātmak tathā abhedopacār - ratnatrayātmak sarvajñavītarāgake
mārgakonindate haiṁ, un svarūpavikal (svarūpaprāpti rahit ) jīvoṁke kuhetu -
kudr̥ṣṭāntayukta kutarkavacan sunakar jineśvarapraṇīt śuddharatnatrayamārgake prati, he bhavya !
abhakti nahīṁ karanā, parantu bhakti kartavya hai
.
[ab is 186 vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj do
ślok kahate haiṁ : ]
īrṣābhāven punaḥ kecinnindanti sundaraṁ mārgam .
teṣāṁ vacanaṁ śrutvā abhaktiṁ mā kurudhvaṁ jinamārge ..186..
ih hi bhavyasya śikṣaṇamukta m .
kecan maṁdabuddhayaḥ trikālanirāvaraṇanityānaṁdaikalakṣaṇanirvikalpakanijakāraṇaparamātma-
tattvasamyakśraddhānaparijñānānuṣṭhānarūpaśuddharatnatrayapratipakṣamithyātvakarmodayasāmarthyen mithyā-
darśanajñānacāritraparāyaṇāḥ īrṣyābhāven samatsarapariṇāmen sundaraṁ mārgaṁ sarvajñavītarāgasya mārgaṁ
pāpakriyānivr̥ttilakṣaṇaṁ bhedopacāraratnatrayātmakamabhedopacāraratnatrayātmakaṁ kecinnindanti, teṣāṁ
svarūpavikalānāṁ kuhetu
draṣṭāntasamanvitaṁ kutarkavacanaṁ śrutvā hyabhaktiṁ jineśvarapraṇītaśuddha-
ratnatrayamārge he bhavya mā kuruṣva, punarbhakti : kartavyeti .

Page 370 of 388
PDF/HTML Page 397 of 415
single page version

[ślokārtha :] dehasamūharūpī vr̥kṣapaṁktise jo bhayaṁkar hai, jisameṁ duḥkh-
paramparārūpī jaṅgalī paśu (basate ) haiṁ, ati karāl kālarūpī agni jahān̐ sabakā
bhakṣaṇ karatī hai, jisameṁ buddhirūpī jal (?) sūkhatā hai aur jo darśanamohayukta
jīvoṁko anek kunayarūpī mārgoṁke kāraṇ atyanta
×
durgam hai, us saṁsār-aṭavīrūpī
vikaṭ sthalameṁ jain darśan ek hī śaraṇ hai .306.
tathā
[ślokārtha :] jin prabhukā jñānaśarīr sadā lokālokakā niketan hai
(arthāt jin nemināthaprabhuke jñānameṁ lokālok sadā samāte haiṁjñāt hote haiṁ ), un
śrī nemināth tīrtheśvarakāki jinhoṁne śaṁkhakī dhvanise sārī pr̥thvīko kampā diyā thā
unakāstavan karaneke liye tīn lokameṁ kaun manuṣya yā dev samartha haiṁ ? (tathāpi)
unakā stavan karanekā ekamātra kāraṇ jinake prati ati utsuk bhakti hai aisā maiṁ
jānatā hūn̐
.307.
(śārdūlavikrīḍit)
dehavyūhamahījarājibhayade duḥkhāvalīśvāpade
viśvāśātikarālakāladahane śuṣyanmanīyāvane
.
nānādurṇayamārgadurgamatame draṅmohināṁ dehināṁ
jainaṁ darśanamekamev śaraṇaṁ janmāṭavīsaṁkaṭe ..306..
tathā hi
(śārdūlavikrīḍit)
lokālokaniketanaṁ vapurado jñānaṁ ca yasya prabho-
staṁ śaṁkhadhvanikaṁpitākhilabhuvaṁ śrīnemitīrtheśvaram
.
stotuṁ ke bhuvanatraye‘pi manujāḥ śaktāḥ surā vā punaḥ
jāne tatstavanaikakāraṇamahaṁ bhakti rjine‘tyutsukā
..307..
yahān̐ kuch aśuddhi ho aisā lagatā hai .
× durgam = jise kaṭhināīse lān̐ghā jā sake aisā; dustar . (saṁsār-aṭavīmeṁ anek kunayarūpī mārgoṁmeṁse satya
mārga ḍhūn̐rḥ lenā mithyādr̥ṣṭiyoṁko atyanta kaṭhin hai aur isaliye saṁsār-aṭavī atyanta dustar hai .)

Page 371 of 388
PDF/HTML Page 398 of 415
single page version

gāthā : 187 anvayārtha :[pūrvāparadoṣanirmuktam ] pūrvāpar doṣ rahit
[jinopadeśaṁ ] jinopadeśako [jñātvā ] jānakar [mayā ] maiṁne [nijabhāvanānimittaṁ ]
nijabhāvanānimittase [niyamasāranāmaśrutam ] niyamasār nāmakā śāstra [kr̥tam ] kiyā hai
.
ṭīkā :yah, śāstrake nāmakathan dvārā śāstrake upasaṁhār sambandhī kathan hai .
yahān̐ ācāryaśrī (śrīmadbhagavatkundakundācāryadev ) prārambha kiye hue kāryake
antako prāpta karanese atyanta kr̥tārthatākoe pākar kahate haiṁ ki saiṁkaṛoṁ param
adhyātmaśāstroṁmeṁ kuśal aise maiṁne nijabhāvanānimittaseaśubhavaṁcanārtha niyamasār nāmak
śāstra kiyā hai . kyā karake (yah śāstra kiyā hai) ? pratham ×avaṁcak param guruke
prasādase jānakar . kyā jānakar ? jinopadeśako arthāt vītarāg - sarvajñake mukhāravindase
nikale hue param upadeśako . kaisā hai vah upadeś ? pūrvāpar doṣ rahit hai arthāt
pūrvāpar doṣake hetubhūt sakal moharāgadveṣake abhāvake kāraṇ jo āpta haiṁ unake mukhase
nikalā honese nirdoṣ hai
.
ṇiyabhāvaṇāṇimittaṁ mae kadaṁ ṇiyamasāraṇāmasudaṁ .
ṇaccā jiṇovadesaṁ puvvāvaradosaṇimmukkaṁ ..187..
nijabhāvanānimittaṁ mayā kr̥taṁ niyamasāranāmaśrutam .
jñātvā jinopadeśaṁ pūrvāparadoṣanirmukta m ..187..
śāstranāmadheyakathanadvāreṇ śāstropasaṁhāropanyāso‘yam .
atrācāryāḥ prārabdhasyāntagamanatvāt nitarāṁ kr̥tārthatāṁ pariprāpya nijabhāvanānimitta-
maśubhavaṁcanārthaṁ niyamasārābhidhānaṁ śrutaṁ paramādhyātmaśāstraśatakuśalen mayā kr̥tam . kiṁ kr̥tvā ?
pūrvaṁ jñātvā avaṁcakaparamaguruprasāden buddhveti . kam ? jinopadeśaṁ vītarāgasarvajña-
mukhāravindavinirgataparamopadeśam . taṁ punaḥ kiṁviśiṣṭam ? pūrvāparadoṣanirmuktaṁ pūrvāparadoṣ-
hetubhūtasakalamoharāgadveṣābhāvādāptamukhavinirgatatvānnirdoṣamiti .
× avaṁcak = ṭhageṁ nahīṁ aise; niṣkapaṭ; saral; r̥ju .
sab doṣ pūrvāpar rahit upadeś śrī jinadevakā .
maiṁ jān, apanī bhāvanā hit niyamasār suśrut racā ..187..

Page 372 of 388
PDF/HTML Page 399 of 415
single page version

aur (is śāstrake tātparya sambandhī aisā samajhanā ki ), jo (niyamasāraśāstra)
vāstavameṁ samasta āgamake arthasamūhakā pratipādan karanemeṁ samartha hai, jisane niyam - śabdase
viśuddha mokṣamārga samyak prakārase darśāyā hai, jo śobhit paṁcāstikāy sahit hai (arthāt
jisameṁ pān̐c astikāyakā varṇan kiyā gayā hai ), jisameṁ paṁcācāraprapaṁcakā saṁcay kiyā
gayā hai (arthāt jisameṁ jñānācār, darśanācār, cāritrācār, tapācār aur vīryācārarūp pān̐c
prakārake ācārakā kathan kiyā gayā hai ), jo chah dravyoṁse vicitra hai (arthāt jo chah
dravyoṁke nirūpaṇase vividh prakārakā
sundar hai ), sāt tattva aur nav padārtha jisameṁ
samāye hue haiṁ, jo pān̐c bhāvarūp vistārake pratipādanameṁ parāyaṇ hai, jo niścay - pratikramaṇ,
niścay - pratyākhyān, niścay - prāyaścitta, param - ālocanā, niyam, vyutsarga ādi sakal
paramārtha kriyākāṁḍake āḍambarase samr̥ddha hai (arthāt jisameṁ paramārtha kriyāoṁkā puṣkal
nirūpaṇ hai ) aur jo tīn upayogoṁse susampanna hai (arthāt jisameṁ aśubh, śubh aur
śuddha upayogakā puṣkal kathan hai )
aise is parameśvar śāstrakā vāstavameṁ do prakārakā
tātparya hai : sūtratātparya aur śāstratātparya . sūtratātparya to padyakathanase pratyek sūtrameṁ
(padya dvārā pratyek gāthāke antameṁ ) pratipādit kiyā gayā hai . aur śāstratātparya yah
nimnānusār ṭīkā dvārā pratipādit kiyā jātā hai : yah (niyamasār śāstra ) 1bhāgavat
śāstra hai . jo (śāstra ) nirvāṇasundarīse utpanna honevāle, paramavītarāgātmak, 2nirābādh,
nirantar aur 3anaṁg paramānandakā denevālā hai, jo 4niratiśay, nityaśuddha, niraṁjan nij
kāraṇaparamātmākī bhāvanākā kāraṇ hai, jo samasta nayoṁke samūhase śobhit hai, jo paṁcam
kiñca asya khalu nikhilāgamārthasārthapratipādanasamarthasya niyamaśabdasaṁsūcit-
viśuddhamokṣamārgasya aṁcitapañcāstikāyaparisanāthasya saṁcitapaṁcācāraprapañcasya ṣaḍdravyavicitrasya
saptatattvanavapadārthagarbhīkr̥tasya paṁcabhāvaprapaṁcapratipādanaparāyaṇasya niścayapratikramaṇapratyākhyān-
prāyaścittaparamālocanāniyamavyutsargaprabhr̥tisakalaparamārthakriyākāṁḍāḍaṁbarasamr̥ddhasya upayog-
trayaviśālasya parameśvarasya śāstrasya dvividhaṁ kil tātparyaṁ, sūtratātparyaṁ śāstratātparyaṁ ceti
.
1bhāgavat = bhagavānakā; daivī; pavitra .
2nirābādh = bādhā rahit; nirvighna .
3anaṁg = aśarīrī; ātmik; atīndriy .
4niratiśay = jisase koī barḥakar nahīṁ hai aise; anuttam; śreṣṭha; advitīy .

Page 373 of 388
PDF/HTML Page 400 of 415
single page version

gatike hetubhūt hai aur jo pān̐c indriyoṁke phai lāv rahit dehamātra - parigrahadhārīse (nirgrantha
munivarase ) racit haiaise is bhāgavat śāstrako jo niścayanay aur vyavahāranayake
avirodhase jānate haiṁ, ve mahāpuruṣsamasta adhyātmaśāstroṁke 1hr̥dayako jānanevāle aur
paramānandarūp vītarāg sukhake abhilāṣībāhya-abhyantar cauvīs parigrahoṁke prapaṁcako
parityāg kar, trikālnirupādhi svarūpameṁ līn nij kāraṇaparamātmāke svarūpake śraddhān -
jñān - ācaraṇātmak bhedopacār - kalpanāse nirapekṣa aise 2svastha ratnatrayameṁ parāyaṇ vartate hue,
śabdabrahmake phalarūp śāśvat sukhake bhoktā hote haiṁ .
[ab is niyamasār - paramāgamakī tātparyavr̥tti nāmak ṭīkākī pūrṇāhuti karate hue
ṭīkākār munirāj śrī padmaprabhamaladhāridev cār ślok kahate haiṁ : ]
[ślokārtha : ] sukavijanarūpī kamaloṁko ānanda denevāle (vikasit
sūtratātparyaṁ padyopanyāsen pratisūtramev pratipāditam, śāstratātparyaṁ tvidamupadarśanen . bhāgavataṁ
śāstramidaṁ nirvāṇasuṁdarīsamudbhavaparamavītarāgātmakanirvyābādhanirantarānaṅgaparamānandapradaṁ nirati-
śayanityaśuddhaniraṁjananijakāraṇaparamātmabhāvanākāraṇaṁ samastanayanicayāṁcitaṁ paṁcamagati-
hetubhūtaṁ paṁcendriyaprasaravarjitagātramātraparigraheṇ nirmitamidaṁ ye khalu niścayavyavahāranayayoravirodhen
jānanti te khalu mahāntaḥ samastādhyātmaśāstrahr̥dayavedinaḥ paramānaṁdavītarāgasukhābhilāṣiṇaḥ
parityakta bāhyābhyantaracaturviṁśatiparigrahaprapaṁcāḥ trikālanirupādhisvarūpaniratanijakāraṇ-
paramātmasvarūpaśraddhānaparijñānācaraṇātmakabhedopacārakalpanānirapekṣasvastharatnatrayaparāyaṇāḥ santaḥ
śabdabrahmaphalasya śāśvatasukhasya bhoktāro bhavantīti
.
(mālinī)
sukavijanapayojānandimitreṇ śastaṁ
lalitapadanikāyairnirmitaṁ śāstrametat
.
nijamanasi vidhatte yo viśuddhātmakāṁkṣī
sa bhavati paramaśrīkāminīkāmarūpaḥ
..308..
1-hr̥day = hārda; rahasya; marma . (is bhāgavat śāstrako jo samyak prakārase jānate haiṁ, ve samasta
adhyātmaśāstroṁke hārdake jñātā haiṁ .)
2-svastha = nijātmasthit . (nijātmasthit śuddharatnatray bhedopacārkalpanāse nirapekṣa hai .)