Page 354 of 388
PDF/HTML Page 381 of 415
single page version
dravyaparāvartan, kṣetraparāvartan, kālaparāvartan, bhavaparāvartan aur bhāvaparāvartanase mukta
karanevāle), pān̐caprakār siddhoṁko (arthāt pān̐c prakārakī muktiko
avināśī aur [acchedyam ] acchedya hai
aur sahajacitśaktimay honeke kāraṇ jñānādik cār svabhāvavālā hai; sādi
Page 355 of 388
PDF/HTML Page 382 of 415
single page version
karmadvandvābhāvādavināśam, vadhabaṁdhacchedayogyamūrtimukta tvādacchedyamiti
nikhiladuritadurgavrātadāvāgnirūpam
sakalavimalabodhaste bhavatyev tasmāt
Page 356 of 388
PDF/HTML Page 383 of 415
single page version
[anālaṁbam ] nirālamba hai
hai; sarva ātmapradeśameṁ bhare hue cidānandamayapaneke kāraṇ atīndriy hai; tīn tattvoṁmeṁ viśiṣṭa
honeke kāraṇ (bahirātmatattva, antarātmatattva aur paramātmatattva in tīnoṁmeṁ viśiṣṭa
hai; nij guṇoṁ aur paryāyoṁse cyut na honeke kāraṇ acal hai; paradravyake avalambanakā
abhāv honeke kāraṇ nirālamba hai
puraṁdhrikāsaṁbhogasaṁbhavasukhaduḥkhābhāvātpuṇyapāpanirmukta m, punarāgamanahetubhūtapraśastāpraśastamoh-
rāgadveṣābhāvātpunarāgamanavirahitam, nityamaraṇatadbhavamaraṇakāraṇakalevarasaṁbandhābhāvānnityam,
nijaguṇaparyāyapracyavanābhāvādacalam, paradravyāvalambanābhāvādanālambamiti
Page 357 of 388
PDF/HTML Page 384 of 415
single page version
hai
hai
jo buddhimān puruṣ param pāriṇāmik bhāvakā ugrarūpase āśray karatā hai, vahī ek puruṣ
pāpavanako jalānemeṁ agni samān munivar hai )
suptā yasminnapadamapadaṁ tadvibudhyadhvamaṁdhāḥ
śuddhaḥ śuddhaḥ svarasabharataḥ sthāyibhāvatvameti
sthāyī saṁsr̥tināśakāraṇamayaṁ samyag
eko bhāti kalau yuge munipatiḥ pāpāṭavīpāvakaḥ
Page 358 of 388
PDF/HTML Page 385 of 415
single page version
hai, [na api maraṇaṁ ] maraṇ nahīṁ hai, [na api jananaṁ ] janma nahīṁ hai, [tatra ev ca nirvāṇam
bhavati ] vahīṁ nirvāṇ hai (arthāt duḥkhādirahit paramatattvameṁ hī nirvāṇ hai )
aśubh karmake abhāvake kāraṇ duḥkh nahīṁ hai; śubh pariṇatike abhāvake kāraṇ śubh
karma nahīṁ hai aur śubh karmake abhāvake kāraṇ vāstavameṁ saṁsārasukh nahīṁ hai; pīṛāyogya
śubhakarma śubhakarmābhāvānna khalu saṁsārasukham, pīḍāyogyayātanāśarīrābhāvānna pīḍā,
śraddhān
Page 359 of 388
PDF/HTML Page 386 of 415
single page version
karatā hūn̐, samyak prakārase bhātā hūn̐
nokarmahetubhūtakarmapudgalasvīkārābhāvānna jananam
jananamaraṇapīḍā nāsti yasyeh nityam
smarasukhavimukhassan mukti saukhyāy nityam
Page 360 of 388
PDF/HTML Page 387 of 415
single page version
nidrā nahīṁ hai, [na ca tr̥ṣṇā ] tr̥ṣā nahīṁ hai, [na ev kṣudhā ] kṣudhā nahīṁ hai, [tatra ev ca
nirvāṇam bhavati ] vahīṁ nirvāṇ hai (arthāt indriyādirahit paramatattvameṁ hī nirvāṇ hai )
acetanakr̥t upasarga nahīṁ haiṁ; kṣāyikajñānamay aur yathākhyātacāritramay honeke kāraṇ (use)
darśanamohanīy aur cāritramohanīy aise bhedavālā do prakārakā mohanīy nahīṁ hai; bāhya prapaṁcase
vimukh honeke kāraṇ (use) vismay nahīṁ hai; nitya
cāritrabhedavibhinnamohanīyadvitayamapi, bāhyaprapaṁcavimukhatvānna vismayaḥ, nityonmīlit-
śuddhajñānasvarūpatvānna nidrā, asātāvedanīyakarmanirmūlanānna kṣudhā tr̥ṣā ca
nahīṁ haiṁ
Page 361 of 388
PDF/HTML Page 388 of 415
single page version
sthit hone par bhī, guṇameṁ baṛe aise guruke caraṇakamalakī sevāke prasādase anubhav
karate haiṁ
saṁsārake mūlabhūt anya (moh
paribhavati na mr̥tyurnāgatirno gatirvā
guṇagurugurupādāmbhojasevāprasādāt
‘kṣānāmuccairvividhaviṣamaṁ vartanaṁ naiv kiṁcit
tasminnityaṁ nijasukhamayaṁ bhāti nirvāṇamekam
Page 362 of 388
PDF/HTML Page 389 of 415
single page version
dhyān nahīṁ haiṁ, [na api dharmaśukladhyāne ] dharma aur śukla dhyān nahīṁ haiṁ, [tatra ev
ca nirvāṇam bhavati ] vahīṁ nirvāṇ hai (arthāt karmādirahit paramatattvameṁ hī nirvāṇ hai )
honeke kāraṇ ciṁtā nahīṁ hai; audayikādi vibhāvabhāvoṁkā abhāv honeke kāraṇ ārta
aur raudra dhyān nahīṁ haiṁ; dharmadhyān aur śukladhyānake yogya caram śarīrakā abhāv
honeke kāraṇ ve do dhyān nahīṁ haiṁ
śukladhyānayogyacaramaśarīrābhāvāttaddvitayamapi na bhavati
Page 363 of 388
PDF/HTML Page 390 of 415
single page version
kevalavīrya, [amūrtatvam ] amūrtatva, [astitvaṁ ] astitva aur [sapradeśatvam ]
sapradeśatva [vidyate ] hote haiṁ
karmāśeṣaṁ na ca na ca punardhyānakaṁ taccatuṣkam
kācinmukti rbhavati vacasāṁ mānasānāṁ ca dūram
Page 364 of 388
PDF/HTML Page 391 of 415
single page version
kevalasukh, amūrtatva, astitva, sapradeśatva ādi svabhāvaguṇ hote haiṁ
kevalasaukhyāmūrtatvāstitvasapradeśatvādisvabhāvaguṇā bhavaṁti iti
tasminsiddhe bhavati nitarāṁ kevalajñānametat
Page 365 of 388
PDF/HTML Page 392 of 415
single page version
jātā hai
isaprakār dvārā nirvāṇaśabdakā aur siddhaśabdakā ekatva saphal huā
jātā hai
jātam
kvacidapi na ca vidmo yukti taścāgamācca
sa bhavati paramaśrīkāminīkāmarūpaḥ
Page 366 of 388
PDF/HTML Page 393 of 415
single page version
[jānīhi ] jān; [dharmāstikāyābhāve ] dharmāstikāyake abhāvameṁ [tasmāt parataḥ ]
usase āge [na gacchaṁti ] ve nahīṁ jāte
gati hai aur vibhāvakriyā
(gatike nimittabhūt) dharmāstikāyakā abhāv hai; jisaprakār jalake abhāvameṁ machaliyoṁkī
gatikriyā nahīṁ hotī usīprakār
Page 367 of 388
PDF/HTML Page 394 of 415
single page version
samayajña (āgamake jñātā ) [apanīy ] use dūr karake [pūrayaṁtu ] pūrti karanā
Page 368 of 388
PDF/HTML Page 395 of 415
single page version
pad karanā
samasta bhavyasamūhako nirvāṇakā mārga hai
kurvantviti
hr̥dayasarasijāte nirvr̥teḥ kāraṇatvāt
sa khalu nikhilabhavyaśreṇinirvāṇamārgaḥ
Page 369 of 388
PDF/HTML Page 396 of 415
single page version
vacanaṁ ] unake vacan [śrutvā ] sunakar [jinamārge ] jinamārgake prati [abhaktiṁ ]
abhakti [mā kurudhvam ] nahīṁ karanā
abhakti nahīṁ karanā, parantu bhakti kartavya hai
darśanajñānacāritraparāyaṇāḥ īrṣyābhāven samatsarapariṇāmen sundaraṁ mārgaṁ sarvajñavītarāgasya mārgaṁ
pāpakriyānivr̥ttilakṣaṇaṁ bhedopacāraratnatrayātmakamabhedopacāraratnatrayātmakaṁ kecinnindanti, teṣāṁ
svarūpavikalānāṁ kuhetu
Page 370 of 388
PDF/HTML Page 397 of 415
single page version
bhakṣaṇ karatī hai, jisameṁ buddhirūpī jal (?) sūkhatā hai aur jo darśanamohayukta
jīvoṁko anek kunayarūpī mārgoṁke kāraṇ atyanta
jānatā hūn̐
viśvāśātikarālakāladahane śuṣyanmanīyāvane
staṁ śaṁkhadhvanikaṁpitākhilabhuvaṁ śrīnemitīrtheśvaram
jāne tatstavanaikakāraṇamahaṁ bhakti rjine‘tyutsukā
Page 371 of 388
PDF/HTML Page 398 of 415
single page version
nijabhāvanānimittase [niyamasāranāmaśrutam ] niyamasār nāmakā śāstra [kr̥tam ] kiyā hai
nikalā honese nirdoṣ hai
Page 372 of 388
PDF/HTML Page 399 of 415
single page version
jisameṁ pān̐c astikāyakā varṇan kiyā gayā hai ), jisameṁ paṁcācāraprapaṁcakā saṁcay kiyā
gayā hai (arthāt jisameṁ jñānācār, darśanācār, cāritrācār, tapācār aur vīryācārarūp pān̐c
prakārake ācārakā kathan kiyā gayā hai ), jo chah dravyoṁse vicitra hai (arthāt jo chah
dravyoṁke nirūpaṇase vividh prakārakā
nirūpaṇ hai ) aur jo tīn upayogoṁse susampanna hai (arthāt jisameṁ aśubh, śubh aur
śuddha upayogakā puṣkal kathan hai )
saptatattvanavapadārthagarbhīkr̥tasya paṁcabhāvaprapaṁcapratipādanaparāyaṇasya niścayapratikramaṇapratyākhyān-
prāyaścittaparamālocanāniyamavyutsargaprabhr̥tisakalaparamārthakriyākāṁḍāḍaṁbarasamr̥ddhasya upayog-
trayaviśālasya parameśvarasya śāstrasya dvividhaṁ kil tātparyaṁ, sūtratātparyaṁ śāstratātparyaṁ ceti
Page 373 of 388
PDF/HTML Page 400 of 415
single page version
śayanityaśuddhaniraṁjananijakāraṇaparamātmabhāvanākāraṇaṁ samastanayanicayāṁcitaṁ paṁcamagati-
hetubhūtaṁ paṁcendriyaprasaravarjitagātramātraparigraheṇ nirmitamidaṁ ye khalu niścayavyavahāranayayoravirodhen
jānanti te khalu mahāntaḥ samastādhyātmaśāstrahr̥dayavedinaḥ paramānaṁdavītarāgasukhābhilāṣiṇaḥ
parityakta bāhyābhyantaracaturviṁśatiparigrahaprapaṁcāḥ trikālanirupādhisvarūpaniratanijakāraṇ-
paramātmasvarūpaśraddhānaparijñānācaraṇātmakabhedopacārakalpanānirapekṣasvastharatnatrayaparāyaṇāḥ santaḥ
śabdabrahmaphalasya śāśvatasukhasya bhoktāro bhavantīti
lalitapadanikāyairnirmitaṁ śāstrametat
sa bhavati paramaśrīkāminīkāmarūpaḥ