Niyamsar-Hindi (iso15919 transliteration). Gatha: 166-176.

< Previous Page   Next Page >


Combined PDF/HTML Page 19 of 21

 

Page 334 of 388
PDF/HTML Page 361 of 415
single page version

[niścayanayen ] niścayanayase [ātmā ] ātmā [ātmaprakāśaḥ ] svaprakāśak hai; [tasmāt ]
isaliye [darśanam ] darśan svaprakāśak hai
.
ṭīkā :yah, niścayanayase svarūpakā kathan hai .
yahān̐ niścayanayase śuddha jñānakā lakṣaṇ svaprakāśakapanā kahā hai; usīprakār sarva
āvaraṇase mukta śuddha darśan bhī svaprakāśak hī hai . ātmā vāstavameṁ, usane sarva
indriyavyāpārako choṛā honese, svaprakāśakasvarūp lakṣaṇase lakṣit hai; darśan bhī, usane
bahirviṣayapanā choṛā honese, svaprakāśakatvapradhān hī hai
. isaprakār svarūpapratyakṣa - lakṣaṇase
lakṣit akhaṇḍa - sahaj - śuddhajñānadarśanamay honeke kāraṇ, niścayase, trilok - trikālavartī
sthāvar - jaṁgamasvarūp samasta dravyaguṇaparyāyarūp viṣayoṁ sambandhī prakāśya - prakāśakādi
vikalpoṁse ati dūr vartatā huā, svasvarūpasaṁcetan jisakā lakṣaṇ hai aise prakāś dvārā
sarvathā aṁtarmukh honeke kāraṇ, ātmā nirantar akhaṇḍa
- advait - caitanyacamatkāramūrti rahatā hai .
[ab is 165vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ : ]
[ślokārtha : ] niścayase ātmā svaprakāśak jñān hai; jisane bāhya ālaṁban naṣṭa
niścayanayen svarūpākhyānametat .
niścayanayen svaprakāśakatvalakṣaṇaṁ śuddhajñānamihābhihitaṁ tathā sakalāvaraṇapramukta śuddha-
darśanamapi svaprakāśakaparamev . ātmā hi vimukta sakalendriyavyāpāratvāt svaprakāśakatvalakṣaṇ-
lakṣit iti yāvat . darśanamapi vimukta bahirviṣayatvāt svaprakāśakatvapradhānamev . itthaṁ svarūp-
pratyakṣalakṣaṇalakṣitākṣuṇṇasahajaśuddhajñānadarśanamayatvāt niścayen jagattrayakālatrayavartisthāvarajaṁg-
mātmakasamastadravyaguṇaparyāyaviṣayeṣu ākāśāprakāśakādivikalpavidūrassan svasvarūpe saṁjñā-
lakṣaṇaprakāśatayā niravaśeṣeṇāntarmukhatvādanavaratam akhaṁḍādvaitaciccamatkāramūrtirātmā tiṣṭhatīti .
(maṁdākrāṁtā)
ātmā jñānaṁ bhavati niyataṁ svaprakāśātmakaṁ yā
draṣṭiḥ sākṣāt prahatabahirālaṁbanā sāpi caiṣaḥ .
ekākārasvarasavisarāpūrṇapuṇyaḥ purāṇaḥ
svasminnityaṁ niyatavasatirnirvikalpe mahimni
..281..
yahān̐ kuch aśuddhi ho aisā lagatā hai .

Page 335 of 388
PDF/HTML Page 362 of 415
single page version

kiyā hai aisā (svaprakāśak ) jo sākṣāt darśan us - rūp bhī ātmā hai . ekākār
nijarasake phai lāvase pūrṇa honeke kāraṇ jo pavitra hai tathā jo purāṇ (sanātan ) hai aisā
yah ātmā sadā apanī nirvikalpa mahimāmeṁ niścitarūpase vās karatā hai
. 281 .
gāthā : 166 anvayārtha :[kevalī bhagavān ] (niścayase ) kevalī
bhagavān [ātmasvarūpaṁ ] ātmasvarūpako [paśyati ] dekhate haiṁ, [na lokālokau ]
lokālokako nahīṁ
[evaṁ ] aisā [yadi ] yadi [kaḥ api bhaṇati ] koī kahe to [tasya
ca kiṁ dūṣaṇaṁ bhavati ] use kyā doṣ hai ? (arthāt kuch doṣ nahīṁ hai . )
ṭīkā :yah, śuddhaniścayanayakī vivakṣāse paradarśanakā (parako dekhanekā) khaṇḍan
hai .
yadyapi vyavahārase ek samayameṁ tīn kāl sambandhī pudgalādi dravyaguṇaparyāyoṁko
jānanemeṁ samartha sakal - vimal kevalajñānamayatvādi vividh mahimāoṁkā dhāraṇ karanevālā hai,
tathāpi vah bhagavān, kevaladarśanarūp tr̥tīy locanavālā hone par bhī, param nirapekṣapaneke
kāraṇ niḥśeṣarūpase (sarvathā ) antarmukh honese keval svarūpapratyakṣamātra vyāpārameṁ līn aise
niraṁjan nij sahajadarśan dvārā saccidānandamay ātmāko niścayase dekhatā hai (parantu
appasarūvaṁ pecchadi loyāloyaṁ ṇa kevalī bhagavaṁ .
jai koi bhaṇai evaṁ tassa ya kiṁ dūsaṇaṁ hoi ..166..
ātmasvarūpaṁ paśyati lokālokau na kevalī bhagavān .
yadi kopi bhaṇatyevaṁ tasya ca kiṁ dūṣaṇaṁ bhavati ..166..
śuddhaniścayanayavivakṣayā paradarśanatvanirāso‘yam .
vyavahāreṇ pudgalāditrikālaviṣayadravyaguṇaparyāyaikasamayaparicchittisamarthasakalavimal-
kevalāvabodhamayatvādivividhamahimādhāro‘pi sa bhagavān kevaladarśanatr̥tīyalocano‘pi paramanir-
pekṣatayā niḥśeṣato‘ntarmukhatvāt
kevalasvarūpapratyakṣamātravyāpāranirataniraṁjananijasahajadarśanen
saccidānaṁdamayamātmānaṁ niścayataḥ paśyatīti śuddhaniścayanayavivakṣayā yaḥ kopi śuddhāntastattva-
prabhu kevalī nijarūp dekheṁ aur lokālok nā .
yadi koi yoṁ kahatā are usameṁ kaho hai doṣ kyā ? 166..

Page 336 of 388
PDF/HTML Page 363 of 415
single page version

lokālokako nahīṁ )aisā jo koī bhī śuddha antaḥtattvakā vedan karanevālā
(jānanevālā, anubhav karanevālā ) param jinayogīśvar śuddhaniścayanayakī vivakṣāse kahatā
hai, use vāstavameṁ dūṣaṇ nahīṁ hai
.
[ab is 166 vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ : ]
[ślokārtha : ] (niścayase ) ātmā sahaj paramātmāko dekhatā haiki jo
paramātmā ek hai, viśuddha hai, nij antaḥśuddhikā āvās honese (kevalajñānadarśanādi )
mahimākā dhāraṇ karanevālā hai, atyanta dhīr hai aur nij ātmāmeṁ atyanta avical
honese sarvadā antarmagna hai
. svabhāvase mahān aise us ātmāmeṁ vyavahāraprapaṁc hai hī nahīṁ .
(arthāt niścayase ātmāmeṁ lokālokako dekhanerūp vyavahāravistār hai hī
nahīṁ )
.282.
vedī paramajinayogīśvaro vakti tasya ca na khalu dūṣaṇaṁ bhavatīti .
(maṁdākrāṁtā)
paśyatyātmā sahajaparamātmānamekaṁ viśuddhaṁ
svāntaḥśuddhayāvasathamahimādhāramatyantadhīram
.
svātmanyuccairavicalatayā sarvadāntarnimagnaṁ
tasminnaiv prakr̥timahati vyāvahāraprapaṁcaḥ
..282..
yahān̐ niścay-vyavahār sambandhī aisā samajhanā kijisameṁ svakī hī apekṣā ho vah niścayakathan hai aur
jisameṁ parakī apekṣā āye vah vyavahārakathan hai; isaliye kevalī bhagavān lokālokakoparako jānate-
dekhate haiṁ aisā kahanā vah vyavahārakathan hai aur kevalī bhagavān svātmāko jānate-dekhate haiṁ aisā kahanā
vah niścayakathan hai
. yahān̐ vyavahārakathanakā vācyārtha aisā nahīṁ samajhanā ki jisaprakār chadmastha jīv
lokālokako jānatā-dekhatā hī nahīṁ hai usīprakār kevalī bhagavān lokālokako jānate-dekhate hī nahīṁ
haiṁ
. chadmastha jīvake sāth tulanākī apekṣāse to kevalībhagavān lokālokako jānate-dekhate haiṁ vah barābar
satya haiyathārtha hai, kyoṁki ve trikāl sambandhī sarva dravyaguṇaparyāyoṁko yathāsthit barābar paripūrṇarūpase
vāstavameṁ jānate-dekhate haiṁ . ‘kevalī bhagavān lokālokako jānate-dekhate haiṁ’ aisā kahate hue parakī apekṣā
ātī hai itanā hī sūcit karaneke liye, tathā kevalī bhagavān jisaprakār svako tadrūp hokar nijasukhake
saṁvedan sahit jānate-dekhate haiṁ usīprakār lokālokako (parako) tadrūp hokar parasukhaduḥkhādike saṁvedan
sahit nahīṁ jānate-dekhate, parantu parase bilakul bhinna rahakar, parake sukhaduḥkhādikā saṁvedan kiye binā
jānate-dekhate haiṁ itanā hī sūcit karaneke liye use vyavahār kahā hai
.

Page 337 of 388
PDF/HTML Page 364 of 415
single page version

gāthā : 167 anvayārtha :[mūrtam amūrtam ] mūrta-amūrta [cetanam itarat ]
cetanacetan [dravyaṁ ] dravyoṁko[svakaṁ ca sarvaṁ ca ] svako tathā samastako [paśyataḥ
tu ] dekhanevāle (jānanevālekā ) [jñānam ] jñān [atīndriyaṁ ] atīndriy hai, [pratyakṣam
bhavati ]
pratyakṣa hai
.
ṭīkā :yah, kevalajñānake svarūpakā kathan hai .
chah dravyoṁmeṁ pudgalako mūrtapanā hai, (śeṣ ) pān̐cako amūrtapanā hai; jīvako hī
cetanapanā hai, (śeṣ ) pān̐cako acetanapanā hai . trikāl sambandhī mūrta - amūrta cetan - acetan
svadravyādi aśeṣako (sva tathā par samasta dravyoṁko ) nirantar dekhanevāle bhagavān śrīmad
arhatparameśvarakā jo kram, indriy aur
vyavadhān rahit, atīndriy sakal-vimal (sarvathā
nirmal ) kevalajñān vah sakalapratyakṣa hai .
isīprakār (śrīmadbhagavatkundakundācāryadevapraṇīt ) śrī pravacanasārameṁ (54vīṁ gāthā
dvārā ) kahā hai ki :
muttamamuttaṁ davvaṁ ceyaṇamiyaraṁ sagaṁ ca savvaṁ ca .
pecchaṁtassa du ṇāṇaṁ paccakkhamaṇiṁdiyaṁ hoi ..167..
mūrtamamūrtaṁ dravyaṁ cetanamitarat svakaṁ ca sarvaṁ ca .
paśyatastu jñānaṁ pratyakṣamatīndriyaṁ bhavati ..167..
kevalabodhasvarūpākhyānametat .
ṣaṇṇāṁ dravyāṇāṁ madhye mūrtatvaṁ pudgalasya paṁcānām amūrtatvam; cetanatvaṁ jīvasyaiv
paṁcānāmacetanatvam . mūrtāmūrtacetanācetanasvadravyādikamaśeṣaṁ trikālaviṣayam anavarataṁ paśyato
bhagavataḥ śrīmadarhatparameśvarasya kramakaraṇavyavadhānāpoḍhaṁ cātīndriyaṁ ca sakalavimalakevalajñānaṁ
sakalapratyakṣaṁ bhavatīti
.
tathā coktaṁ pravacanasāre
vyavadhānake arthake liye 28veṁ pr̥ṣṭhakī ṭippaṇī dekho .
jo mūrta aur amūrta jaṛ cetan svapar sab dravya haiṁ .
dekhe unheṁ usako atīndriy jñān hai, pratyakṣa hai ..167..

Page 338 of 388
PDF/HTML Page 365 of 415
single page version

‘‘[gāthārtha : ] dekhanevālekā jo jñān amūrtako, mūrta padārthoṁmeṁ bhī atīndriyako,
aur pracchannako in sabakosvako tathā parakodekhatā hai, vah jñān pratyakṣa hai .’’
aur (is 167vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ ) :
[ślokārtha : ] kevalajñān nāmakā jo tīsarā utkr̥ṣṭa netra usīse jinakī prasiddha
mahimā hai, jo tīn lokake guru haiṁ aur śāśvat ananta jinakā dhām haiaise yah
tīrthanāth jinendra lokālokako arthāt sva-par aise samasta cetan - acetan padārthoṁko samyak
prakārase (barābar ) jānate haiṁ .283.
gāthā : 168 anvayārtha :[nānāguṇaparyāyeṇ saṁyuktam ] vividh guṇoṁ aur
paryāyoṁse saṁyukta [pūrvoktasakaladravyaṁ ] pūrvokta samasta dravyoṁko [yaḥ ] jo [samyak ]
samyak prakārase (barābar ) [na ca paśyati ] nahīṁ dekhatā, [tasya ] use [parokṣadr̥ṣṭiḥ
‘‘jaṁ pecchado amuttaṁ muttesu adiṁdiyaṁ ca pacchaṇṇaṁ .
sayalaṁ sagaṁ ca idaraṁ taṁ ṇāṇaṁ havadi paccakkhaṁ ..’’
tathā hi
(maṁdākrāṁtā)
samyagvartī tribhuvanaguruḥ śāśvatānantadhāmā
lokālokau svaparamakhilaṁ cetanācetanaṁ ca
.
tārtīyaṁ yannayanamaparaṁ kevalajñānasaṁjñaṁ
tenaivāyaṁ viditamahimā tīrthanātho jinendraḥ
..283..
puvvuttasayaladavvaṁ ṇāṇāguṇapajjaeṇ saṁjuttaṁ .
jo ṇa ya pecchai sammaṁ parokkhadiṭṭhī have tassa ..168..
pūrvokta sakaladravyaṁ nānāguṇaparyāyeṇ saṁyukta m .
yo na ca paśyati samyak parokṣadraṣṭirbhavettasya ..168..
dhām = (1) bhavyatā; (2) tej; (3) bal .
jo vividh guṇ paryāyase saṁyukta sārī sr̥ṣṭi hai .
dekhe na jo samyak prakār, parokṣa re vah dr̥ṣṭi hai ..168..

Page 339 of 388
PDF/HTML Page 366 of 415
single page version

bhavet ] parokṣa darśan hai .
ṭīkā :yahān̐, kevaladarśanake abhāvameṁ (arthāt pratyakṣa darśanake abhāvameṁ )
sarvajñapanā nahīṁ hotā aisā kahā hai .
samasta guṇoṁ aur paryāyoṁse saṁyukta pūrvasūtrokta (167vīṁ gāthāmeṁ kahe hue ) mūrtādi
dravyoṁko jo nahīṁ dekhatā; arthāt mūrta dravyake mūrta guṇ hote haiṁ, acetanake acetan guṇ
hote haiṁ, amūrtake amūrta guṇ hote haiṁ, cetanake cetan guṇ hote haiṁ; ṣaṭ (chah prakārakī )
hānivr̥ddhirūp, sūkṣma, paramāgamake pramāṇase svīkār
- karaneyogya arthaparyāyeṁ chah dravyoṁko
sādhāraṇ haiṁ, naranārakādi vyaṁjanaparyāyeṁ pāṁc prakārakī saṁsāraprapaṁcavāle jīvoṁko hotī haiṁ,
pudgaloṁko sthūl - sthūl ādi skandhaparyāyeṁ hotī haiṁ aur dharmādi cār dravyoṁko śuddha paryāyeṁ
hotī haiṁ; in guṇaparyāyoṁse saṁyukta aise us dravyasamūhako jo vāstavameṁ nahīṁ dekhatā; use
(bhale vah sarvajñatāke abhimānase dagdha ho tathāpi ) saṁsāriyoṁkī bhān̐ti parokṣa dr̥ṣṭi hai .
[ab is 168 vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ : ]
[ślokārtha : ] sarvajñatāke abhimānavālā jo jīv śīghra ek hī kālameṁ tīn
atra kevaldraṣṭerabhāvāt sakalajñatvaṁ na samastītyukta m .
pūrvasūtropāttamūrtādidravyaṁ samastaguṇaparyāyātmakaṁ, mūrtasya mūrtaguṇāḥ, acetanasyācetan-
guṇāḥ, amūrtasyāmūrtaguṇāḥ, cetanasya cetanaguṇāḥ, ṣaḍḍhānivr̥ddhirūpāḥ sūkṣmāḥ paramāgamaprāmā-
ṇyādabhyupagamyāḥ arthaparyāyāḥ ṣaṇṇāṁ dravyāṇāṁ sādhāraṇāḥ, naranārakādivyaṁjanaparyāyā jīvānāṁ
paṁcasaṁsāraprapaṁcānāṁ, pudgalānāṁ sthūlasthūlādiskandhaparyāyāḥ, caturṇāṁ dharmādīnāṁ śuddhaparyāyāśceti,
ebhiḥ saṁyuktaṁ taddravyajālaṁ yaḥ khalu na paśyati, tasya saṁsāriṇāmiv parokṣa
draṣṭiriti .
(vasaṁtatilakā)
yo naiv paśyati jagattrayamekadaiv
kālatrayaṁ ca tarasā sakalajñamānī
.
pratyakṣadraṣṭiratulā na hi tasya nityaṁ
sarvajñatā kathamihāsya jaḍātmanaḥ syāt ..284..
saṁsāraprapaṁc = saṁsāravistār . (saṁsāravistār dravya, kṣetra, kāl, bhav aur bhāvaise pān̐c parāvartanarūp
hai .)

Page 340 of 388
PDF/HTML Page 367 of 415
single page version

jagatako tathā tīn kālako nahīṁ dekhatā, use sadā (arthāt kadāpi ) atul pratyakṣa darśan
nahīṁ hai; us jaṛ ātmāko sarvajñatā kisaprakār hogī ?
.284.
gāthā : 169 anvayārtha :[kevalī bhagavān ] (vyavahārase ) kevalī
bhagavān [lokālokau ] lokālokako [jānāti ] jānate haiṁ, [na ev ātmānam ]
ātmāko nahīṁ
[evaṁ ] aisā [yadi ] yadi [kaḥ api bhaṇati ] koī kahe to [tasya ca
kiṁ dūṣaṇaṁ bhavati ] use kyā doṣ hai ? (arthāt koī doṣ nahīṁ hai . )
ṭīkā :yah, vyavahāranayakī pragaṭatāse kathan hai .
parāśrito vyavahāraḥ (vyavahāranay parāśrit hai )’ aise (śāstrake) abhiprāyake
kāraṇ, vyavahārase vyavahāranayakī pradhānatā dvārā (arthāt vyavahārase vyavahāranayako pradhān
karake), ‘sakal-vimal kevalajñān jinakā tīsarā locan hai aur apunarbhavarūpī sundar
kāminīke jo jīviteś haiṁ (
muktisundarīke jo prāṇanāth haiṁ ) aise bhagavān chah dravyoṁse
vyāpta tīn lokako aur śuddha - ākāśamātra alokako jānate haiṁ, niruparāg (nirvikār )
śuddha ātmasvarūpako nahīṁ hī jānate’aisā yadi vyavahāranayakī vivakṣāse koī jinanāthake
loyāloyaṁ jāṇai appāṇaṁ ṇev kevalī bhagavaṁ .
jai koi bhaṇai evaṁ tassa ya kiṁ dūsaṇaṁ hoi ..169..
lokālokau jānātyātmānaṁ naiv kevalī bhagavān .
yadi ko‘pi bhaṇati evaṁ tasya ca kiṁ dūṣaṇaṁ bhavati ..169..
vyavahāranayaprādurbhāvakathanamidam .
sakalavimalakevalajñānatritayalocano bhagavān apunarbhavakamanīyakāminījīviteśaḥ
ṣaḍdravyasaṁkīrṇalokatrayaṁ śuddhākāśamātrālokaṁ ca jānāti, parāśrito vyavahār iti mānāt
vyavahāreṇ vyavahārapradhānatvāt, niruparāgaśuddhātmasvarūpaṁ naiv jānāti, yadi vyavahāranayavivakṣayā
bhagavān kevali lok aur alok jāne, ātma nā .
yadi koī yoṁ kahatā are usameṁ kaho hai doṣ kyā ? 169..

Page 341 of 388
PDF/HTML Page 368 of 415
single page version

tattvavicārameṁ nipuṇ jīv (jinadevane kahe hue tattvake vicārameṁ pravīṇ jīv ) kadācit
kahe, to use vāstavameṁ dūṣaṇ nahīṁ hai .
isīprakār (ācāryavar ) śrī samantabhadrasvāmīne (br̥hatsvayaṁbhūstotrameṁ bhī munisuvrat
bhagavānakī stuti karate hue 114veṁ ślok dvārā ) kahā hai ki :
‘‘[ślokārtha : ] he jinendra ! tū vaktāoṁmeṁ śreṣṭha hai; ‘carācar (jaṅgam tathā
sthāvar ) jagat pratikṣaṇ (pratyek samayameṁ ) utpādavyayadhrauvyalakṣaṇavālā hai’ aisā yah terā
vacan (terī ) sarvajñatākā cihna hai
.’’
aur (is 169vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ ) :
[ślokārtha : ] tīrthanāth vāstavameṁ samasta lokako jānate haiṁ aur ve ek,
anagh (nirdoṣ ), nijasaukhyaniṣṭha (nij sukhameṁ līn ) svātmāko nahīṁ jānateaisā koī
munivar vyavahāramārgase kahe to use doṣ nahīṁ hai .285.
kopi jinanāthatattvavicāralabdhaḥ (dakṣaḥ) kadācidevaṁ vakti cet, tasya na khalu dūṣaṇamiti .
tathā coktaṁ śrīsamantabhadrasvāmibhiḥ
(aparavaktra)
‘‘sthitijanananirodhalakṣaṇaṁ
caramacaraṁ ca jagatpratikṣaṇam
.
iti jin sakalajñalāṁchanaṁ
vacanamidaṁ vadatāṁvarasya te
..’’
tathā hi
(vasaṁtatilakā)
jānāti lokamakhilaṁ khalu tīrthanāthaḥ
svātmānamekamanaghaṁ nijasaukhyaniṣṭham
.
no vetti so‘yamiti taṁ vyavahāramārgād
vaktīti ko‘pi munipo na ca tasya doṣaḥ
..285..

Page 342 of 388
PDF/HTML Page 369 of 415
single page version

gāthā : 170 anvayārtha :[jñānaṁ ] jñān [jīvasvarūpaṁ ] jīvakā svarūp hai,
[tasmāt ] isaliye [ātmā ] ātmā [ātmakaṁ ] ātmāko [jānāti ] jānatā hai;
[ātmānaṁ na api jānāti ] yadi jñān ātmāko na jāne to [ātmanaḥ ] ātmāse
[vyatiriktam ] vyatirikta (pr̥thak ) [bhavati ] siddha ho !
ṭīkā :yahān̐ (is gāthāmeṁ ) ‘jīv jñānasvarūp hai’ aisā vitarkase (dalīlase )
kahā hai .
pratham to, jñān vāstavameṁ jīvakā svarūp hai; us hetuse, jo akhaṇḍa advait svabhāvameṁ
līn hai, jo 1niratiśay param bhāvanā sahit hai, jo muktisundarīkā nāth hai aur bāhyameṁ jisane
2kautūhal vyāvr̥tta kiyā hai (arthāt bāhya padārthoṁ sambandhī kutūhalakā jisane abhāv kiyā
hai ) aise nij paramātmāko koī ātmābhavya jīvjānatā hai .aisā yah vāstavameṁ
svabhāvavād hai . isase viparīt vitarka (vicār ) vah vāstavameṁ vibhāvavād hai, prāthamik
śiṣyakā abhiprāy hai .
ṇāṇaṁ jīvasarūvaṁ tamhā jāṇei appagaṁ appā .
appāṇaṁ ṇa vi jāṇadi appādo hodi vidirittaṁ ..170..
jñānaṁ jīvasvarūpaṁ tasmājjānātyātmakaṁ ātmā .
ātmānaṁ nāpi jānātyātmano bhavati vyatirikta m ..170..
atra jñānasvarūpo jīv iti vitarkeṇokta : .
ih hi jñānaṁ tāvajjīvasvarūpaṁ bhavati, tato hetorakhaṁḍādvaitasvabhāvanirataṁ
niratiśayaparamabhāvanāsanāthaṁ mukti suṁdarīnāthaṁ bahirvyāvr̥ttakautūhalaṁ nijaparamātmānaṁ jānāti
kaścidātmā bhavyajīv iti ayaṁ khalu svabhāvavādaḥ
. asya viparīto vitarkaḥ sa khalu vibhāvavādaḥ
prāthamikaśiṣyābhiprāyaḥ . kathamiti cet, pūrvokta svarūpamātmānaṁ khalu na jānātyātmā, svarūpāv-
1-niratiśay = koī dūsarā jisase barḥakar nahīṁ hai aisī; anuttam; śreṣṭha; advitīy .
2 kautūhal = utsukatā; āścarya; kautuk .
hai jñān jīvasvarūp, isase jīv jāne jīvako .
nijako na jāne jñān to vah ātamāse bhinna ho ..170..

Page 343 of 388
PDF/HTML Page 370 of 415
single page version

vah (viparīt vitarkaprāthamik śiṣyakā abhiprāy ) kisaprakār hai ? (vah
isaprakār hai : ) ‘pūrvoktasvarūp (jñānasvarūp ) ātmāko ātmā vāstavameṁ jānatā nahīṁ
hai, svarūpameṁ avasthit rahatā hai (ātmāmeṁ mātra sthit rahatā hai ) . jisaprakār
uṣṇatāsvarūp agnike svarūpako (arthāt agniko ) kyā agni jānatī hai ? (nahīṁ hī
jānatī
. ) usīprakār jñānajñey sambandhī vikalpake abhāvase yah ātmā ātmāmeṁ (mātra )
sthit rahatā hai (ātmāko jānatā nahīṁ hai ) .
(uparokta vitarkakā uttar : ) ‘he prāthamik śiṣya ! agnikī bhān̐ti kyā yah
ātmā acetan hai (ki jisase vah apaneko na jāne ) ? adhik kyā kahā jāye ?
(saṁkṣepameṁ, ) yadi us ātmāko jñān na jāne to vah jñān, devadatta rahit kulhāṛīkī bhān̐ti,
arthakriyākārī siddha nahīṁ hogā, aur isaliye vah ātmāse bhinna siddha hogā ! vah to
(arthāt jñān aur ātmākī sarvathā bhinnatā to ) vāstavameṁ svabhāvavādiyoṁko saṁmat nahīṁ
hai
. (isaliye nirṇay kar ki jñān ātmāko jānatā hai . )’
isīprakār (ācāryavar ) śrī guṇabhadrasvāmīne (ātmānuśāsanameṁ 174veṁ ślok
dvārā ) kahā hai ki :
‘‘[ślokārtha : ] ātmā jñānasvabhāv hai; svabhāvakī prāpti vah acyuti
sthitaḥ saṁtiṣṭhati . yathoṣṇasvarūpasyāgneḥ svarūpamagniḥ kiṁ jānāti, tathaiv jñānajñeyavikalpā-
bhāvāt so‘yamātmātmani tiṣṭhati . haṁho prāthamikaśiṣya agnivadayamātmā kimacetanaḥ . kiṁ
bahunā . tamātmānaṁ jñānaṁ na jānāti ced devadattarahitaparaśuvat idaṁ hi nārthakriyākāri, at ev
ātmanaḥ sakāśād vyatiriktaṁ bhavati . tanna khalu sammataṁ svabhāvavādināmiti .
tathā coktaṁ śrīguṇabhadrasvāmibhiḥ
(anuṣṭubh)
‘‘jñānasvabhāvaḥ syādātmā svabhāvāvāptiracyutiḥ .
tasmādacyutimākāṁkṣan bhāvayejjñānabhāvanām ..’’
arthakriyākārī = prayojanabhūt kriyā karanevālā . (jisaprakār devadattake binā akelī kulhāṛī
arthakriyākāṭanekī kriyānahīṁ karatī, usīprakār yadi jñān ātmāko na jānatā ho to jñānane bhī
arthakriyājānanekī kriyānahīṁ kī; isaliye jisaprakār arthakriyāśūnya kulhāṛī devadattase bhinna hai
usīprakār arthakriyāśūnya jñān ātmāse bhinna honā cāhiye ! parantu vah to spaṣṭarūpase viruddha hai . isaliye
jñān ātmāko jānatā hī hai .

Page 344 of 388
PDF/HTML Page 371 of 415
single page version

(avināśī daśā ) hai; isaliye acyutiko (avināśīpaneko, śāśvat daśāko )
cāhanevāle jīvako jñānakī bhāvanā bhānā cāhiye
.’’
aur (is 170vīṁ gāthākī ṭīkāke kalaśarūpase ṭīkākār munirāj ślok
kahate haiṁ ) :
[ślokārtha : ] jñān to barābar śuddhajīvakā svarūp hai; isaliye (hamārā ) nij
ātmā abhī (sādhak daśāmeṁ ) ek (apane ) ātmāko niyamase (niścayase ) jānatā hai .
aur, yadi vah jñān pragaṭ huī sahaj daśā dvārā sīdhā (pratyakṣarūpase ) ātmāko na jāne
to vah jñān avical ātmasvarūpase avaśya bhinna siddha hogā ! 286
.
aur isīprakār (anyatra gāthā dvārā ) kahā hai ki :
‘‘[gāthārtha : ] jñān jīvase abhinna hai isaliye vah ātmāko jānatā hai; yadi
jñān ātmāko na jāne to vah jīvase bhinna siddha hogā !’’
tathā hi
(maṁdākrāṁtā)
jñānaṁ tāvadbhavati sutarāṁ śuddhajīvasvarūpaṁ
svātmātmānaṁ niyatamadhunā ten jānāti caikam
.
tacca jñānaṁ sphu ṭitasahajāvasthayātmānamārāt
no jānāti sphu ṭamavicalādbhinnamātmasvarūpāt ..286..
tathā cokta m
‘‘ṇāṇaṁ avvidirittaṁ jīvādo teṇ appagaṁ muṇai .
jadi appagaṁ ṇa jāṇai bhiṇṇaṁ taṁ hodi jīvādo ..’’
appāṇaṁ viṇu ṇāṇaṁ ṇāṇaṁ viṇu appago ṇa saṁdeho .
tamhā saparapayāsaṁ ṇāṇaṁ tah daṁsaṇaṁ hodi ..171..
saṁdeh nahiṁ, hai jñān ātmā, ātamā hai jñān re .
ataev nijaparake prakāśak jñān - darśan mān re ..171..

Page 345 of 388
PDF/HTML Page 372 of 415
single page version

gāthā : 171 anvayārtha :[ātmānaṁ jñānaṁ viddhi ] ātmāko jñān jān,
aur [jñānam ātmakaḥ viddhi ] jñān ātmā hai aisā jān; [na saṁdehaḥ ] isameṁ saṁdeh
nahīṁ hai . [tasmāt ] isaliye [jñānaṁ ] jñān [tathā ] tathā [darśanaṁ ] darśan
[svaparaprakāśaṁ ] svaparaprakāśak [bhavati ] hai .
ṭīkā :yah, guṇ - guṇīmeṁ bhedakā abhāv honerūp svarūpakā kathan hai .
he śiṣya ! sarva paradravyase parāṅmukh ātmāko tū nij svarūpako jānanemeṁ samartha
sahajajñānasvarūp jān, tathā jñān ātmā hai aisā jān . isaliye tattva (svarūp ) aisā
hai ki jñān tathā darśan donoṁ svaparaprakāśak haiṁ . isameṁ sandeh nahīṁ hai .
[ab is 171vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ : ]
[ślokārtha : ] ātmāko jñānadarśanarūp jān aur jñānadarśanako ātmā jān; sva
aur par aise tattvako (samasta padārthoṁko ) ātmā spaṣṭarūpase prakāśit karatā hai .287.
ātmānaṁ viddhi jñānaṁ jñānaṁ viddhayātmako na saṁdehaḥ .
tasmātsvaparaprakāśaṁ jñānaṁ tathā darśanaṁ bhavati ..171..
guṇaguṇinoḥ bhedābhāvasvarūpākhyānametat .
sakalaparadravyaparāṅmukhamātmānaṁ svasvarūpaparicchittisamarthasahajajñānasvarūpamiti he śiṣya
tvaṁ viddhi jānīhi tathā vijñānamātmeti jānīhi . tattvaṁ svaparaprakāśaṁ jñānadarśanadvitayamityatra
saṁdeho nāsti .
(anuṣṭubh)
ātmānaṁ jñāndragrūpaṁ viddhi dragjñānamātmakaṁ .
svaṁ paraṁ ceti yattattvamātmā dyotayati sphu ṭam ..287..
jāṇaṁto passaṁto īhāpuvvaṁ ṇa hoi kevaliṇo .
kevaliṇāṇī tamhā teṇ du so‘baṁdhago bhaṇido ..172..
jāneṁ tathā dekheṁ tadapi icchā vinā bhagavān hai .
ataev ‘kevalajñānī’ ve ataev hī ‘nirbandha’ hai ..172..

Page 346 of 388
PDF/HTML Page 373 of 415
single page version

gāthā : 172 anvayārtha :[jānan paśyan ] jānate aur dekhate hue bhī,
[kevalinaḥ ] kevalīko [īhāpūrvaṁ ] icchāpūrvak (vartan ) [na bhavati ] nahīṁ hotā;
[tasmāt ] isaliye unheṁ [kevalajñānī ] ‘kevalajñānī’ kahā hai; [ten tu ] aur isaliye
[saḥ abandhakaḥ bhaṇitaḥ ] abandhak kahā hai
.
ṭīkā :yahān̐, sarvajña vītarāgako vāṁchākā abhāv hotā hai aisā kahā hai .
bhagavān arhaṁt parameṣṭhī sādi - ananta amūrta atīndriyasvabhāvavāle śuddha-
sadbhūtavyavahārase kevalajñānādi śuddha guṇoṁke ādhārabhūt honeke kāraṇ viśvako nirantar jānate
hue bhī aur dekhate hue bhī, un param bhaṭṭārak kevalīko manapravr̥ttikā (manakī pravr̥ttikā,
bhāvamanapariṇatikā ) abhāv honese icchāpūrvak vartan nahīṁ hotā; isaliye ve bhagavān
‘kevalajñānī’ rūpase prasiddha haiṁ; aur us kāraṇase ve bhagavān abandhak haiṁ
.
isīprakār (śrīmadbhagavatkundakundācāryadevapraṇīt ) śrī pravacanasārameṁ (52vīṁ gāthā
dvārā ) kahā hai ki :
‘‘[gāthārtha :] (kevalajñānī ) ātmā padārthoṁko jānatā huā bhī un - rūp
pariṇamit nahīṁ hotā, unheṁ grahaṇ nahīṁ karatā aur un padārthoṁrūpameṁ utpanna nahīṁ hotā isaliye
use abandhak kahā hai
.’’
jānan paśyannīhāpūrvaṁ na bhavati kevalinaḥ .
kevalajñānī tasmāt ten tu so‘bandhako bhaṇitaḥ ..172..
sarvajñavītarāgasya vāṁchābhāvatvamatrokta m .
bhagavānarhatparameṣṭhī sādyanidhanāmūrtātīndriyasvabhāvaśuddhasadbhūtavyavahāreṇ kevalajñānādi-
śuddhaguṇānāmādhārabhūtatvāt viśvamaśrāntaṁ jānannapi paśyannapi vā manaḥpravr̥tterabhāvādīhāpūrvakaṁ
vartanaṁ na bhavati tasya kevalinaḥ paramabhaṭṭārakasya, tasmāt sa bhagavān kevalajñānīti prasiddhaḥ,
punasten kāraṇen sa bhagavān abandhak iti .
tathā coktaṁ śrīpravacanasāre
‘‘ṇa vi pariṇamadi ṇa geṇhadi uppajjadi ṇev tesu aṭṭhesu .
jāṇaṇṇavi te ādā abaṁdhago teṇ paṇṇatto ..’’

Page 347 of 388
PDF/HTML Page 374 of 415
single page version

ab (is 172vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ ) :
[ślokārtha : ] sahajamahimāvaṁt devādhidev jineś lokarūpī bhavanake bhītar
sthit sarva padārthoṁko jānate hue bhī, tathā dekhate hue bhī, mohake abhāvake kāraṇ samasta
parako (
kisī bhī parapadārthako ) nitya (kadāpi ) grahaṇ nahīṁ hī karate; (parantu )
jinhoṁne jñānajyoti dvārā malarūp kleśakā nāś kiyā hai aise ve jineś sarva lokake ek
sākṣī (
keval jñātādr̥ṣṭā ) haiṁ .288.
gāthā : 173-174 anvayārtha :[pariṇāmapūrvavacanaṁ ] pariṇāmapūrvak (man-
pariṇām pūrvak ) vacan [jīvasya ca ] jīvako [baṁdhakāraṇaṁ ] bandhakā kāraṇ [bhavati ]
tathā hi
(maṁdākrāṁtā)
jānan sarvaṁ bhuvanabhavanābhyantarasthaṁ padārthaṁ
paśyan tadvat
sahajamahimā devadevo jineśaḥ .
mohābhāvādaparamakhilaṁ naiv gr̥hṇāti nityaṁ
jñānajyotirhatamalakaliḥ sarvalokaikasākṣī
..288..
pariṇāmapuvvavayaṇaṁ jīvassa ya baṁdhakāraṇaṁ hoi .
pariṇāmarahiyavayaṇaṁ tamhā ṇāṇissa ṇa hi baṁdho ..173..
īhāpuvvaṁ vayaṇaṁ jīvassa ya baṁdhakāraṇaṁ hoi .
īhārahiyaṁ vayaṇaṁ tamhā ṇāṇissa ṇa hi baṁdho ..174..
pariṇāmapūrvavacanaṁ jīvasya ca baṁdhakāraṇaṁ bhavati .
pariṇāmarahitavacanaṁ tasmājjñānino na hi baṁdhaḥ ..173..
re bandha kāraṇ jīvako pariṇāmapūrvak vacan haiṁ .
hai bandha jñānīko nahīṁ pariṇām virahit vacan hai ..173..
hai bandha kāraṇ jīvako icchā sahit vāṇī are .
icchā rahit vāṇī ataḥ hī bandha nahiṁ jñānī kare ..174..

Page 348 of 388
PDF/HTML Page 375 of 415
single page version

hai; [pariṇāmarahitavacanaṁ ] (jñānīko ) pariṇāmarahit vacan hotā hai [tasmāt ] isaliye
[jñāninaḥ ] jñānīko (kevalajñānīko ) [hi ] vāstavameṁ [baṁdhaḥ na ] baṁdh nahīṁ hai
.
[īhāpūrvaṁ ] icchāpūrvak [vacanaṁ ] vacan [jīvasya ca ] jīvako [baṁdhakāraṇaṁ ]
bandhakā kāraṇ [bhavati ] hai; [īhārahitaṁ vacanaṁ ] (jñānīko ) icchārahit vacan hotā hai
[tasmāt ] isaliye [jñāninaḥ ] jñānīko (kevalajñānīko ) [hi ] vāstavameṁ [baṁdhaḥ na ]
baṁdh nahīṁ hai
.
ṭīkā :yahān̐ vāstavameṁ jñānīko (kevalajñānīko ) bandhake abhāvakā svarūp
kahā hai .
samyagjñānī (kevalajñānī ) jīv kahīṁ kabhī svabuddhipūrvak arthāt svaman-
pariṇāmapūrvak vacan nahīṁ bolatā . kyoṁ ? ‘‘amanaskāḥ kevalinaḥ (kevalī manarahit haiṁ )’’
aisā (śāstrakā) vacan honese . is kāraṇase (aisā samajhanā ki)jīvako
manapariṇatipūrvak vacan bandhakā kāraṇ hai aisā artha hai aur manapariṇatipūrvak vacan to
kevalīko hotā nahīṁ hai; (tathā) icchāpūrvak vacan hī
sābhilāṣasvarūp jīvako bandhakā
kāraṇ hai aur kevalīke mukhāravindase nikalatī huī, samasta janoṁke hr̥dayako āhlādake
kāraṇabhūt divyadhvani to anicchātmak (icchārahit) hotī hai; isaliye samyagjñānīko
(kevalajñānīko) bandhakā abhāv hai
.
[ab in 173 - 174vīṁ gāthāoṁkī ṭīkā pūrṇa karate hue ṭīkākār munirāj
tīn ślok kahate haiṁ :]
īhāpūrvaṁ vacanaṁ jīvasya ca baṁdhakāraṇaṁ bhavati .
īhārahitaṁ vacanaṁ tasmājjñānino na hi baṁdhaḥ ..174..
ih hi jñānino baṁdhābhāvasvarūpamukta m .
samyagjñānī jīvaḥ kvacit kadācidapi svabuddhipūrvakaṁ vacanaṁ na vakti svamanaḥpariṇām-
pūrvakamiti yāvat . kutaḥ ? ‘‘amanaskāḥ kevalinaḥ’’ iti vacanāt . ataḥ kāraṇājjīvasya
manaḥpariṇatipūrvakaṁ vacanaṁ baṁdhakāraṇamityarthaḥ, manaḥpariṇāmapūrvakaṁ vacanaṁ kevalino na bhavati;
īhāpūrvaṁ vacanamev sābhilāṣātmakajīvasya baṁdhakāraṇaṁ bhavati, kevalimukhāravindavinirgato
divyadhvaniranīhātmakaḥ samastajanahr̥dayāhlādakāraṇam; tataḥ samyagjñānino baṁdhābhāv iti
.
sābhilāṣasvarūp = jisakā svarūp sābhilāṣ (icchāyukta) ho aise .

Page 349 of 388
PDF/HTML Page 376 of 415
single page version

[ślokārtha : ] inameṁ (kevalī bhagavānameṁ ) icchāpūrvak vacanaracanākā svarūp
nahīṁ hī hai; isaliye ve pragaṭ - mahimāvaṁt haiṁ aur samasta lokake ek (ananya) nāth haiṁ .
unheṁ dravyabhāvasvarūp aisā yah bandha kisaprakār hogā ? (kyoṁki) mohake abhāvake kāraṇ
unheṁ vāstavameṁ samasta rāgadveṣādi samūh to hai nahīṁ
.289.
[ślokārtha : ] tīn lokake jo guru haiṁ, cār karmoṁkā jinhoṁne nāś kiyā hai aur
samasta lok tathā usameṁ sthit padārthasamūh jinake sadjñānameṁ sthit haiṁ, ve (jin bhagavān)
ek hī dev haiṁ
. un nikaṭ (sākṣāt) jin bhagavānameṁ na to bandha hai na mokṣa, tathā unameṁ na
to koī 1mūrchā hai na koī 2cetanā (kyoṁki dravyasāmānyakā pūrṇa āśray hai ) .290.
[ślokārtha : ] in jin bhagavānameṁ vāstavameṁ dharma aur karmakā prapaṁc nahīṁ hai
(arthāt sādhakadaśāmeṁ jo śuddhi aur aśuddhike bhedaprabhed vartate haiṁ ve jin bhagavānameṁ nahīṁ
(maṁdākrāṁtā)
īhāpūrvaṁ vacanaracanārūpamatrāsti naiv
tasmādeṣaḥ prakaṭamahimā viśvalokaikabhartā
.
asmin baṁdhaḥ kathamiv bhaveddravyabhāvātmako‘yaṁ
mohābhāvānna khalu nikhilaṁ rāgaroṣādijālam ..289..
(maṁdākrāṁtā)
eko devastribhuvanagururnaṣṭakarmāṣṭakārdhaḥ
sadbodhasthaṁ bhuvanamakhilaṁ tadgataṁ vastujālam
.
ārātīye bhagavati jine naiv baṁdho na mokṣaḥ
tasmin kācinna bhavati punarmūrcchanā cetanā ca
..290..
(maṁdākrāṁtā)
na hyetasmin bhagavati jine dharmakarmaprapaṁco
rāgābhāvādatulamahimā rājate vītarāgaḥ
.
eṣaḥ śrīmān svasukhanirataḥ siddhisīmantinīśo
jñānajyotiśchuritabhuvanābhogabhāgaḥ samantāt
..291..
1mūrcchā = abhānapanā; behośī; ajñānadaśā .
2cetanā = sabhānapanā; hoś; jñānadaśā .

Page 350 of 388
PDF/HTML Page 377 of 415
single page version

haiṁ ); rāgake abhāvake kāraṇ atul - mahimāvanta aise ve (bhagavān) vītarāgarūpase virājate
haiṁ . ve śrīmān (śobhāvanta bhagavān) nijasukhameṁ līn haiṁ, muktirūpī ramaṇīke nāth haiṁ aur
jñānajyoti dvārā unhoṁne lokake vistārako sarvataḥ chā diyā hai . 291 .
gāthā : 175 anvayārtha :[kevalinaḥ ] kevalīko [sthānaniṣaṇṇavihārāḥ ]
khaṛe rahanā, baiṭhanā aur vihār [īhāpūrvaṁ ] icchāpūrvak [na bhavanti ] nahīṁ hote, [tasmāt ]
isaliye [baṁdh na bhavati ] unheṁ bandha nahīṁ hai; [mohanīyasya ] mohanīyavaś jīvako
[sākṣārtham ] indriyaviṣayasahitarūpase bandha hotā hai
.
ṭīkā :yah, kevalī bhaṭṭārakako manarahitapanekā prakāśan hai (arthāt yahān̐
kevalībhagavānakā manarahitapanā darśāyā hai ) .
arhaṁtayogya param lakṣmīse virājamān, paramavītarāg sarvajña kevalībhagavānako
icchāpūrvak koī bhī vartan nahīṁ hotā; isaliye ve bhagavān (kuch) cāhate nahīṁ haiṁ, kyoṁki
manapravr̥ttikā abhāv hai; athavā, ve icchāpūrvak khaṛe nahīṁ rahate, baiṭhate nahīṁ haiṁ athavā
śrīvihārādik nahīṁ karate, kyoṁki ‘amanaskāḥ kevalinaḥ (kevalī manarahit haiṁ )’ aisā
śāstrakā vacan hai
. isaliye un tīrthaṁkar - paramadevako dravyabhāvasvarūp caturvidh baṁdh
ṭhāṇaṇisejjavihārā īhāpuvvaṁ ṇa hoi kevaliṇo .
tamhā ṇa hoi baṁdho sākkhaṭṭhaṁ mohaṇīyassa ..175..
sthānaniṣaṇṇavihārā īhāpūrvaṁ na bhavanti kevalinaḥ .
tasmānna bhavati baṁdhaḥ sākṣārthaṁ mohanīyasya ..175..
kevalibhaṭṭārakasyāmanaskatvapradyotanametat .
bhagavataḥ paramārhantyalakṣmīvirājamānasya kevalinaḥ paramavītarāgasarvajñasya īhāpūrvakaṁ na
kimapi vartanam; ataḥ sa bhagavān na cehate manaḥpravr̥tterabhāvāt; amanaskāḥ kevalinaḥ
iti vacanādvā na tiṣṭhati nopaviśati na cehāpūrvaṁ śrīvihārādikaṁ karoti . tatastasya
abhilāṣayukta vihār, āsan, sthān jinavarako nahīṁ .
nirbandha isase, bandha karatā moh - vaś sākṣārtha hī ..175..

Page 351 of 388
PDF/HTML Page 378 of 415
single page version

(prakr̥tibaṁdh, pradeśabaṁdh, sthitibaṁdh aur anubhāgabaṁdh ) nahīṁ hotā .
aur, vah baṁdh (1) kis kāraṇase hotā hai tathā (2) kise hotā hai ? (1) bandha
mohanīyakarmake vilāsase utpanna hotā hai . (2) ‘akṣārtha’ arthāt indriyārtha (indriy
viṣay); akṣārtha sahit ho vah ‘sākṣārtha’; mohanīyake vaś hue, sākṣārthaprayojan
(
indriyaviṣayarūp prayojanavāle) saṁsāriyoṁko hī baṁdh hotā hai .
isīprakār (śrīmadbhagavatkundakundācāryadevapraṇīt) śrī pravacanasārameṁ (44vīṁ gāthā
dvārā) kahā hai ki :
‘‘[gāthārtha :] un arhaṁtabhagavaṁtoṁko us kāl khaṛe rahanā, baiṭhanā, vihār aur
dharmopadeś striyoṁke māyācārakī bhān̐ti, svābhāvik hīprayatna binā hīhote haiṁ .’’
[ab is 175vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj ślok
kahate haiṁ :]
[ślokārtha : ] devendroṁke āsan kampāyamān honeke kāraṇabhūt mahā keval-
jñānakā uday hone par, jo muktilakṣmīrūpī strīke mukhakamalake sūrya haiṁ aur saddharmake
tīrthakaraparamadevasya dravyabhāvātmakacaturvidhabaṁdho na bhavati . sa ca baṁdhaḥ punaḥ kimarthaṁ jātaḥ
kasya saṁbaṁdhaśca ? mohanīyakarmavilāsavijr̥ṁbhitaḥ, akṣārthamindriyārthaṁ ten sah yaḥ vartat iti
sākṣārthaṁ mohanīyasya vaśagatānāṁ sākṣārthaprayojanānāṁ saṁsāriṇāmev baṁdh iti
.
tathā coktaṁ śrīpravacanasāre
‘‘ṭhāṇaṇisejjavihārā dhammuvadeso ya ṇiyadayo tesiṁ .
arahaṁtāṇaṁ kāle māyācāro vva itthīṇaṁ ..’’
(śārdūlavikrīḍit)
devendrāsanakaṁpakāraṇamahatkaivalyabodhodaye
mukti śrīlalanāmukhāmbujaraveḥ saddharmarakṣāmaṇeḥ
.
sarvaṁ vartanamasti cenna ca manaḥ sarvaṁ purāṇasya tat
so‘yaṁ nanvapariprameyamahimā pāpāṭavīpāvakaḥ ..292..

Page 352 of 388
PDF/HTML Page 379 of 415
single page version

1rakṣāmaṇi haiṁ aise purāṇ puruṣako sarva vartan bhale ho tathāpi man sarvathā nahīṁ hotā; isaliye
ve (kevalajñānī purāṇapuruṣ) vāstavameṁ agamya mahimāvanta haiṁ aur pāparūpī vanako
jalānevālī agni samān haiṁ
.292.
gāthā : 176 anvayārtha :[punaḥ ] phi ra (kevalīko) [āyuṣaḥ kṣayeṇ ]
āyuke kṣayase [śeṣaprakr̥tīnām ] śeṣ prakr̥tiyoṁkā [nirnāśaḥ ] sampūrṇa nāś [bhavati ]
hotā hai; [paścāt ] phi ra ve [śīghraṁ ] śīghra [samayamātreṇ ] samayamātrameṁ [lokāgraṁ ]
lokāgrameṁ [prāpnoti ] pahun̐cate haiṁ
.
ṭīkā :yah, śuddha jīvako svabhāvagatikī prāpti honeke upāyakā kathan hai .
svabhāvagatikriyārūpase pariṇat, chah 2apakramase rahit, siddhakṣetrasammukh bhagavānako
param śukladhyān dvārāki jo (śukladhyān) dhyān - dhyey - dhyātā sambandhī, usakī
phalaprāpti sambandhī tathā usake prayojan sambandhī vikalpoṁse rahit hai aur nij svarūpameṁ
āussa khayeṇ puṇo ṇiṇṇāso hoi sesapayaḍīṇaṁ .
pacchā pāvai sigghaṁ loyaggaṁ samayametteṇ ..176..
āyuṣaḥ kṣayeṇ punaḥ nirnāśo bhavati śeṣaprakr̥tīnām .
paścātprāpnoti śīghraṁ lokāgraṁ samayamātreṇ ..176..
śuddhajīvasya svabhāvagatiprāptyupāyopanyāso‘yam .
svabhāvagatikriyāpariṇatasya ṣaṭakāpakramavihīnasya bhagavataḥ siddhakṣetrābhimukhasya
dhyānadhyeyadhyātr̥tatphalaprāptiprayojanavikalpaśūnyen svasvarūpāvicalasthitirūpeṇ paramaśukladhyānen
āyuḥkarmakṣaye jāte vedanīyanāmagotrābhidhānaśeṣaprakr̥tīnāṁ nirnāśo bhavati
. śuddhaniścayanayen
1 rakṣāmaṇi = āpattiyoṁse athavā piśāc ādise apaneko bacāneke liye pahinā jānevālā maṇi .
(kevalībhagavān saddharmakī rakṣāke liyeasaddharmase bacaneke liyerakṣāmaṇi haiṁ .)
2 saṁsārī jīvako anya bhavameṁ jāte samay ‘chahdiśāoṁmeṁ gaman’ hotā hai; use ‘‘chah apakram’’ kahā
jātā hai .
ho āyukṣayase śeṣ sab hī karmaprakr̥ti vināś re .
satvar samayameṁ pahun̐cate arhantaprabhu lokāgra re ..176..

Page 353 of 388
PDF/HTML Page 380 of 415
single page version

avical sthitirūp hai usake dvārāāyukarmakā kṣay hone par, vedanīy, nām aur gotra
nāmakī śeṣ prakr̥tiyoṁkā sampūrṇa nāś hotā hai (arthāt bhagavānako śukladhyān dvārā
āyukarmakā kṣay hone par śeṣ tīn karmoṁkā bhī kṣay hotā hai aur siddhakṣetrakī or
svabhāvagatikriyā hotī hai )
. śuddhaniścayanayase sahajamahimāvāle nij svarūpameṁ līn hone par
bhī vyavahārase ve bhagavān ardha kṣaṇameṁ (samayamātrameṁ ) lokāgrameṁ pahun̐cate haiṁ .
[ab is 176vīṁ gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj tīn ślok
kahate haiṁ : ]
[ślokārtha : ] jo chah apakram sahit haiṁ aise bhavavāle jīvoṁke
(saṁsāriyoṁke ) lakṣaṇase siddhoṁkā lakṣaṇ bhinna hai, isaliye ve siddha ū rdhvagāmī haiṁ aur
sadā śiv (nirantar sukhī) haiṁ .293.
[ślokārtha : ] bandhakā chedan honese jinakī atul mahimā hai aise (aśarīrī
aur lokāgrasthit) siddhabhagavān ab devoṁ aur vidyādharoṁke pratyakṣa stavanakā viṣay nahīṁ
hī haiṁ aisā prasiddha hai
. ve devādhidev vyavahārase lokake agrameṁ susthit haiṁ aur niścayase
nij ātmāmeṁ jyoṁke tyoṁ atyanta avicalarūpase rahate haiṁ .294.
[ślokārtha : ] (dravya, kṣetra, kāl, bhav aur bhāvaise pān̐c parāvartanarūp)
svasvarūpe sahajamahimni līno‘pi vyavahāreṇ sa bhagavān kṣaṇārdhen lokāgraṁ prāpnotīti .
(anuṣṭubh)
ṣaṭakāpakramayuktānāṁ bhavināṁ lakṣaṇāt pr̥thak .
siddhānāṁ lakṣaṇaṁ yasmādūrdhvagāste sadā śivāḥ ..293..
(maṁdākrāṁtā)
bandhacchedādatulamahimā devavidyādharāṇāṁ
pratyakṣo‘dya stavanaviṣayo naiv siddhaḥ prasiddhaḥ
.
lokasyāgre vyavaharaṇataḥ saṁsthito devadevaḥ
svātmanyuccairavicalatayā niścayenaivamāste
..294..
(anuṣṭubh)
paṁcasaṁsāranirmuktān paṁcasaṁsāramukta ye .
paṁcasiddhānahaṁ vaṁde paṁcamokṣaphalapradān ..295..