Page 334 of 388
PDF/HTML Page 361 of 415
single page version
isaliye [darśanam ] darśan svaprakāśak hai
bahirviṣayapanā choṛā honese, svaprakāśakatvapradhān hī hai
sarvathā aṁtarmukh honeke kāraṇ, ātmā nirantar akhaṇḍa
svasminnityaṁ niyatavasatirnirvikalpe mahimni
Page 335 of 388
PDF/HTML Page 362 of 415
single page version
yah ātmā sadā apanī nirvikalpa mahimāmeṁ niścitarūpase vās karatā hai
lokālokako nahīṁ
kāraṇ niḥśeṣarūpase (sarvathā ) antarmukh honese keval svarūpapratyakṣamātra vyāpārameṁ līn aise
niraṁjan nij sahajadarśan dvārā saccidānandamay ātmāko niścayase dekhatā hai (parantu
pekṣatayā niḥśeṣato‘ntarmukhatvāt
Page 336 of 388
PDF/HTML Page 363 of 415
single page version
hai, use vāstavameṁ dūṣaṇ nahīṁ hai
mahimākā dhāraṇ karanevālā hai, atyanta dhīr hai aur nij ātmāmeṁ atyanta avical
honese sarvadā antarmagna hai
nahīṁ )
svāntaḥśuddhayāvasathamahimādhāramatyantadhīram
tasminnaiv prakr̥timahati vyāvahāraprapaṁcaḥ
vah niścayakathan hai
haiṁ
saṁvedan sahit jānate-dekhate haiṁ usīprakār lokālokako (parako) tadrūp hokar parasukhaduḥkhādike saṁvedan
sahit nahīṁ jānate-dekhate, parantu parase bilakul bhinna rahakar, parake sukhaduḥkhādikā saṁvedan kiye binā
jānate-dekhate haiṁ itanā hī sūcit karaneke liye use vyavahār kahā hai
Page 337 of 388
PDF/HTML Page 364 of 415
single page version
bhavati ] pratyakṣa hai
arhatparameśvarakā jo kram, indriy aur
sakalapratyakṣaṁ bhavatīti
Page 338 of 388
PDF/HTML Page 365 of 415
single page version
samyak prakārase (barābar ) [na ca paśyati ] nahīṁ dekhatā, [tasya ] use [parokṣadr̥ṣṭiḥ
lokālokau svaparamakhilaṁ cetanācetanaṁ ca
tenaivāyaṁ viditamahimā tīrthanātho jinendraḥ
Page 339 of 388
PDF/HTML Page 366 of 415
single page version
hānivr̥ddhirūp, sūkṣma, paramāgamake pramāṇase svīkār
ṇyādabhyupagamyāḥ arthaparyāyāḥ ṣaṇṇāṁ dravyāṇāṁ sādhāraṇāḥ, naranārakādivyaṁjanaparyāyā jīvānāṁ
paṁcasaṁsāraprapaṁcānāṁ, pudgalānāṁ sthūlasthūlādiskandhaparyāyāḥ, caturṇāṁ dharmādīnāṁ śuddhaparyāyāśceti,
ebhiḥ saṁyuktaṁ taddravyajālaṁ yaḥ khalu na paśyati, tasya saṁsāriṇāmiv parokṣa
kālatrayaṁ ca tarasā sakalajñamānī
Page 340 of 388
PDF/HTML Page 367 of 415
single page version
nahīṁ hai; us jaṛ ātmāko sarvajñatā kisaprakār hogī ?
ātmāko nahīṁ
karake), ‘sakal-vimal kevalajñān jinakā tīsarā locan hai aur apunarbhavarūpī sundar
kāminīke jo jīviteś haiṁ (
Page 341 of 388
PDF/HTML Page 368 of 415
single page version
vacan (terī ) sarvajñatākā cihna hai
caramacaraṁ ca jagatpratikṣaṇam
vacanamidaṁ vadatāṁvarasya te
svātmānamekamanaghaṁ nijasaukhyaniṣṭham
vaktīti ko‘pi munipo na ca tasya doṣaḥ
Page 342 of 388
PDF/HTML Page 369 of 415
single page version
[ātmānaṁ na api jānāti ] yadi jñān ātmāko na jāne to [ātmanaḥ ] ātmāse
[vyatiriktam ] vyatirikta (pr̥thak ) [bhavati ] siddha ho !
kaścidātmā bhavyajīv iti ayaṁ khalu svabhāvavādaḥ
Page 343 of 388
PDF/HTML Page 370 of 415
single page version
jānatī
(saṁkṣepameṁ, ) yadi us ātmāko jñān na jāne to vah jñān, devadatta rahit kulhāṛīkī bhān̐ti,
hai
Page 344 of 388
PDF/HTML Page 371 of 415
single page version
cāhanevāle jīvako jñānakī bhāvanā bhānā cāhiye
to vah jñān avical ātmasvarūpase avaśya bhinna siddha hogā ! 286
svātmātmānaṁ niyatamadhunā ten jānāti caikam
Page 345 of 388
PDF/HTML Page 372 of 415
single page version
Page 346 of 388
PDF/HTML Page 373 of 415
single page version
[tasmāt ] isaliye unheṁ [kevalajñānī ] ‘kevalajñānī’ kahā hai; [ten tu ] aur isaliye
[saḥ abandhakaḥ bhaṇitaḥ ] abandhak kahā hai
hue bhī aur dekhate hue bhī, un param bhaṭṭārak kevalīko manapravr̥ttikā (manakī pravr̥ttikā,
bhāvamanapariṇatikā ) abhāv honese icchāpūrvak vartan nahīṁ hotā; isaliye ve bhagavān
‘kevalajñānī’ rūpase prasiddha haiṁ; aur us kāraṇase ve bhagavān abandhak haiṁ
use abandhak kahā hai
Page 347 of 388
PDF/HTML Page 374 of 415
single page version
parako (
sākṣī (
paśyan tadvat
jñānajyotirhatamalakaliḥ sarvalokaikasākṣī
Page 348 of 388
PDF/HTML Page 375 of 415
single page version
[jñāninaḥ ] jñānīko (kevalajñānīko ) [hi ] vāstavameṁ [baṁdhaḥ na ] baṁdh nahīṁ hai
[tasmāt ] isaliye [jñāninaḥ ] jñānīko (kevalajñānīko ) [hi ] vāstavameṁ [baṁdhaḥ na ]
baṁdh nahīṁ hai
kevalīko hotā nahīṁ hai; (tathā) icchāpūrvak vacan hī
kāraṇabhūt divyadhvani to anicchātmak (icchārahit) hotī hai; isaliye samyagjñānīko
(kevalajñānīko) bandhakā abhāv hai
īhāpūrvaṁ vacanamev sābhilāṣātmakajīvasya baṁdhakāraṇaṁ bhavati, kevalimukhāravindavinirgato
divyadhvaniranīhātmakaḥ samastajanahr̥dayāhlādakāraṇam; tataḥ samyagjñānino baṁdhābhāv iti
Page 349 of 388
PDF/HTML Page 376 of 415
single page version
unheṁ vāstavameṁ samasta rāgadveṣādi samūh to hai nahīṁ
ek hī dev haiṁ
tasmādeṣaḥ prakaṭamahimā viśvalokaikabhartā
sadbodhasthaṁ bhuvanamakhilaṁ tadgataṁ vastujālam
tasmin kācinna bhavati punarmūrcchanā cetanā ca
rāgābhāvādatulamahimā rājate vītarāgaḥ
jñānajyotiśchuritabhuvanābhogabhāgaḥ samantāt
Page 350 of 388
PDF/HTML Page 377 of 415
single page version
isaliye [baṁdh na bhavati ] unheṁ bandha nahīṁ hai; [mohanīyasya ] mohanīyavaś jīvako
[sākṣārtham ] indriyaviṣayasahitarūpase bandha hotā hai
manapravr̥ttikā abhāv hai; athavā, ve icchāpūrvak khaṛe nahīṁ rahate, baiṭhate nahīṁ haiṁ athavā
śrīvihārādik nahīṁ karate, kyoṁki ‘amanaskāḥ kevalinaḥ (kevalī manarahit haiṁ )’ aisā
śāstrakā vacan hai
Page 351 of 388
PDF/HTML Page 378 of 415
single page version
(
sākṣārthaṁ mohanīyasya vaśagatānāṁ sākṣārthaprayojanānāṁ saṁsāriṇāmev baṁdh iti
mukti śrīlalanāmukhāmbujaraveḥ saddharmarakṣāmaṇeḥ
Page 352 of 388
PDF/HTML Page 379 of 415
single page version
jalānevālī agni samān haiṁ
hotā hai; [paścāt ] phi ra ve [śīghraṁ ] śīghra [samayamātreṇ ] samayamātrameṁ [lokāgraṁ ]
lokāgrameṁ [prāpnoti ] pahun̐cate haiṁ
āyuḥkarmakṣaye jāte vedanīyanāmagotrābhidhānaśeṣaprakr̥tīnāṁ nirnāśo bhavati
Page 353 of 388
PDF/HTML Page 380 of 415
single page version
āyukarmakā kṣay hone par śeṣ tīn karmoṁkā bhī kṣay hotā hai aur siddhakṣetrakī or
svabhāvagatikriyā hotī hai )
hī haiṁ aisā prasiddha hai
pratyakṣo‘dya stavanaviṣayo naiv siddhaḥ prasiddhaḥ
svātmanyuccairavicalatayā niścayenaivamāste