Page 334 of 388
PDF/HTML Page 361 of 415
single page version
isaliye [darshanam ] darshan svaprakāshak hai
bahirviṣhayapanā chhoṛā honese, svaprakāshakatvapradhān hī hai
sarvathā antarmukh honeke kāraṇ, ātmā nirantar akhaṇḍa
svasminnityan niyatavasatirnirvikalpe mahimni
Page 335 of 388
PDF/HTML Page 362 of 415
single page version
yah ātmā sadā apanī nirvikalpa mahimāmen nishchitarūpase vās karatā hai
lokālokako nahīn
kāraṇ niḥsheṣharūpase (sarvathā ) antarmukh honese keval svarūpapratyakṣhamātra vyāpāramen līn aise
nirañjan nij sahajadarshan dvārā sachchidānandamay ātmāko nishchayase dekhatā hai (parantu
pekṣhatayā niḥsheṣhato‘ntarmukhatvāt
Page 336 of 388
PDF/HTML Page 363 of 415
single page version
hai, use vāstavamen dūṣhaṇ nahīn hai
mahimākā dhāraṇ karanevālā hai, atyanta dhīr hai aur nij ātmāmen atyanta avichal
honese sarvadā antarmagna hai
nahīn )
svāntaḥshuddhayāvasathamahimādhāramatyantadhīram
tasminnaiv prakr̥itimahati vyāvahāraprapañchaḥ
vah nishchayakathan hai
hain
samvedan sahit jānate-dekhate hain usīprakār lokālokako (parako) tadrūp hokar parasukhaduḥkhādike samvedan
sahit nahīn jānate-dekhate, parantu parase bilakul bhinna rahakar, parake sukhaduḥkhādikā samvedan kiye binā
jānate-dekhate hain itanā hī sūchit karaneke liye use vyavahār kahā hai
Page 337 of 388
PDF/HTML Page 364 of 415
single page version
bhavati ] pratyakṣha hai
arhatparameshvarakā jo kram, indriy aur
sakalapratyakṣhan bhavatīti
Page 338 of 388
PDF/HTML Page 365 of 415
single page version
samyak prakārase (barābar ) [na cha pashyati ] nahīn dekhatā, [tasya ] use [parokṣhadr̥uṣhṭiḥ
lokālokau svaparamakhilan chetanāchetanan cha
tenaivāyan viditamahimā tīrthanātho jinendraḥ
Page 339 of 388
PDF/HTML Page 366 of 415
single page version
hānivr̥uddhirūp, sūkṣhma, paramāgamake pramāṇase svīkār
ṇyādabhyupagamyāḥ arthaparyāyāḥ ṣhaṇṇān dravyāṇān sādhāraṇāḥ, naranārakādivyañjanaparyāyā jīvānān
pañchasansāraprapañchānān, pudgalānān sthūlasthūlādiskandhaparyāyāḥ, chaturṇān dharmādīnān shuddhaparyāyāshcheti,
ebhiḥ sanyuktan taddravyajālan yaḥ khalu na pashyati, tasya sansāriṇāmiv parokṣha
kālatrayan cha tarasā sakalagnamānī
Page 340 of 388
PDF/HTML Page 367 of 415
single page version
nahīn hai; us jaṛ ātmāko sarvagnatā kisaprakār hogī ?
ātmāko nahīn
karake), ‘sakal-vimal kevalagnān jinakā tīsarā lochan hai aur apunarbhavarūpī sundar
kāminīke jo jīvitesh hain (
Page 341 of 388
PDF/HTML Page 368 of 415
single page version
vachan (terī ) sarvagnatākā chihna hai
charamacharan cha jagatpratikṣhaṇam
vachanamidan vadatāmvarasya te
svātmānamekamanaghan nijasaukhyaniṣhṭham
vaktīti ko‘pi munipo na cha tasya doṣhaḥ
Page 342 of 388
PDF/HTML Page 369 of 415
single page version
[ātmānan na api jānāti ] yadi gnān ātmāko na jāne to [ātmanaḥ ] ātmāse
[vyatiriktam ] vyatirikta (pr̥uthak ) [bhavati ] siddha ho !
kashchidātmā bhavyajīv iti ayan khalu svabhāvavādaḥ
Page 343 of 388
PDF/HTML Page 370 of 415
single page version
jānatī
(saṅkṣhepamen, ) yadi us ātmāko gnān na jāne to vah gnān, devadatta rahit kulhāṛīkī bhān̐ti,
hai
Page 344 of 388
PDF/HTML Page 371 of 415
single page version
chāhanevāle jīvako gnānakī bhāvanā bhānā chāhiye
to vah gnān avichal ātmasvarūpase avashya bhinna siddha hogā ! 286
svātmātmānan niyatamadhunā ten jānāti chaikam
Page 345 of 388
PDF/HTML Page 372 of 415
single page version
Page 346 of 388
PDF/HTML Page 373 of 415
single page version
[tasmāt ] isaliye unhen [kevalagnānī ] ‘kevalagnānī’ kahā hai; [ten tu ] aur isaliye
[saḥ abandhakaḥ bhaṇitaḥ ] abandhak kahā hai
hue bhī aur dekhate hue bhī, un param bhaṭṭārak kevalīko manapravr̥uttikā (manakī pravr̥uttikā,
bhāvamanapariṇatikā ) abhāv honese ichchhāpūrvak vartan nahīn hotā; isaliye ve bhagavān
‘kevalagnānī’ rūpase prasiddha hain; aur us kāraṇase ve bhagavān abandhak hain
use abandhak kahā hai
Page 347 of 388
PDF/HTML Page 374 of 415
single page version
parako (
sākṣhī (
pashyan tadvat
gnānajyotirhatamalakaliḥ sarvalokaikasākṣhī
Page 348 of 388
PDF/HTML Page 375 of 415
single page version
[gnāninaḥ ] gnānīko (kevalagnānīko ) [hi ] vāstavamen [bandhaḥ na ] bandh nahīn hai
[tasmāt ] isaliye [gnāninaḥ ] gnānīko (kevalagnānīko ) [hi ] vāstavamen [bandhaḥ na ]
bandh nahīn hai
kevalīko hotā nahīn hai; (tathā) ichchhāpūrvak vachan hī
kāraṇabhūt divyadhvani to anichchhātmak (ichchhārahit) hotī hai; isaliye samyaggnānīko
(kevalagnānīko) bandhakā abhāv hai
īhāpūrvan vachanamev sābhilāṣhātmakajīvasya bandhakāraṇan bhavati, kevalimukhāravindavinirgato
divyadhvaniranīhātmakaḥ samastajanahr̥udayāhlādakāraṇam; tataḥ samyaggnānino bandhābhāv iti
Page 349 of 388
PDF/HTML Page 376 of 415
single page version
unhen vāstavamen samasta rāgadveṣhādi samūh to hai nahīn
ek hī dev hain
tasmādeṣhaḥ prakaṭamahimā vishvalokaikabhartā
sadbodhasthan bhuvanamakhilan tadgatan vastujālam
tasmin kāchinna bhavati punarmūrchchhanā chetanā cha
rāgābhāvādatulamahimā rājate vītarāgaḥ
gnānajyotishchhuritabhuvanābhogabhāgaḥ samantāt
Page 350 of 388
PDF/HTML Page 377 of 415
single page version
isaliye [bandh na bhavati ] unhen bandha nahīn hai; [mohanīyasya ] mohanīyavash jīvako
[sākṣhārtham ] indriyaviṣhayasahitarūpase bandha hotā hai
manapravr̥uttikā abhāv hai; athavā, ve ichchhāpūrvak khaṛe nahīn rahate, baiṭhate nahīn hain athavā
shrīvihārādik nahīn karate, kyoṅki ‘amanaskāḥ kevalinaḥ (kevalī manarahit hain )’ aisā
shāstrakā vachan hai
Page 351 of 388
PDF/HTML Page 378 of 415
single page version
(
sākṣhārthan mohanīyasya vashagatānān sākṣhārthaprayojanānān sansāriṇāmev bandh iti
mukti shrīlalanāmukhāmbujaraveḥ saddharmarakṣhāmaṇeḥ
Page 352 of 388
PDF/HTML Page 379 of 415
single page version
jalānevālī agni samān hain
hotā hai; [pashchāt ] phi ra ve [shīghran ] shīghra [samayamātreṇ ] samayamātramen [lokāgran ]
lokāgramen [prāpnoti ] pahun̐chate hain
āyuḥkarmakṣhaye jāte vedanīyanāmagotrābhidhānasheṣhaprakr̥itīnān nirnāsho bhavati
Page 353 of 388
PDF/HTML Page 380 of 415
single page version
āyukarmakā kṣhay hone par sheṣh tīn karmoṅkā bhī kṣhay hotā hai aur siddhakṣhetrakī or
svabhāvagatikriyā hotī hai )
hī hain aisā prasiddha hai
pratyakṣho‘dya stavanaviṣhayo naiv siddhaḥ prasiddhaḥ
svātmanyuchchairavichalatayā nishchayenaivamāste