Niyamsar-Hindi (simplified iso15919 transliteration). Gatha: 166-176.

< Previous Page   Next Page >


Combined PDF/HTML Page 19 of 21

 

Page 334 of 388
PDF/HTML Page 361 of 415
single page version

[nishchayanayen ] nishchayanayase [ātmā ] ātmā [ātmaprakāshaḥ ] svaprakāshak hai; [tasmāt ]
isaliye [darshanam ] darshan svaprakāshak hai
.
ṭīkā :yah, nishchayanayase svarūpakā kathan hai .
yahān̐ nishchayanayase shuddha gnānakā lakṣhaṇ svaprakāshakapanā kahā hai; usīprakār sarva
āvaraṇase mukta shuddha darshan bhī svaprakāshak hī hai . ātmā vāstavamen, usane sarva
indriyavyāpārako chhoṛā honese, svaprakāshakasvarūp lakṣhaṇase lakṣhit hai; darshan bhī, usane
bahirviṣhayapanā chhoṛā honese, svaprakāshakatvapradhān hī hai
. isaprakār svarūpapratyakṣha - lakṣhaṇase
lakṣhit akhaṇḍa - sahaj - shuddhagnānadarshanamay honeke kāraṇ, nishchayase, trilok - trikālavartī
sthāvar - jaṅgamasvarūp samasta dravyaguṇaparyāyarūp viṣhayon sambandhī prakāshya - prakāshakādi
vikalponse ati dūr vartatā huā, svasvarūpasañchetan jisakā lakṣhaṇ hai aise prakāsh dvārā
sarvathā antarmukh honeke kāraṇ, ātmā nirantar akhaṇḍa
- advait - chaitanyachamatkāramūrti rahatā hai .
[ab is 165vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain : ]
[shlokārtha : ] nishchayase ātmā svaprakāshak gnān hai; jisane bāhya ālamban naṣhṭa
nishchayanayen svarūpākhyānametat .
nishchayanayen svaprakāshakatvalakṣhaṇan shuddhagnānamihābhihitan tathā sakalāvaraṇapramukta shuddha-
darshanamapi svaprakāshakaparamev . ātmā hi vimukta sakalendriyavyāpāratvāt svaprakāshakatvalakṣhaṇ-
lakṣhit iti yāvat . darshanamapi vimukta bahirviṣhayatvāt svaprakāshakatvapradhānamev . itthan svarūp-
pratyakṣhalakṣhaṇalakṣhitākṣhuṇṇasahajashuddhagnānadarshanamayatvāt nishchayen jagattrayakālatrayavartisthāvarajaṅg-
mātmakasamastadravyaguṇaparyāyaviṣhayeṣhu ākāshāprakāshakādivikalpavidūrassan svasvarūpe sañgnā-
lakṣhaṇaprakāshatayā niravasheṣheṇāntarmukhatvādanavaratam akhaṇḍādvaitachichchamatkāramūrtirātmā tiṣhṭhatīti .
(mandākrāntā)
ātmā gnānan bhavati niyatan svaprakāshātmakan yā
draṣhṭiḥ sākṣhāt prahatabahirālambanā sāpi chaiṣhaḥ .
ekākārasvarasavisarāpūrṇapuṇyaḥ purāṇaḥ
svasminnityan niyatavasatirnirvikalpe mahimni
..281..
yahān̐ kuchh ashuddhi ho aisā lagatā hai .

Page 335 of 388
PDF/HTML Page 362 of 415
single page version

kiyā hai aisā (svaprakāshak ) jo sākṣhāt darshan us - rūp bhī ātmā hai . ekākār
nijarasake phai lāvase pūrṇa honeke kāraṇ jo pavitra hai tathā jo purāṇ (sanātan ) hai aisā
yah ātmā sadā apanī nirvikalpa mahimāmen nishchitarūpase vās karatā hai
. 281 .
gāthā : 166 anvayārtha :[kevalī bhagavān ] (nishchayase ) kevalī
bhagavān [ātmasvarūpan ] ātmasvarūpako [pashyati ] dekhate hain, [na lokālokau ]
lokālokako nahīn
[evan ] aisā [yadi ] yadi [kaḥ api bhaṇati ] koī kahe to [tasya
cha kin dūṣhaṇan bhavati ] use kyā doṣh hai ? (arthāt kuchh doṣh nahīn hai . )
ṭīkā :yah, shuddhanishchayanayakī vivakṣhāse paradarshanakā (parako dekhanekā) khaṇḍan
hai .
yadyapi vyavahārase ek samayamen tīn kāl sambandhī pudgalādi dravyaguṇaparyāyoṅko
jānanemen samartha sakal - vimal kevalagnānamayatvādi vividh mahimāoṅkā dhāraṇ karanevālā hai,
tathāpi vah bhagavān, kevaladarshanarūp tr̥utīy lochanavālā hone par bhī, param nirapekṣhapaneke
kāraṇ niḥsheṣharūpase (sarvathā ) antarmukh honese keval svarūpapratyakṣhamātra vyāpāramen līn aise
nirañjan nij sahajadarshan dvārā sachchidānandamay ātmāko nishchayase dekhatā hai (parantu
appasarūvan pechchhadi loyāloyan ṇa kevalī bhagavan .
jai koi bhaṇai evan tassa ya kin dūsaṇan hoi ..166..
ātmasvarūpan pashyati lokālokau na kevalī bhagavān .
yadi kopi bhaṇatyevan tasya cha kin dūṣhaṇan bhavati ..166..
shuddhanishchayanayavivakṣhayā paradarshanatvanirāso‘yam .
vyavahāreṇ pudgalāditrikālaviṣhayadravyaguṇaparyāyaikasamayaparichchhittisamarthasakalavimal-
kevalāvabodhamayatvādivividhamahimādhāro‘pi sa bhagavān kevaladarshanatr̥utīyalochano‘pi paramanir-
pekṣhatayā niḥsheṣhato‘ntarmukhatvāt
kevalasvarūpapratyakṣhamātravyāpāraniratanirañjananijasahajadarshanen
sachchidānandamayamātmānan nishchayataḥ pashyatīti shuddhanishchayanayavivakṣhayā yaḥ kopi shuddhāntastattva-
prabhu kevalī nijarūp dekhen aur lokālok nā .
yadi koi yon kahatā are usamen kaho hai doṣh kyā ? 166..

Page 336 of 388
PDF/HTML Page 363 of 415
single page version

lokālokako nahīn )aisā jo koī bhī shuddha antaḥtattvakā vedan karanevālā
(jānanevālā, anubhav karanevālā ) param jinayogīshvar shuddhanishchayanayakī vivakṣhāse kahatā
hai, use vāstavamen dūṣhaṇ nahīn hai
.
[ab is 166 vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain : ]
[shlokārtha : ] (nishchayase ) ātmā sahaj paramātmāko dekhatā haiki jo
paramātmā ek hai, vishuddha hai, nij antaḥshuddhikā āvās honese (kevalagnānadarshanādi )
mahimākā dhāraṇ karanevālā hai, atyanta dhīr hai aur nij ātmāmen atyanta avichal
honese sarvadā antarmagna hai
. svabhāvase mahān aise us ātmāmen vyavahāraprapañch hai hī nahīn .
(arthāt nishchayase ātmāmen lokālokako dekhanerūp vyavahāravistār hai hī
nahīn )
.282.
vedī paramajinayogīshvaro vakti tasya cha na khalu dūṣhaṇan bhavatīti .
(mandākrāntā)
pashyatyātmā sahajaparamātmānamekan vishuddhan
svāntaḥshuddhayāvasathamahimādhāramatyantadhīram
.
svātmanyuchchairavichalatayā sarvadāntarnimagnan
tasminnaiv prakr̥itimahati vyāvahāraprapañchaḥ
..282..
yahān̐ nishchay-vyavahār sambandhī aisā samajhanā kijisamen svakī hī apekṣhā ho vah nishchayakathan hai aur
jisamen parakī apekṣhā āye vah vyavahārakathan hai; isaliye kevalī bhagavān lokālokakoparako jānate-
dekhate hain aisā kahanā vah vyavahārakathan hai aur kevalī bhagavān svātmāko jānate-dekhate hain aisā kahanā
vah nishchayakathan hai
. yahān̐ vyavahārakathanakā vāchyārtha aisā nahīn samajhanā ki jisaprakār chhadmastha jīv
lokālokako jānatā-dekhatā hī nahīn hai usīprakār kevalī bhagavān lokālokako jānate-dekhate hī nahīn
hain
. chhadmastha jīvake sāth tulanākī apekṣhāse to kevalībhagavān lokālokako jānate-dekhate hain vah barābar
satya haiyathārtha hai, kyoṅki ve trikāl sambandhī sarva dravyaguṇaparyāyoṅko yathāsthit barābar paripūrṇarūpase
vāstavamen jānate-dekhate hain . ‘kevalī bhagavān lokālokako jānate-dekhate hain’ aisā kahate hue parakī apekṣhā
ātī hai itanā hī sūchit karaneke liye, tathā kevalī bhagavān jisaprakār svako tadrūp hokar nijasukhake
samvedan sahit jānate-dekhate hain usīprakār lokālokako (parako) tadrūp hokar parasukhaduḥkhādike samvedan
sahit nahīn jānate-dekhate, parantu parase bilakul bhinna rahakar, parake sukhaduḥkhādikā samvedan kiye binā
jānate-dekhate hain itanā hī sūchit karaneke liye use vyavahār kahā hai
.

Page 337 of 388
PDF/HTML Page 364 of 415
single page version

gāthā : 167 anvayārtha :[mūrtam amūrtam ] mūrta-amūrta [chetanam itarat ]
chetanachetan [dravyan ] dravyoṅko[svakan cha sarvan cha ] svako tathā samastako [pashyataḥ
tu ] dekhanevāle (jānanevālekā ) [gnānam ] gnān [atīndriyan ] atīndriy hai, [pratyakṣham
bhavati ]
pratyakṣha hai
.
ṭīkā :yah, kevalagnānake svarūpakā kathan hai .
chhah dravyommen pudgalako mūrtapanā hai, (sheṣh ) pān̐chako amūrtapanā hai; jīvako hī
chetanapanā hai, (sheṣh ) pān̐chako achetanapanā hai . trikāl sambandhī mūrta - amūrta chetan - achetan
svadravyādi asheṣhako (sva tathā par samasta dravyoṅko ) nirantar dekhanevāle bhagavān shrīmad
arhatparameshvarakā jo kram, indriy aur
vyavadhān rahit, atīndriy sakal-vimal (sarvathā
nirmal ) kevalagnān vah sakalapratyakṣha hai .
isīprakār (shrīmadbhagavatkundakundāchāryadevapraṇīt ) shrī pravachanasāramen (54vīn gāthā
dvārā ) kahā hai ki :
muttamamuttan davvan cheyaṇamiyaran sagan cha savvan cha .
pechchhantassa du ṇāṇan pachchakkhamaṇindiyan hoi ..167..
mūrtamamūrtan dravyan chetanamitarat svakan cha sarvan cha .
pashyatastu gnānan pratyakṣhamatīndriyan bhavati ..167..
kevalabodhasvarūpākhyānametat .
ṣhaṇṇān dravyāṇān madhye mūrtatvan pudgalasya pañchānām amūrtatvam; chetanatvan jīvasyaiv
pañchānāmachetanatvam . mūrtāmūrtachetanāchetanasvadravyādikamasheṣhan trikālaviṣhayam anavaratan pashyato
bhagavataḥ shrīmadarhatparameshvarasya kramakaraṇavyavadhānāpoḍhan chātīndriyan cha sakalavimalakevalagnānan
sakalapratyakṣhan bhavatīti
.
tathā choktan pravachanasāre
vyavadhānake arthake liye 28ven pr̥uṣhṭhakī ṭippaṇī dekho .
jo mūrta aur amūrta jaṛ chetan svapar sab dravya hain .
dekhe unhen usako atīndriy gnān hai, pratyakṣha hai ..167..

Page 338 of 388
PDF/HTML Page 365 of 415
single page version

‘‘[gāthārtha : ] dekhanevālekā jo gnān amūrtako, mūrta padārthommen bhī atīndriyako,
aur prachchhannako in sabakosvako tathā parakodekhatā hai, vah gnān pratyakṣha hai .’’
aur (is 167vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain ) :
[shlokārtha : ] kevalagnān nāmakā jo tīsarā utkr̥uṣhṭa netra usīse jinakī prasiddha
mahimā hai, jo tīn lokake guru hain aur shāshvat ananta jinakā dhām haiaise yah
tīrthanāth jinendra lokālokako arthāt sva-par aise samasta chetan - achetan padārthoṅko samyak
prakārase (barābar ) jānate hain .283.
gāthā : 168 anvayārtha :[nānāguṇaparyāyeṇ sanyuktam ] vividh guṇon aur
paryāyonse sanyukta [pūrvoktasakaladravyan ] pūrvokta samasta dravyoṅko [yaḥ ] jo [samyak ]
samyak prakārase (barābar ) [na cha pashyati ] nahīn dekhatā, [tasya ] use [parokṣhadr̥uṣhṭiḥ
‘‘jan pechchhado amuttan muttesu adindiyan cha pachchhaṇṇan .
sayalan sagan cha idaran tan ṇāṇan havadi pachchakkhan ..’’
tathā hi
(mandākrāntā)
samyagvartī tribhuvanaguruḥ shāshvatānantadhāmā
lokālokau svaparamakhilan chetanāchetanan cha
.
tārtīyan yannayanamaparan kevalagnānasañgnan
tenaivāyan viditamahimā tīrthanātho jinendraḥ
..283..
puvvuttasayaladavvan ṇāṇāguṇapajjaeṇ sañjuttan .
jo ṇa ya pechchhai samman parokkhadiṭṭhī have tassa ..168..
pūrvokta sakaladravyan nānāguṇaparyāyeṇ sanyukta m .
yo na cha pashyati samyak parokṣhadraṣhṭirbhavettasya ..168..
dhām = (1) bhavyatā; (2) tej; (3) bal .
jo vividh guṇ paryāyase sanyukta sārī sr̥uṣhṭi hai .
dekhe na jo samyak prakār, parokṣha re vah dr̥uṣhṭi hai ..168..

Page 339 of 388
PDF/HTML Page 366 of 415
single page version

bhavet ] parokṣha darshan hai .
ṭīkā :yahān̐, kevaladarshanake abhāvamen (arthāt pratyakṣha darshanake abhāvamen )
sarvagnapanā nahīn hotā aisā kahā hai .
samasta guṇon aur paryāyonse sanyukta pūrvasūtrokta (167vīn gāthāmen kahe hue ) mūrtādi
dravyoṅko jo nahīn dekhatā; arthāt mūrta dravyake mūrta guṇ hote hain, achetanake achetan guṇ
hote hain, amūrtake amūrta guṇ hote hain, chetanake chetan guṇ hote hain; ṣhaṭ (chhah prakārakī )
hānivr̥uddhirūp, sūkṣhma, paramāgamake pramāṇase svīkār
- karaneyogya arthaparyāyen chhah dravyoṅko
sādhāraṇ hain, naranārakādi vyañjanaparyāyen pāñch prakārakī sansāraprapañchavāle jīvoṅko hotī hain,
pudgaloṅko sthūl - sthūl ādi skandhaparyāyen hotī hain aur dharmādi chār dravyoṅko shuddha paryāyen
hotī hain; in guṇaparyāyonse sanyukta aise us dravyasamūhako jo vāstavamen nahīn dekhatā; use
(bhale vah sarvagnatāke abhimānase dagdha ho tathāpi ) sansāriyoṅkī bhān̐ti parokṣha dr̥uṣhṭi hai .
[ab is 168 vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain : ]
[shlokārtha : ] sarvagnatāke abhimānavālā jo jīv shīghra ek hī kālamen tīn
atra kevaldraṣhṭerabhāvāt sakalagnatvan na samastītyukta m .
pūrvasūtropāttamūrtādidravyan samastaguṇaparyāyātmakan, mūrtasya mūrtaguṇāḥ, achetanasyāchetan-
guṇāḥ, amūrtasyāmūrtaguṇāḥ, chetanasya chetanaguṇāḥ, ṣhaḍḍhānivr̥uddhirūpāḥ sūkṣhmāḥ paramāgamaprāmā-
ṇyādabhyupagamyāḥ arthaparyāyāḥ ṣhaṇṇān dravyāṇān sādhāraṇāḥ, naranārakādivyañjanaparyāyā jīvānān
pañchasansāraprapañchānān, pudgalānān sthūlasthūlādiskandhaparyāyāḥ, chaturṇān dharmādīnān shuddhaparyāyāshcheti,
ebhiḥ sanyuktan taddravyajālan yaḥ khalu na pashyati, tasya sansāriṇāmiv parokṣha
draṣhṭiriti .
(vasantatilakā)
yo naiv pashyati jagattrayamekadaiv
kālatrayan cha tarasā sakalagnamānī
.
pratyakṣhadraṣhṭiratulā na hi tasya nityan
sarvagnatā kathamihāsya jaḍātmanaḥ syāt ..284..
sansāraprapañch = sansāravistār . (sansāravistār dravya, kṣhetra, kāl, bhav aur bhāvaise pān̐ch parāvartanarūp
hai .)

Page 340 of 388
PDF/HTML Page 367 of 415
single page version

jagatako tathā tīn kālako nahīn dekhatā, use sadā (arthāt kadāpi ) atul pratyakṣha darshan
nahīn hai; us jaṛ ātmāko sarvagnatā kisaprakār hogī ?
.284.
gāthā : 169 anvayārtha :[kevalī bhagavān ] (vyavahārase ) kevalī
bhagavān [lokālokau ] lokālokako [jānāti ] jānate hain, [na ev ātmānam ]
ātmāko nahīn
[evan ] aisā [yadi ] yadi [kaḥ api bhaṇati ] koī kahe to [tasya cha
kin dūṣhaṇan bhavati ] use kyā doṣh hai ? (arthāt koī doṣh nahīn hai . )
ṭīkā :yah, vyavahāranayakī pragaṭatāse kathan hai .
parāshrito vyavahāraḥ (vyavahāranay parāshrit hai )’ aise (shāstrake) abhiprāyake
kāraṇ, vyavahārase vyavahāranayakī pradhānatā dvārā (arthāt vyavahārase vyavahāranayako pradhān
karake), ‘sakal-vimal kevalagnān jinakā tīsarā lochan hai aur apunarbhavarūpī sundar
kāminīke jo jīvitesh hain (
muktisundarīke jo prāṇanāth hain ) aise bhagavān chhah dravyonse
vyāpta tīn lokako aur shuddha - ākāshamātra alokako jānate hain, niruparāg (nirvikār )
shuddha ātmasvarūpako nahīn hī jānate’aisā yadi vyavahāranayakī vivakṣhāse koī jinanāthake
loyāloyan jāṇai appāṇan ṇev kevalī bhagavan .
jai koi bhaṇai evan tassa ya kin dūsaṇan hoi ..169..
lokālokau jānātyātmānan naiv kevalī bhagavān .
yadi ko‘pi bhaṇati evan tasya cha kin dūṣhaṇan bhavati ..169..
vyavahāranayaprādurbhāvakathanamidam .
sakalavimalakevalagnānatritayalochano bhagavān apunarbhavakamanīyakāminījīviteshaḥ
ṣhaḍdravyasaṅkīrṇalokatrayan shuddhākāshamātrālokan cha jānāti, parāshrito vyavahār iti mānāt
vyavahāreṇ vyavahārapradhānatvāt, niruparāgashuddhātmasvarūpan naiv jānāti, yadi vyavahāranayavivakṣhayā
bhagavān kevali lok aur alok jāne, ātma nā .
yadi koī yon kahatā are usamen kaho hai doṣh kyā ? 169..

Page 341 of 388
PDF/HTML Page 368 of 415
single page version

tattvavichāramen nipuṇ jīv (jinadevane kahe hue tattvake vichāramen pravīṇ jīv ) kadāchit
kahe, to use vāstavamen dūṣhaṇ nahīn hai .
isīprakār (āchāryavar ) shrī samantabhadrasvāmīne (br̥uhatsvayambhūstotramen bhī munisuvrat
bhagavānakī stuti karate hue 114ven shlok dvārā ) kahā hai ki :
‘‘[shlokārtha : ] he jinendra ! tū vaktāommen shreṣhṭha hai; ‘charāchar (jaṅgam tathā
sthāvar ) jagat pratikṣhaṇ (pratyek samayamen ) utpādavyayadhrauvyalakṣhaṇavālā hai’ aisā yah terā
vachan (terī ) sarvagnatākā chihna hai
.’’
aur (is 169vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain ) :
[shlokārtha : ] tīrthanāth vāstavamen samasta lokako jānate hain aur ve ek,
anagh (nirdoṣh ), nijasaukhyaniṣhṭha (nij sukhamen līn ) svātmāko nahīn jānateaisā koī
munivar vyavahāramārgase kahe to use doṣh nahīn hai .285.
kopi jinanāthatattvavichāralabdhaḥ (dakṣhaḥ) kadāchidevan vakti chet, tasya na khalu dūṣhaṇamiti .
tathā choktan shrīsamantabhadrasvāmibhiḥ
(aparavaktra)
‘‘sthitijanananirodhalakṣhaṇan
charamacharan cha jagatpratikṣhaṇam
.
iti jin sakalagnalāñchhanan
vachanamidan vadatāmvarasya te
..’’
tathā hi
(vasantatilakā)
jānāti lokamakhilan khalu tīrthanāthaḥ
svātmānamekamanaghan nijasaukhyaniṣhṭham
.
no vetti so‘yamiti tan vyavahāramārgād
vaktīti ko‘pi munipo na cha tasya doṣhaḥ
..285..

Page 342 of 388
PDF/HTML Page 369 of 415
single page version

gāthā : 170 anvayārtha :[gnānan ] gnān [jīvasvarūpan ] jīvakā svarūp hai,
[tasmāt ] isaliye [ātmā ] ātmā [ātmakan ] ātmāko [jānāti ] jānatā hai;
[ātmānan na api jānāti ] yadi gnān ātmāko na jāne to [ātmanaḥ ] ātmāse
[vyatiriktam ] vyatirikta (pr̥uthak ) [bhavati ] siddha ho !
ṭīkā :yahān̐ (is gāthāmen ) ‘jīv gnānasvarūp hai’ aisā vitarkase (dalīlase )
kahā hai .
pratham to, gnān vāstavamen jīvakā svarūp hai; us hetuse, jo akhaṇḍa advait svabhāvamen
līn hai, jo 1niratishay param bhāvanā sahit hai, jo muktisundarīkā nāth hai aur bāhyamen jisane
2kautūhal vyāvr̥utta kiyā hai (arthāt bāhya padārthon sambandhī kutūhalakā jisane abhāv kiyā
hai ) aise nij paramātmāko koī ātmābhavya jīvjānatā hai .aisā yah vāstavamen
svabhāvavād hai . isase viparīt vitarka (vichār ) vah vāstavamen vibhāvavād hai, prāthamik
shiṣhyakā abhiprāy hai .
ṇāṇan jīvasarūvan tamhā jāṇei appagan appā .
appāṇan ṇa vi jāṇadi appādo hodi vidirittan ..170..
gnānan jīvasvarūpan tasmājjānātyātmakan ātmā .
ātmānan nāpi jānātyātmano bhavati vyatirikta m ..170..
atra gnānasvarūpo jīv iti vitarkeṇokta : .
ih hi gnānan tāvajjīvasvarūpan bhavati, tato hetorakhaṇḍādvaitasvabhāvaniratan
niratishayaparamabhāvanāsanāthan mukti sundarīnāthan bahirvyāvr̥uttakautūhalan nijaparamātmānan jānāti
kashchidātmā bhavyajīv iti ayan khalu svabhāvavādaḥ
. asya viparīto vitarkaḥ sa khalu vibhāvavādaḥ
prāthamikashiṣhyābhiprāyaḥ . kathamiti chet, pūrvokta svarūpamātmānan khalu na jānātyātmā, svarūpāv-
1-niratishay = koī dūsarā jisase barḥakar nahīn hai aisī; anuttam; shreṣhṭha; advitīy .
2 kautūhal = utsukatā; āshcharya; kautuk .
hai gnān jīvasvarūp, isase jīv jāne jīvako .
nijako na jāne gnān to vah ātamāse bhinna ho ..170..

Page 343 of 388
PDF/HTML Page 370 of 415
single page version

vah (viparīt vitarkaprāthamik shiṣhyakā abhiprāy ) kisaprakār hai ? (vah
isaprakār hai : ) ‘pūrvoktasvarūp (gnānasvarūp ) ātmāko ātmā vāstavamen jānatā nahīn
hai, svarūpamen avasthit rahatā hai (ātmāmen mātra sthit rahatā hai ) . jisaprakār
uṣhṇatāsvarūp agnike svarūpako (arthāt agniko ) kyā agni jānatī hai ? (nahīn hī
jānatī
. ) usīprakār gnānagney sambandhī vikalpake abhāvase yah ātmā ātmāmen (mātra )
sthit rahatā hai (ātmāko jānatā nahīn hai ) .
(uparokta vitarkakā uttar : ) ‘he prāthamik shiṣhya ! agnikī bhān̐ti kyā yah
ātmā achetan hai (ki jisase vah apaneko na jāne ) ? adhik kyā kahā jāye ?
(saṅkṣhepamen, ) yadi us ātmāko gnān na jāne to vah gnān, devadatta rahit kulhāṛīkī bhān̐ti,
arthakriyākārī siddha nahīn hogā, aur isaliye vah ātmāse bhinna siddha hogā ! vah to
(arthāt gnān aur ātmākī sarvathā bhinnatā to ) vāstavamen svabhāvavādiyoṅko sammat nahīn
hai
. (isaliye nirṇay kar ki gnān ātmāko jānatā hai . )’
isīprakār (āchāryavar ) shrī guṇabhadrasvāmīne (ātmānushāsanamen 174ven shlok
dvārā ) kahā hai ki :
‘‘[shlokārtha : ] ātmā gnānasvabhāv hai; svabhāvakī prāpti vah achyuti
sthitaḥ santiṣhṭhati . yathoṣhṇasvarūpasyāgneḥ svarūpamagniḥ kin jānāti, tathaiv gnānagneyavikalpā-
bhāvāt so‘yamātmātmani tiṣhṭhati . hanho prāthamikashiṣhya agnivadayamātmā kimachetanaḥ . kin
bahunā . tamātmānan gnānan na jānāti ched devadattarahitaparashuvat idan hi nārthakriyākāri, at ev
ātmanaḥ sakāshād vyatiriktan bhavati . tanna khalu sammatan svabhāvavādināmiti .
tathā choktan shrīguṇabhadrasvāmibhiḥ
(anuṣhṭubh)
‘‘gnānasvabhāvaḥ syādātmā svabhāvāvāptirachyutiḥ .
tasmādachyutimākāṅkṣhan bhāvayejgnānabhāvanām ..’’
arthakriyākārī = prayojanabhūt kriyā karanevālā . (jisaprakār devadattake binā akelī kulhāṛī
arthakriyākāṭanekī kriyānahīn karatī, usīprakār yadi gnān ātmāko na jānatā ho to gnānane bhī
arthakriyājānanekī kriyānahīn kī; isaliye jisaprakār arthakriyāshūnya kulhāṛī devadattase bhinna hai
usīprakār arthakriyāshūnya gnān ātmāse bhinna honā chāhiye ! parantu vah to spaṣhṭarūpase viruddha hai . isaliye
gnān ātmāko jānatā hī hai .

Page 344 of 388
PDF/HTML Page 371 of 415
single page version

(avināshī dashā ) hai; isaliye achyutiko (avināshīpaneko, shāshvat dashāko )
chāhanevāle jīvako gnānakī bhāvanā bhānā chāhiye
.’’
aur (is 170vīn gāthākī ṭīkāke kalasharūpase ṭīkākār munirāj shlok
kahate hain ) :
[shlokārtha : ] gnān to barābar shuddhajīvakā svarūp hai; isaliye (hamārā ) nij
ātmā abhī (sādhak dashāmen ) ek (apane ) ātmāko niyamase (nishchayase ) jānatā hai .
aur, yadi vah gnān pragaṭ huī sahaj dashā dvārā sīdhā (pratyakṣharūpase ) ātmāko na jāne
to vah gnān avichal ātmasvarūpase avashya bhinna siddha hogā ! 286
.
aur isīprakār (anyatra gāthā dvārā ) kahā hai ki :
‘‘[gāthārtha : ] gnān jīvase abhinna hai isaliye vah ātmāko jānatā hai; yadi
gnān ātmāko na jāne to vah jīvase bhinna siddha hogā !’’
tathā hi
(mandākrāntā)
gnānan tāvadbhavati sutarān shuddhajīvasvarūpan
svātmātmānan niyatamadhunā ten jānāti chaikam
.
tachcha gnānan sphu ṭitasahajāvasthayātmānamārāt
no jānāti sphu ṭamavichalādbhinnamātmasvarūpāt ..286..
tathā chokta m
‘‘ṇāṇan avvidirittan jīvādo teṇ appagan muṇai .
jadi appagan ṇa jāṇai bhiṇṇan tan hodi jīvādo ..’’
appāṇan viṇu ṇāṇan ṇāṇan viṇu appago ṇa sandeho .
tamhā saparapayāsan ṇāṇan tah dansaṇan hodi ..171..
sandeh nahin, hai gnān ātmā, ātamā hai gnān re .
ataev nijaparake prakāshak gnān - darshan mān re ..171..

Page 345 of 388
PDF/HTML Page 372 of 415
single page version

gāthā : 171 anvayārtha :[ātmānan gnānan viddhi ] ātmāko gnān jān,
aur [gnānam ātmakaḥ viddhi ] gnān ātmā hai aisā jān; [na sandehaḥ ] isamen sandeh
nahīn hai . [tasmāt ] isaliye [gnānan ] gnān [tathā ] tathā [darshanan ] darshan
[svaparaprakāshan ] svaparaprakāshak [bhavati ] hai .
ṭīkā :yah, guṇ - guṇīmen bhedakā abhāv honerūp svarūpakā kathan hai .
he shiṣhya ! sarva paradravyase parāṅmukh ātmāko tū nij svarūpako jānanemen samartha
sahajagnānasvarūp jān, tathā gnān ātmā hai aisā jān . isaliye tattva (svarūp ) aisā
hai ki gnān tathā darshan donon svaparaprakāshak hain . isamen sandeh nahīn hai .
[ab is 171vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain : ]
[shlokārtha : ] ātmāko gnānadarshanarūp jān aur gnānadarshanako ātmā jān; sva
aur par aise tattvako (samasta padārthoṅko ) ātmā spaṣhṭarūpase prakāshit karatā hai .287.
ātmānan viddhi gnānan gnānan viddhayātmako na sandehaḥ .
tasmātsvaparaprakāshan gnānan tathā darshanan bhavati ..171..
guṇaguṇinoḥ bhedābhāvasvarūpākhyānametat .
sakalaparadravyaparāṅmukhamātmānan svasvarūpaparichchhittisamarthasahajagnānasvarūpamiti he shiṣhya
tvan viddhi jānīhi tathā vignānamātmeti jānīhi . tattvan svaparaprakāshan gnānadarshanadvitayamityatra
sandeho nāsti .
(anuṣhṭubh)
ātmānan gnāndragrūpan viddhi draggnānamātmakan .
svan paran cheti yattattvamātmā dyotayati sphu ṭam ..287..
jāṇanto passanto īhāpuvvan ṇa hoi kevaliṇo .
kevaliṇāṇī tamhā teṇ du so‘bandhago bhaṇido ..172..
jānen tathā dekhen tadapi ichchhā vinā bhagavān hai .
ataev ‘kevalagnānī’ ve ataev hī ‘nirbandha’ hai ..172..

Page 346 of 388
PDF/HTML Page 373 of 415
single page version

gāthā : 172 anvayārtha :[jānan pashyan ] jānate aur dekhate hue bhī,
[kevalinaḥ ] kevalīko [īhāpūrvan ] ichchhāpūrvak (vartan ) [na bhavati ] nahīn hotā;
[tasmāt ] isaliye unhen [kevalagnānī ] ‘kevalagnānī’ kahā hai; [ten tu ] aur isaliye
[saḥ abandhakaḥ bhaṇitaḥ ] abandhak kahā hai
.
ṭīkā :yahān̐, sarvagna vītarāgako vāñchhākā abhāv hotā hai aisā kahā hai .
bhagavān arhant parameṣhṭhī sādi - ananta amūrta atīndriyasvabhāvavāle shuddha-
sadbhūtavyavahārase kevalagnānādi shuddha guṇoṅke ādhārabhūt honeke kāraṇ vishvako nirantar jānate
hue bhī aur dekhate hue bhī, un param bhaṭṭārak kevalīko manapravr̥uttikā (manakī pravr̥uttikā,
bhāvamanapariṇatikā ) abhāv honese ichchhāpūrvak vartan nahīn hotā; isaliye ve bhagavān
‘kevalagnānī’ rūpase prasiddha hain; aur us kāraṇase ve bhagavān abandhak hain
.
isīprakār (shrīmadbhagavatkundakundāchāryadevapraṇīt ) shrī pravachanasāramen (52vīn gāthā
dvārā ) kahā hai ki :
‘‘[gāthārtha :] (kevalagnānī ) ātmā padārthoṅko jānatā huā bhī un - rūp
pariṇamit nahīn hotā, unhen grahaṇ nahīn karatā aur un padārthonrūpamen utpanna nahīn hotā isaliye
use abandhak kahā hai
.’’
jānan pashyannīhāpūrvan na bhavati kevalinaḥ .
kevalagnānī tasmāt ten tu so‘bandhako bhaṇitaḥ ..172..
sarvagnavītarāgasya vāñchhābhāvatvamatrokta m .
bhagavānarhatparameṣhṭhī sādyanidhanāmūrtātīndriyasvabhāvashuddhasadbhūtavyavahāreṇ kevalagnānādi-
shuddhaguṇānāmādhārabhūtatvāt vishvamashrāntan jānannapi pashyannapi vā manaḥpravr̥utterabhāvādīhāpūrvakan
vartanan na bhavati tasya kevalinaḥ paramabhaṭṭārakasya, tasmāt sa bhagavān kevalagnānīti prasiddhaḥ,
punasten kāraṇen sa bhagavān abandhak iti .
tathā choktan shrīpravachanasāre
‘‘ṇa vi pariṇamadi ṇa geṇhadi uppajjadi ṇev tesu aṭṭhesu .
jāṇaṇṇavi te ādā abandhago teṇ paṇṇatto ..’’

Page 347 of 388
PDF/HTML Page 374 of 415
single page version

ab (is 172vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain ) :
[shlokārtha : ] sahajamahimāvant devādhidev jinesh lokarūpī bhavanake bhītar
sthit sarva padārthoṅko jānate hue bhī, tathā dekhate hue bhī, mohake abhāvake kāraṇ samasta
parako (
kisī bhī parapadārthako ) nitya (kadāpi ) grahaṇ nahīn hī karate; (parantu )
jinhonne gnānajyoti dvārā malarūp kleshakā nāsh kiyā hai aise ve jinesh sarva lokake ek
sākṣhī (
keval gnātādr̥uṣhṭā ) hain .288.
gāthā : 173-174 anvayārtha :[pariṇāmapūrvavachanan ] pariṇāmapūrvak (man-
pariṇām pūrvak ) vachan [jīvasya cha ] jīvako [bandhakāraṇan ] bandhakā kāraṇ [bhavati ]
tathā hi
(mandākrāntā)
jānan sarvan bhuvanabhavanābhyantarasthan padārthan
pashyan tadvat
sahajamahimā devadevo jineshaḥ .
mohābhāvādaparamakhilan naiv gr̥uhṇāti nityan
gnānajyotirhatamalakaliḥ sarvalokaikasākṣhī
..288..
pariṇāmapuvvavayaṇan jīvassa ya bandhakāraṇan hoi .
pariṇāmarahiyavayaṇan tamhā ṇāṇissa ṇa hi bandho ..173..
īhāpuvvan vayaṇan jīvassa ya bandhakāraṇan hoi .
īhārahiyan vayaṇan tamhā ṇāṇissa ṇa hi bandho ..174..
pariṇāmapūrvavachanan jīvasya cha bandhakāraṇan bhavati .
pariṇāmarahitavachanan tasmājgnānino na hi bandhaḥ ..173..
re bandha kāraṇ jīvako pariṇāmapūrvak vachan hain .
hai bandha gnānīko nahīn pariṇām virahit vachan hai ..173..
hai bandha kāraṇ jīvako ichchhā sahit vāṇī are .
ichchhā rahit vāṇī ataḥ hī bandha nahin gnānī kare ..174..

Page 348 of 388
PDF/HTML Page 375 of 415
single page version

hai; [pariṇāmarahitavachanan ] (gnānīko ) pariṇāmarahit vachan hotā hai [tasmāt ] isaliye
[gnāninaḥ ] gnānīko (kevalagnānīko ) [hi ] vāstavamen [bandhaḥ na ] bandh nahīn hai
.
[īhāpūrvan ] ichchhāpūrvak [vachanan ] vachan [jīvasya cha ] jīvako [bandhakāraṇan ]
bandhakā kāraṇ [bhavati ] hai; [īhārahitan vachanan ] (gnānīko ) ichchhārahit vachan hotā hai
[tasmāt ] isaliye [gnāninaḥ ] gnānīko (kevalagnānīko ) [hi ] vāstavamen [bandhaḥ na ]
bandh nahīn hai
.
ṭīkā :yahān̐ vāstavamen gnānīko (kevalagnānīko ) bandhake abhāvakā svarūp
kahā hai .
samyaggnānī (kevalagnānī ) jīv kahīn kabhī svabuddhipūrvak arthāt svaman-
pariṇāmapūrvak vachan nahīn bolatā . kyon ? ‘‘amanaskāḥ kevalinaḥ (kevalī manarahit hain )’’
aisā (shāstrakā) vachan honese . is kāraṇase (aisā samajhanā ki)jīvako
manapariṇatipūrvak vachan bandhakā kāraṇ hai aisā artha hai aur manapariṇatipūrvak vachan to
kevalīko hotā nahīn hai; (tathā) ichchhāpūrvak vachan hī
sābhilāṣhasvarūp jīvako bandhakā
kāraṇ hai aur kevalīke mukhāravindase nikalatī huī, samasta janoṅke hr̥udayako āhlādake
kāraṇabhūt divyadhvani to anichchhātmak (ichchhārahit) hotī hai; isaliye samyaggnānīko
(kevalagnānīko) bandhakā abhāv hai
.
[ab in 173 - 174vīn gāthāoṅkī ṭīkā pūrṇa karate hue ṭīkākār munirāj
tīn shlok kahate hain :]
īhāpūrvan vachanan jīvasya cha bandhakāraṇan bhavati .
īhārahitan vachanan tasmājgnānino na hi bandhaḥ ..174..
ih hi gnānino bandhābhāvasvarūpamukta m .
samyaggnānī jīvaḥ kvachit kadāchidapi svabuddhipūrvakan vachanan na vakti svamanaḥpariṇām-
pūrvakamiti yāvat . kutaḥ ? ‘‘amanaskāḥ kevalinaḥ’’ iti vachanāt . ataḥ kāraṇājjīvasya
manaḥpariṇatipūrvakan vachanan bandhakāraṇamityarthaḥ, manaḥpariṇāmapūrvakan vachanan kevalino na bhavati;
īhāpūrvan vachanamev sābhilāṣhātmakajīvasya bandhakāraṇan bhavati, kevalimukhāravindavinirgato
divyadhvaniranīhātmakaḥ samastajanahr̥udayāhlādakāraṇam; tataḥ samyaggnānino bandhābhāv iti
.
sābhilāṣhasvarūp = jisakā svarūp sābhilāṣh (ichchhāyukta) ho aise .

Page 349 of 388
PDF/HTML Page 376 of 415
single page version

[shlokārtha : ] inamen (kevalī bhagavānamen ) ichchhāpūrvak vachanarachanākā svarūp
nahīn hī hai; isaliye ve pragaṭ - mahimāvant hain aur samasta lokake ek (ananya) nāth hain .
unhen dravyabhāvasvarūp aisā yah bandha kisaprakār hogā ? (kyoṅki) mohake abhāvake kāraṇ
unhen vāstavamen samasta rāgadveṣhādi samūh to hai nahīn
.289.
[shlokārtha : ] tīn lokake jo guru hain, chār karmoṅkā jinhonne nāsh kiyā hai aur
samasta lok tathā usamen sthit padārthasamūh jinake sadgnānamen sthit hain, ve (jin bhagavān)
ek hī dev hain
. un nikaṭ (sākṣhāt) jin bhagavānamen na to bandha hai na mokṣha, tathā unamen na
to koī 1mūrchhā hai na koī 2chetanā (kyoṅki dravyasāmānyakā pūrṇa āshray hai ) .290.
[shlokārtha : ] in jin bhagavānamen vāstavamen dharma aur karmakā prapañch nahīn hai
(arthāt sādhakadashāmen jo shuddhi aur ashuddhike bhedaprabhed vartate hain ve jin bhagavānamen nahīn
(mandākrāntā)
īhāpūrvan vachanarachanārūpamatrāsti naiv
tasmādeṣhaḥ prakaṭamahimā vishvalokaikabhartā
.
asmin bandhaḥ kathamiv bhaveddravyabhāvātmako‘yan
mohābhāvānna khalu nikhilan rāgaroṣhādijālam ..289..
(mandākrāntā)
eko devastribhuvanagururnaṣhṭakarmāṣhṭakārdhaḥ
sadbodhasthan bhuvanamakhilan tadgatan vastujālam
.
ārātīye bhagavati jine naiv bandho na mokṣhaḥ
tasmin kāchinna bhavati punarmūrchchhanā chetanā cha
..290..
(mandākrāntā)
na hyetasmin bhagavati jine dharmakarmaprapañcho
rāgābhāvādatulamahimā rājate vītarāgaḥ
.
eṣhaḥ shrīmān svasukhanirataḥ siddhisīmantinīsho
gnānajyotishchhuritabhuvanābhogabhāgaḥ samantāt
..291..
1mūrchchhā = abhānapanā; behoshī; agnānadashā .
2chetanā = sabhānapanā; hosh; gnānadashā .

Page 350 of 388
PDF/HTML Page 377 of 415
single page version

hain ); rāgake abhāvake kāraṇ atul - mahimāvanta aise ve (bhagavān) vītarāgarūpase virājate
hain . ve shrīmān (shobhāvanta bhagavān) nijasukhamen līn hain, muktirūpī ramaṇīke nāth hain aur
gnānajyoti dvārā unhonne lokake vistārako sarvataḥ chhā diyā hai . 291 .
gāthā : 175 anvayārtha :[kevalinaḥ ] kevalīko [sthānaniṣhaṇṇavihārāḥ ]
khaṛe rahanā, baiṭhanā aur vihār [īhāpūrvan ] ichchhāpūrvak [na bhavanti ] nahīn hote, [tasmāt ]
isaliye [bandh na bhavati ] unhen bandha nahīn hai; [mohanīyasya ] mohanīyavash jīvako
[sākṣhārtham ] indriyaviṣhayasahitarūpase bandha hotā hai
.
ṭīkā :yah, kevalī bhaṭṭārakako manarahitapanekā prakāshan hai (arthāt yahān̐
kevalībhagavānakā manarahitapanā darshāyā hai ) .
arhantayogya param lakṣhmīse virājamān, paramavītarāg sarvagna kevalībhagavānako
ichchhāpūrvak koī bhī vartan nahīn hotā; isaliye ve bhagavān (kuchh) chāhate nahīn hain, kyoṅki
manapravr̥uttikā abhāv hai; athavā, ve ichchhāpūrvak khaṛe nahīn rahate, baiṭhate nahīn hain athavā
shrīvihārādik nahīn karate, kyoṅki ‘amanaskāḥ kevalinaḥ (kevalī manarahit hain )’ aisā
shāstrakā vachan hai
. isaliye un tīrthaṅkar - paramadevako dravyabhāvasvarūp chaturvidh bandh
ṭhāṇaṇisejjavihārā īhāpuvvan ṇa hoi kevaliṇo .
tamhā ṇa hoi bandho sākkhaṭṭhan mohaṇīyassa ..175..
sthānaniṣhaṇṇavihārā īhāpūrvan na bhavanti kevalinaḥ .
tasmānna bhavati bandhaḥ sākṣhārthan mohanīyasya ..175..
kevalibhaṭṭārakasyāmanaskatvapradyotanametat .
bhagavataḥ paramārhantyalakṣhmīvirājamānasya kevalinaḥ paramavītarāgasarvagnasya īhāpūrvakan na
kimapi vartanam; ataḥ sa bhagavān na chehate manaḥpravr̥utterabhāvāt; amanaskāḥ kevalinaḥ
iti vachanādvā na tiṣhṭhati nopavishati na chehāpūrvan shrīvihārādikan karoti . tatastasya
abhilāṣhayukta vihār, āsan, sthān jinavarako nahīn .
nirbandha isase, bandha karatā moh - vash sākṣhārtha hī ..175..

Page 351 of 388
PDF/HTML Page 378 of 415
single page version

(prakr̥itibandh, pradeshabandh, sthitibandh aur anubhāgabandh ) nahīn hotā .
aur, vah bandh (1) kis kāraṇase hotā hai tathā (2) kise hotā hai ? (1) bandha
mohanīyakarmake vilāsase utpanna hotā hai . (2) ‘akṣhārtha’ arthāt indriyārtha (indriy
viṣhay); akṣhārtha sahit ho vah ‘sākṣhārtha’; mohanīyake vash hue, sākṣhārthaprayojan
(
indriyaviṣhayarūp prayojanavāle) sansāriyoṅko hī bandh hotā hai .
isīprakār (shrīmadbhagavatkundakundāchāryadevapraṇīt) shrī pravachanasāramen (44vīn gāthā
dvārā) kahā hai ki :
‘‘[gāthārtha :] un arhantabhagavantoṅko us kāl khaṛe rahanā, baiṭhanā, vihār aur
dharmopadesh striyoṅke māyāchārakī bhān̐ti, svābhāvik hīprayatna binā hīhote hain .’’
[ab is 175vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain :]
[shlokārtha : ] devendroṅke āsan kampāyamān honeke kāraṇabhūt mahā keval-
gnānakā uday hone par, jo muktilakṣhmīrūpī strīke mukhakamalake sūrya hain aur saddharmake
tīrthakaraparamadevasya dravyabhāvātmakachaturvidhabandho na bhavati . sa cha bandhaḥ punaḥ kimarthan jātaḥ
kasya sambandhashcha ? mohanīyakarmavilāsavijr̥umbhitaḥ, akṣhārthamindriyārthan ten sah yaḥ vartat iti
sākṣhārthan mohanīyasya vashagatānān sākṣhārthaprayojanānān sansāriṇāmev bandh iti
.
tathā choktan shrīpravachanasāre
‘‘ṭhāṇaṇisejjavihārā dhammuvadeso ya ṇiyadayo tesin .
arahantāṇan kāle māyāchāro vva itthīṇan ..’’
(shārdūlavikrīḍit)
devendrāsanakampakāraṇamahatkaivalyabodhodaye
mukti shrīlalanāmukhāmbujaraveḥ saddharmarakṣhāmaṇeḥ
.
sarvan vartanamasti chenna cha manaḥ sarvan purāṇasya tat
so‘yan nanvapariprameyamahimā pāpāṭavīpāvakaḥ ..292..

Page 352 of 388
PDF/HTML Page 379 of 415
single page version

1rakṣhāmaṇi hain aise purāṇ puruṣhako sarva vartan bhale ho tathāpi man sarvathā nahīn hotā; isaliye
ve (kevalagnānī purāṇapuruṣh) vāstavamen agamya mahimāvanta hain aur pāparūpī vanako
jalānevālī agni samān hain
.292.
gāthā : 176 anvayārtha :[punaḥ ] phi ra (kevalīko) [āyuṣhaḥ kṣhayeṇ ]
āyuke kṣhayase [sheṣhaprakr̥itīnām ] sheṣh prakr̥itiyoṅkā [nirnāshaḥ ] sampūrṇa nāsh [bhavati ]
hotā hai; [pashchāt ] phi ra ve [shīghran ] shīghra [samayamātreṇ ] samayamātramen [lokāgran ]
lokāgramen [prāpnoti ] pahun̐chate hain
.
ṭīkā :yah, shuddha jīvako svabhāvagatikī prāpti honeke upāyakā kathan hai .
svabhāvagatikriyārūpase pariṇat, chhah 2apakramase rahit, siddhakṣhetrasammukh bhagavānako
param shukladhyān dvārāki jo (shukladhyān) dhyān - dhyey - dhyātā sambandhī, usakī
phalaprāpti sambandhī tathā usake prayojan sambandhī vikalponse rahit hai aur nij svarūpamen
āussa khayeṇ puṇo ṇiṇṇāso hoi sesapayaḍīṇan .
pachchhā pāvai sigghan loyaggan samayametteṇ ..176..
āyuṣhaḥ kṣhayeṇ punaḥ nirnāsho bhavati sheṣhaprakr̥itīnām .
pashchātprāpnoti shīghran lokāgran samayamātreṇ ..176..
shuddhajīvasya svabhāvagatiprāptyupāyopanyāso‘yam .
svabhāvagatikriyāpariṇatasya ṣhaṭakāpakramavihīnasya bhagavataḥ siddhakṣhetrābhimukhasya
dhyānadhyeyadhyātr̥utatphalaprāptiprayojanavikalpashūnyen svasvarūpāvichalasthitirūpeṇ paramashukladhyānen
āyuḥkarmakṣhaye jāte vedanīyanāmagotrābhidhānasheṣhaprakr̥itīnān nirnāsho bhavati
. shuddhanishchayanayen
1 rakṣhāmaṇi = āpattiyonse athavā pishāch ādise apaneko bachāneke liye pahinā jānevālā maṇi .
(kevalībhagavān saddharmakī rakṣhāke liyeasaddharmase bachaneke liyerakṣhāmaṇi hain .)
2 sansārī jīvako anya bhavamen jāte samay ‘chhahdishāommen gaman’ hotā hai; use ‘‘chhah apakram’’ kahā
jātā hai .
ho āyukṣhayase sheṣh sab hī karmaprakr̥iti vināsh re .
satvar samayamen pahun̐chate arhantaprabhu lokāgra re ..176..

Page 353 of 388
PDF/HTML Page 380 of 415
single page version

avichal sthitirūp hai usake dvārāāyukarmakā kṣhay hone par, vedanīy, nām aur gotra
nāmakī sheṣh prakr̥itiyoṅkā sampūrṇa nāsh hotā hai (arthāt bhagavānako shukladhyān dvārā
āyukarmakā kṣhay hone par sheṣh tīn karmoṅkā bhī kṣhay hotā hai aur siddhakṣhetrakī or
svabhāvagatikriyā hotī hai )
. shuddhanishchayanayase sahajamahimāvāle nij svarūpamen līn hone par
bhī vyavahārase ve bhagavān ardha kṣhaṇamen (samayamātramen ) lokāgramen pahun̐chate hain .
[ab is 176vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj tīn shlok
kahate hain : ]
[shlokārtha : ] jo chhah apakram sahit hain aise bhavavāle jīvoṅke
(sansāriyoṅke ) lakṣhaṇase siddhoṅkā lakṣhaṇ bhinna hai, isaliye ve siddha ū rdhvagāmī hain aur
sadā shiv (nirantar sukhī) hain .293.
[shlokārtha : ] bandhakā chhedan honese jinakī atul mahimā hai aise (asharīrī
aur lokāgrasthit) siddhabhagavān ab devon aur vidyādharoṅke pratyakṣha stavanakā viṣhay nahīn
hī hain aisā prasiddha hai
. ve devādhidev vyavahārase lokake agramen susthit hain aur nishchayase
nij ātmāmen jyoṅke tyon atyanta avichalarūpase rahate hain .294.
[shlokārtha : ] (dravya, kṣhetra, kāl, bhav aur bhāvaise pān̐ch parāvartanarūp)
svasvarūpe sahajamahimni līno‘pi vyavahāreṇ sa bhagavān kṣhaṇārdhen lokāgran prāpnotīti .
(anuṣhṭubh)
ṣhaṭakāpakramayuktānān bhavinān lakṣhaṇāt pr̥uthak .
siddhānān lakṣhaṇan yasmādūrdhvagāste sadā shivāḥ ..293..
(mandākrāntā)
bandhachchhedādatulamahimā devavidyādharāṇān
pratyakṣho‘dya stavanaviṣhayo naiv siddhaḥ prasiddhaḥ
.
lokasyāgre vyavaharaṇataḥ sansthito devadevaḥ
svātmanyuchchairavichalatayā nishchayenaivamāste
..294..
(anuṣhṭubh)
pañchasansāranirmuktān pañchasansāramukta ye .
pañchasiddhānahan vande pañchamokṣhaphalapradān ..295..