Niyamsar-Hindi (simplified iso15919 transliteration). Gatha: 177-187.

< Previous Page   Next Page >


Combined PDF/HTML Page 20 of 21

 

Page 354 of 388
PDF/HTML Page 381 of 415
single page version

pān̐ch prakārake sansārase mukta, pān̐ch prakārake mokṣharūpī phalako denevāle (arthāt
dravyaparāvartan, kṣhetraparāvartan, kālaparāvartan, bhavaparāvartan aur bhāvaparāvartanase mukta
karanevāle), pān̐chaprakār siddhoṅko (arthāt pān̐ch prakārakī muktiko
siddhikoprāpta
siddhabhagavantoṅko) main pān̐ch prakārake sansārase mukta honeke liye vandan karatā hūn̐ .295.
gāthā : 177 anvayārtha :(paramātmatattva) [jātijarāmaraṇarahitam ] janma -
jarā - maraṇ rahit, [paramam ] param, [karmāṣhṭavarjitam ] āṭh karma rahit, [shuddham ] shuddha,
[gnānādi-chatuḥsvabhāvam ] gnānādik chār svabhāvavālā, [akṣhayam ] akṣhay, [avināsham ]
avināshī aur [achchhedyam ] achchhedya hai
.
ṭīkā :(jisakā sampūrṇa āshray karanese siddha huā jātā hai aise)
kāraṇaparamatattvake svarūpakā yah kathan hai .
(kāraṇaparamatattva aisā hai :) nisargase (svabhāvase) sansārakā abhāv honeke
kāraṇ janma - jarā - maraṇ rahit hai; param - pāriṇāmikabhāv dvārā paramasvabhāvavālā honeke
kāraṇ param hai; tīnon kāl nirupādhi - svarūpavālā honeke kāraṇ āṭh karma rahit hai;
dravyakarma aur bhāvakarma rahit honeke kāraṇ shuddha hai; sahajagnān, sahajadarshan, sahajachāritra
aur sahajachitshaktimay honeke kāraṇ gnānādik chār svabhāvavālā hai; sādi
- sānt, mūrta
jāijaramaraṇarahiyan paraman kammaṭṭhavajjiyan suddhan .
ṇāṇāichausahāvan akkhayamaviṇāsamachchheyan ..177..
jātijarāmaraṇarahitan paraman karmāṣhṭavarjitan shuddham .
gnānādichatuḥsvabhāvan akṣhayamavināshamachchhedyam ..177..
kāraṇaparamatattvasvarūpākhyānametat .
nisargataḥ sansr̥uterabhāvājjātijarāmaraṇarahitam, paramapāriṇāmikabhāven paramasvabhāv-
tvātparamam, trikālanirupādhisvarūpatvāt karmāṣhṭakavarjitam, dravyabhāvakarmarahitatvāchchhuddham,
sahajagnānasahajadarshanasahajachāritrasahajachichchhakti mayatvājgnānādichatuḥsvabhāvam, sādisanidhan-
vin karma, param, vishuddha, janma-jarā-maraṇase hīn hai .
gnānādi chār svabhāvamay, akṣhay, achhed, achhīn hai ..177..

Page 355 of 388
PDF/HTML Page 382 of 415
single page version

indriyātmak vijātīy - vibhāvavyañjanaparyāy rahit honeke kāraṇ akṣhay hai; prashasta -
aprashasta gatike hetubhūt puṇya - pāpakarmarūp dvandvakā abhāv honeke kāraṇ avināshī hai;
vadh, bandha aur chhedanake yogya mūrtise (mūrtikatāse) rahit honeke kāraṇ achchhedya hai .
[ab is 177vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok kahate
hain :]
[shlokārtha : ] avichal, akhaṇḍagnānarūp, advandvaniṣhṭha (rāgadveṣhādi dvandvamen jo sthit
nahīn hai ) aur samasta pāpake dustar samūhako jalānemen dāvānal samānaise svotpanna
(apanese utpanna honevāle) divyasukhāmr̥utako (divyasukhāmr̥utasvabhāvī ātmatattvako)
ki jise tū bhaj rahā hai usebhaj; usase tujhe sakal - vimal gnān (kevalagnān) hogā
hī .296.
gāthā : 178 anvayārtha :(paramātmatattva) [avyābādham ] avyābādh,
[atīndriyam ] atīndriy, [anupamam ] anupam, [puṇyapāpanirmuktam ] puṇyapāp rahit,
mūrtendriyātmakavijātīyavibhāvavyañjanaparyāyavītatvādakṣhayam, prashastāprashastagatihetubhūtapuṇyapāp-
karmadvandvābhāvādavināsham, vadhabandhachchhedayogyamūrtimukta tvādachchhedyamiti
.
(mālinī)
avichalitamakhaṇḍagnānamadvandvaniṣhṭhan
nikhiladuritadurgavrātadāvāgnirūpam
.
bhaj bhajasi nijotthan divyasharmāmr̥utan tvan
sakalavimalabodhaste bhavatyev tasmāt
..296..
avvābāhamaṇindiyamaṇovaman puṇṇapāvaṇimmukkan .
puṇarāgamaṇavirahiyan ṇichchan achalan aṇālamban ..178..
avyābādhamatīndriyamanupaman puṇyapāpanirmukta m .
punarāgamanavirahitan nityamachalamanālambam ..178..
nirbādh, anupam aru atīndriy, puṇyapāpavihīn hai .
nishchal, nirālamban, amar-punarāgamanase hīn hai ..178..

Page 356 of 388
PDF/HTML Page 383 of 415
single page version

[punarāgaman-virahitam ] punarāgaman rahit, [nityam ] nitya, [achalam ] achal aur
[anālambam ] nirālamba hai
.
ṭīkā :yahān̐ bhī, nirupādhi svarūp jisakā lakṣhaṇ hai aisā paramātmatattva
kahā hai .
(paramātmatattva aisā hai :) samasta duṣhṭa 1agharūpī vīr shatruoṅkī senāke
dhāndhalako agochar aise sahajagnānarūpī garḥamen āvās honeke kāraṇ avyābādh (nirvighna)
hai; sarva ātmapradeshamen bhare hue chidānandamayapaneke kāraṇ atīndriy hai; tīn tattvommen vishiṣhṭa
honeke kāraṇ (bahirātmatattva, antarātmatattva aur paramātmatattva in tīnommen vishiṣhṭa
khās
prakārakāuttam honeke kāraṇ) anupam hai; sansārarūpī strīke sambhogase utpanna honevāle
sukhaduḥkhakā abhāv honeke kāraṇ puṇyapāp rahit hai; 2punarāgamanake hetubhūt prashasta - aprashasta
moharāgadveṣhakā abhāv honeke kāraṇ punarāgaman rahit hai; 3nitya maraṇake tathā us bhav
sambandhī maraṇake kāraṇabhūt kalevarake (sharīrake) sambandhakā abhāv honeke kāraṇ nitya
hai; nij guṇon aur paryāyonse chyut na honeke kāraṇ achal hai; paradravyake avalambanakā
abhāv honeke kāraṇ nirālamba hai
.
isīprakār (āchāryadev) shrīmad amr̥utachandrasūrine (shrī samayasārakī ātmakhyāti
nāmak ṭīkāmen 138ven shlok dvārā) kahā hai ki :
atrāpi nirupādhisvarūpalakṣhaṇaparamātmatattvamukta m .
akhiladuraghavīravairivarūthinīsambhramāgocharasahajagnānadurganilayatvādavyābādham, sarvātma-
pradeshabharitachidānandamayatvādatīndriyam, triṣhu tattveṣhu vishiṣhṭatvādanaupamyam, sansr̥uti-
purandhrikāsambhogasambhavasukhaduḥkhābhāvātpuṇyapāpanirmukta m, punarāgamanahetubhūtaprashastāprashastamoh-
rāgadveṣhābhāvātpunarāgamanavirahitam, nityamaraṇatadbhavamaraṇakāraṇakalevarasambandhābhāvānnityam,
nijaguṇaparyāyaprachyavanābhāvādachalam, paradravyāvalambanābhāvādanālambamiti
.
tathā choktan shrīmadamr̥utachandrasūribhiḥ
1adhyātmashāstrommen anek sthānon par pāp tathā puṇya donoṅko ‘agh’ athavā ‘pāp’ kahā jātā hai .
2punarāgaman = (chār gatiyommense kisī gatimen) phi rase ānā; punaḥ janma dhāraṇ karanā so .
3nitya maraṇ = pratisamay honevālā āyukarmake niṣhekoṅkā kṣhay

Page 357 of 388
PDF/HTML Page 384 of 415
single page version

‘‘[shlokārtha :] (shrīguru sansārī bhavya jīvoṅko sambodhate hain ki :) he andh
prāṇiyon ! anādi sansārase lekar paryāy - paryāyamen yah rāgī jīv sadaiv matta vartate hue jis
padamen so rahe hainnīnd le rahe hain vah pad arthāt sthān apad haiapad hai, (tumhārā sthān
nahīn hai,) aisā tum samajho . (do bār kahanese atyanta karuṇābhāv sūchit hotā hai .) is
or āois or āo, (yahān̐ nivās karo,) tumhārā pad yah haiyah hai jahān̐ shuddha -
shuddha chaitanyadhātu nij rasakī atishayatāke kāraṇ sthāyībhāvapaneko prāpta hai arthāt sthir
hai
avināshī hai . (yahān̐ ‘shuddha’ shabda do bār kahā hai vah dravya aur bhāv donoṅkī shuddhatā
sūchit karatā hai . sarva anyadravyonse pr̥uthak honeke kāraṇ ātmā dravyase shuddha hai aur parake
nimittase honevāle apane bhāvonse rahit honeke kāraṇ bhāvase shuddha hai .)’’
aur (is 178vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain :)
[shlokārtha :] bhāv pān̐ch hain, jinamen yah param pañcham bhāv (param-
pāriṇāmikabhāv) nirantar sthāyī hai, sansārake nāshakā kāraṇ hai aur samyagdr̥uṣhṭiyoṅko gochar
hai
. buddhimān puruṣh samasta rāgadveṣhake samūhako chhoṛakar tathā us param pañcham bhāvako
jānakar, akelā, kaliyugamen pāpavanakī agnirūp munivarake rūpamen shobhā detā hai (arthāt
jo buddhimān puruṣh param pāriṇāmik bhāvakā ugrarūpase āshray karatā hai, vahī ek puruṣh
pāpavanako jalānemen agni samān munivar hai )
.297.
(mandākrāntā)
‘‘āsansārātpratipadamamī rāgiṇo nityamattāḥ
suptā yasminnapadamapadan tadvibudhyadhvamandhāḥ
.
etaitetaḥ padamidamidan yatra chaitanyadhātuḥ
shuddhaḥ shuddhaḥ svarasabharataḥ sthāyibhāvatvameti
..’’
tathā hi
(shārdūlavikrīḍit)
bhāvāḥ pañch bhavanti yeṣhu satatan bhāvaḥ paraḥ pañchamaḥ
sthāyī sansr̥utināshakāraṇamayan samyag
drashān gocharaḥ .
tan muktvākhilarāgaroṣhanikaran buddhvā punarbuddhimān
eko bhāti kalau yuge munipatiḥ pāpāṭavīpāvakaḥ
..297..

Page 358 of 388
PDF/HTML Page 385 of 415
single page version

gāthā : 179 anvayārtha :[na api duḥkhan ] jahān̐ duḥkh nahīn hai, [na api
saukhyan ] sukh nahīn hai, [na api pīṛā ] pīṛā nahīn hai, [na ev bādhā vidyate ] bādhā nahīn
hai, [na api maraṇan ] maraṇ nahīn hai, [na api jananan ] janma nahīn hai, [tatra ev cha nirvāṇam
bhavati ]
vahīn nirvāṇ hai (arthāt duḥkhādirahit paramatattvamen hī nirvāṇ hai )
.
ṭīkā :yahān̐, (paramatattvako) vāstavamen sānsārik vikārasamūhake abhāvake
kāraṇ 1nirvāṇ hai aisā kahā hai .
2satat antarmukhākār param - adhyātmasvarūpamen līn aise us 3niruparāg
ratnatrayātmak paramātmāko ashubh pariṇatike abhāvake kāraṇ ashubh karma nahīn hai aur
ashubh karmake abhāvake kāraṇ duḥkh nahīn hai; shubh pariṇatike abhāvake kāraṇ shubh
karma nahīn hai aur shubh karmake abhāvake kāraṇ vāstavamen sansārasukh nahīn hai; pīṛāyogya
ṇavi dukkhan ṇavi sukkhan ṇavi pīḍā ṇev vijjade bāhā .
ṇavi maraṇan ṇavi jaṇaṇan tatthev ya hoi ṇivvāṇan ..179..
nāpi duḥkhan nāpi saukhyan nāpi pīḍā naiv vidyate bādhā .
nāpi maraṇan nāpi jananan tatraiv cha bhavati nirvāṇam ..179..
ih hi sānsārikavikāranikāyābhāvānnirvāṇan bhavatītyukta m .
niruparāgaratnatrayātmakaparamātmanaḥ satatāntarmukhākāraparamādhyātmasvarūpaniratasya
tasya vā‘shubhapariṇaterabhāvānna chāshubhakarma ashubhakarmābhāvānna duḥkham, shubhapariṇaterabhāvānna
shubhakarma shubhakarmābhāvānna khalu sansārasukham, pīḍāyogyayātanāsharīrābhāvānna pīḍā,
1nirvāṇ = mokṣha; mukti . [paramatattva vikārarahit honese dravya-apekṣhāse sadā mukta hī hai . isaliye
mumukṣhuoṅko aisā samajhanā chāhiye ki vikārarahit paramatattvake sampūrṇa āshrayase hī (arthāt usīke
shraddhān
- gnān - ācharaṇase) vah paramatattva apanī svābhāvik muktaparyāyamen pariṇamit hotā hai . ]
2satat antarmukhākār = nirantar antarmukh jisakā ākār arthāt rūp hai aise .
3niruparāg = nirvikār; nirmal .
dukh-sukh nahīn, pīṛā jahān̐ nahin aur bādhā hai nahīn .
nahin janma hai, nahin maraṇ hai, nirvāṇ jānon re vahīn ..179..

Page 359 of 388
PDF/HTML Page 386 of 415
single page version

yātanāsharīrake abhāvake kāraṇ pīṛā nahīn hai; asātāvedanīy karmake abhāvake kāraṇ
bādhā nahīn hai; pān̐ch prakārake nokarmake abhāvake kāraṇ maraṇ nahīn hai . pān̐ch prakārake
nokarmake hetubhūt karmapudgalake svīkārake abhāvake kāraṇ janma nahīn hai .aise
lakṣhaṇonselakṣhit, akhaṇḍa, vikṣheparahit paramatattvako sadā nirvāṇ hai .
[ab is 179vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj do
shlok kahate hain : ]
[shlokārtha : ] is lokamen jise sadā bhavabhavake sukhaduḥkh nahīn hain, bādhā
nahīn hai, janma, maraṇ aur pīṛā nahīn hai, use (us paramātmāko ) main, muktisukhakī
prāpti hetu, kāmadevake sukhase vimukh vartatā huā nitya naman karatā hūn̐, usakā stavan
karatā hūn̐, samyak prakārase bhātā hūn̐
.298.
[shlokārtha : ] ātmākī ārādhanā rahit jīvako sāparādh (aparādhī)
mānā gayā hai . (isaliye ) main ānandamandir ātmāko (ānandake ghararūp nijātmāko)
nitya naman karatā hūn̐ .299.
asātāvedanīyakarmābhāvānnaiv vidyate bādhā, pañchavidhanokarmābhāvānna maraṇam, pañchavidh-
nokarmahetubhūtakarmapudgalasvīkārābhāvānna jananam
. evanlakṣhaṇalakṣhitākṣhuṇṇavikṣhepavinirmukta -
paramatattvasya sadā nirvāṇan bhavatīti .
(mālinī)
bhavabhavasukhaduḥkhan vidyate naiv bādhā
jananamaraṇapīḍā nāsti yasyeh nityam
.
tamahamabhinamāmi staumi sambhāvayāmi
smarasukhavimukhassan mukti saukhyāy nityam
..298..
(anuṣhṭubh)
ātmārādhanayā hīnaḥ sāparādh iti smr̥utaḥ .
ahamātmānamānandamandiran naumi nityashaḥ ..299..
yātanā = vedanā; pīṛā . (sharīr vedanākī mūrti hai .)

Page 360 of 388
PDF/HTML Page 387 of 415
single page version

gāthā : 180 anvayārtha :[na api indriyāḥ upasargāḥ ] jahān̐ indriyān̐ nahīn
hain, upasarga nahīn hain, [na api mohaḥ vismayaḥ ] moh nahīn hai, vismay nahīn hai, [na nidrā cha ]
nidrā nahīn hai, [na cha tr̥uṣhṇā ] tr̥uṣhā nahīn hai, [na ev kṣhudhā ] kṣhudhā nahīn hai, [tatra ev cha
nirvāṇam bhavati ]
vahīn nirvāṇ hai (arthāt indriyādirahit paramatattvamen hī nirvāṇ hai )
.
ṭīkā :yah, param nirvāṇake yogya paramatattvake svarūpakā kathan hai .
(paramatattva ) akhaṇḍa - ekapradeshī - gnānasvarūp honeke kāraṇ (use) sparshan, rasan,
ghrāṇ, chakṣhu aur shrotra nāmakī pān̐ch indriyoṅke vyāpār nahīn hain tathā dev, mānav, tiryañcha aur
achetanakr̥ut upasarga nahīn hain; kṣhāyikagnānamay aur yathākhyātachāritramay honeke kāraṇ (use)
darshanamohanīy aur chāritramohanīy aise bhedavālā do prakārakā mohanīy nahīn hai; bāhya prapañchase
vimukh honeke kāraṇ (use) vismay nahīn hai; nitya
- prakaṭit shuddhagnānasvarūp honeke kāraṇ
(use) nidrā nahīn hai; asātāvedanīy karmako nirmūl kar deneke kāraṇ (use) kṣhudhā aur
ṇavi indiy uvasaggā ṇavi moho vimhio ṇa ṇiddā ya .
ṇa ya tiṇhā ṇev chhuhā tatthev ya hoi ṇivvāṇan ..180..
nāpi indriyāḥ upasargāḥ nāpi moho vismayo na nidrā cha .
na cha tr̥uṣhṇā naiv kṣhudhā tatraiv cha bhavati nirvāṇam ..180..
paramanirvāṇayogyaparamatattvasvarūpākhyānametat .
akhaṇḍaikapradeshagnānasvarūpatvāt sparshanarasanaghrāṇachakṣhuḥshrotrābhidhānapañchendriyavyāpārāḥ
devamānavatiryagachetanopasargāshcha na bhavanti, kṣhāyikagnānayathākhyātachāritramayatvānna darshan-
chāritrabhedavibhinnamohanīyadvitayamapi, bāhyaprapañchavimukhatvānna vismayaḥ, nityonmīlit-
shuddhagnānasvarūpatvānna nidrā, asātāvedanīyakarmanirmūlanānna kṣhudhā tr̥uṣhā cha
. tatra param-
khaṇḍarahit abhinnapradeshī gnān paramatattvakā svarūp hai isaliye paramatattvako indriyān̐ aur upasarga
nahīn hain
.
indriy jahān̐ nahin, moh nahin, upasarga, vismay bhī nahīn .
nidrā, kṣhudhā, tr̥uṣhṇā nahīn, nirvāṇ jāno re vahīn ..180..

Page 361 of 388
PDF/HTML Page 388 of 415
single page version

tr̥uṣhā nahīn hai . us param brahmamen (paramātmatattvamen) sadā brahma (nirvāṇ) hai .
isīprakār (shrīyogīndradevakr̥ut) amr̥utāshītimen (58ven shlok dvārā) kahā hai ki :
‘‘[shlokārtha : ] jahān̐ (jis tattvamen) jvar, janma aur jarākī vedanā nahīn hai,
mr̥utyu nahīn hai, gati yā āgati nahīn hai, us tattvakā ati nirmal chittavāle puruṣh, sharīramen
sthit hone par bhī, guṇamen baṛe aise guruke charaṇakamalakī sevāke prasādase anubhav
karate hain
.’’
aur (is 180vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain ) :
[shlokārtha : ] anupam guṇonse alaṅkr̥ut aur nirvikalpa aise jis brahmamen
(ātmatattvamen ) indriyoṅkā ati vividh aur viṣham vartan kiñchit bhī nahīn hī hai, tathā
sansārake mūlabhūt anya (moh
- vismayādi ) sansārīguṇasamūh nahīn hī hain, us brahmamen sadā
nijasukhamay ek nirvāṇ prakāshamān hai .300.
brahmaṇi nityan brahma bhavatīti .
tathā chokta mamr̥utāshītau
(mālinī)
‘‘jvarajananajarāṇān vedanā yatra nāsti
paribhavati na mr̥utyurnāgatirno gatirvā
.
tadativishadachittairlabhyate‘ṅge‘pi tattvan
guṇagurugurupādāmbhojasevāprasādāt
..’’
tathā hi
(mandākrāntā)
yasmin brahmaṇyanupamaguṇālaṅkr̥ute nirvikalpe-
‘kṣhānāmuchchairvividhaviṣhaman vartanan naiv kiñchit
.
naivānye vā bhaviguṇagaṇāḥ sansr̥utermūlabhūtāḥ
tasminnityan nijasukhamayan bhāti nirvāṇamekam
..300..
moh, vismay ādi doṣh sansāriyoṅke guṇ hainki jo sansārake kāraṇabhūt hain .

Page 362 of 388
PDF/HTML Page 389 of 415
single page version

gāthā : 181 anvayārtha :[na api karma nokarma ] jahān̐ karma aur
nokarma nahīn hai, [na api chintā ] chintā nahīn hai, [na ev ārtaraudre ] ārta aur raudra
dhyān nahīn hain, [na api dharmashukladhyāne ] dharma aur shukla dhyān nahīn hain, [tatra ev
cha nirvāṇam bhavati ]
vahīn nirvāṇ hai (arthāt karmādirahit paramatattvamen hī nirvāṇ hai )
.
ṭīkā :yah, sarva karmonse vimukta (rahit) tathā shubh, ashubh aur shuddha
dhyān tathā dhyeyake vikalponse vimukta paramatattvake svarūpakā kathan hai .
(paramatattva) sadā nirañjan honeke kāraṇ (use) āṭh dravyakarma nahīn hain; tīnon
kāl nirupādhisvarūpavālā honeke kāraṇ (use) pān̐ch nokarma nahīn hai; man rahit
honeke kāraṇ chintā nahīn hai; audayikādi vibhāvabhāvoṅkā abhāv honeke kāraṇ ārta
aur raudra dhyān nahīn hain; dharmadhyān aur shukladhyānake yogya charam sharīrakā abhāv
honeke kāraṇ ve do dhyān nahīn hain
. vahīn mahā ānanda hai .
[ab is 181vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain : ]
ṇavi kamman ṇokamman ṇavi chintā ṇev aṭṭaruddāṇi .
ṇavi dhammasukkajhāṇe tatthev ya hoi ṇivvāṇan ..181..
nāpi karma nokarma nāpi chintā naivārtaraudre .
nāpi dharmashukladhyāne tatraiv cha bhavati nirvāṇam ..181..
sakalakarmavinirmukta shubhāshubhashuddhadhyānadhyeyavikalpavinirmukta paramatattvasvarūpākhyānametat .
sadā nirañjanatvānna dravyakarmāṣhṭakan, trikālanirupādhisvarūpatvānna nokarmapañchakan cha,
amanaskatvānna chintā, audayikādivibhāvabhāvānāmabhāvādārtaraudradhyāne na staḥ, dharma-
shukladhyānayogyacharamasharīrābhāvāttaddvitayamapi na bhavati
. tatraiv cha mahānand iti .
re karma nahin nokarma, chintā, ārtaraudra jahān̐ nahīn .
hai dharma - shukla sudhyān nahin, nirvāṇ jāno re vahīn ..181..

Page 363 of 388
PDF/HTML Page 390 of 415
single page version

[shlokārtha : ] jo nirvāṇamen sthit hai, jisane pāparūpī andhakārake samūhakā
nāsh kiyā hai aur jo vishuddha hai, usamen (us paramabrahmamen ) asheṣh (samasta) karma nahīn
hai tathā ve chār dhyān nahīn hain . us siddharūp bhagavān gnānapuñj paramabrahmamen koī aisī mukti
hai ki jo vachan aur manase dūr hai .301.
gāthā : 182 anvayārtha :[kevalagnānan ] (siddha bhagavānako) kevalagnān,
[kevaladr̥uṣhṭiḥ ] kevaladarshan, [kevalasaukhyan cha ] kevalasukh, [kevalan vīryam ]
kevalavīrya, [amūrtatvam ] amūrtatva, [astitvan ] astitva aur [sapradeshatvam ]
sapradeshatva [vidyate ] hote hain
.
ṭīkā :yah, bhagavān siddhake svabhāvaguṇoṅke svarūpakā kathan hai .
niravasheṣharūpase antarmukhākār (sarvathā antarmukh jisakā svarūp hai aise),
svātmāshrit nishchay - paramashukladhyānake balase gnānāvaraṇādi āṭh prakārake karmoṅkā vilay
(mandākrāntā)
nirvāṇasthe prahataduritadhvāntasaṅghe vishuddhe
karmāsheṣhan na cha na cha punardhyānakan tachchatuṣhkam
.
tasminsiddhe bhagavati parambrahmaṇi gnānapuñje
kāchinmukti rbhavati vachasān mānasānān cha dūram
..301..
vijjadi kevalaṇāṇan kevalasokkhan cha kevalan viriyan .
kevaladiṭṭhi amuttan atthittan sappadesattan ..182..
vidyate kevalagnānan kevalasaukhyan cha kevalan vīryam .
kevaldraṣhṭiramūrtatvamastitvan sapradeshatvam ..182..
bhagavataḥ siddhasya svabhāvaguṇasvarūpākhyānametat .
niravasheṣheṇāntarmukhākārasvātmāshrayanishchayaparamashukladhyānabalen gnānāvaraṇādyaṣhṭavidh-
dr̥ug-gnān keval, saukhya keval aur keval vīryatā .
hote unhen sapradeshatā, astitva, mūrtivihīnatā ..182..

Page 364 of 388
PDF/HTML Page 391 of 415
single page version

hone par, us kāraṇase bhagavān siddhaparameṣhṭhīko kevalagnān, kevaladarshan, kevalavīrya,
kevalasukh, amūrtatva, astitva, sapradeshatva ādi svabhāvaguṇ hote hain
.
[ab is 182vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain : ]
[shlokārtha : ] bandhake chhedanake kāraṇ, bhagavān tathā nityashuddha aise us prasiddha
siddhamen (siddhaparameṣhṭhīmen ) sadā atyantarūpase yah kevalagnān hotā hai, samagra jisakā
viṣhay hai aisā sākṣhāt darshan hotā hai, ātyantik saukhya hotā hai tathā shuddhashuddha aisā
vīryādik anya guṇarūpī maṇiyoṅkā samūh hotā hai .302.
gāthā : 183 anvayārtha :[nirvāṇam ev siddhāḥ ] nirvāṇ hī siddha hain aur
[siddhāḥ nirvāṇam ] siddha vah nirvāṇ hai [iti samuddiṣhṭāḥ ] aisā (shāstramen ) kahā hai .
karmavilaye jāte tato bhagavataḥ siddhaparameṣhṭhinaḥ kevalagnānakevaladarshanakevalavīrya-
kevalasaukhyāmūrtatvāstitvasapradeshatvādisvabhāvaguṇā bhavanti iti
.
(mandākrāntā)
bandhachchhedādbhagavati punarnityashuddhe prasiddhe
tasminsiddhe bhavati nitarān kevalagnānametat
.
draṣhṭiḥ sākṣhādakhilaviṣhayā saukhyamātyantikan cha
shaktyādyanyadguṇamaṇigaṇan shuddhashuddhashcha nityam ..302..
ṇivvāṇamev siddhā siddhā ṇivvāṇamidi samuddiṭṭhā .
kammavimukko appā gachchhai loyaggapajjantan ..183..
nirvāṇamev siddhāḥ siddhā nirvāṇamiti samuddiṣhṭāḥ .
karmavimukta ātmā gachchhati lokāgraparyantam ..183..
ātyantik = sarvashreṣhṭha; atyanta .
nirvāṇ hī to siddha hai, hai siddha hī nirvāṇ re .
ho karmase pravimukta ātmā pahun̐chatā lokānta re ..183..

Page 365 of 388
PDF/HTML Page 392 of 415
single page version

[karmavimuktaḥ ātmā ] karmase vimukta ātmā [lokāgraparyantam ] lokāgra paryant [gachchhati ]
jātā hai
.
ṭīkā :yah, siddhi aur siddhake ekatvake pratipādan sambandhamen hai .
nirvāṇ shabdake yahān̐ do artha hain . kisaprakār ? ‘nirvāṇ hī siddha hain’ aisā
(shāstrakā) vachan honese . siddha siddhakṣhetramen rahate hain aisā vyavahār hai, nishchayase to bhagavanta
nij svarūpamen rahate hain; us kāraṇase ‘nirvāṇ hī siddha hain aur siddha vah nirvāṇ hai’ aise
isaprakār dvārā nirvāṇashabdakā aur siddhashabdakā ekatva saphal huā
.
tathā, jo koī āsannabhavya jīv paramaguruke prasād dvārā prāpta paramabhāvakī bhāvanā
dvārā sakal karmakalaṅkarūpī kīchaṛase vimukta hotā hain, vah paramātmā hokar lokāgra paryant
jātā hai
.
[ab is 183vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain : ]
[shlokārtha : ] jinasammat muktimen aur mukta jīvamen ham kahīn bhī yuktise yā
āgamase bhed nahīn jānate . tathā, is lokamen yadi koī bhavya jīv sarva karmako nirmūl
siddhisiddhayorekatvapratipādanaparāyaṇametat .
nirvāṇashabdo‘tra dviṣhṭho bhavati . kathamiti chet, nirvāṇamev siddhā iti vachanāt .
siddhāḥ siddhakṣhetre tiṣhṭhantīti vyavahāraḥ, nishchayato bhagavantaḥ svasvarūpe tiṣhṭhanti . tato
hetornirvāṇamev siddhāḥ siddhā nirvāṇam ityanen krameṇ nirvāṇashabdasiddhashabdayorekatvan saphalan
jātam
. api cha yaḥ kashchidāsannabhavyajīvaḥ paramaguruprasādāsāditaparamabhāvabhāvanayā
sakalakarmakalaṅkapaṅkavimukta : sa paramātmā bhūtvā lokāgraparyantan gachchhatīti .
(mālinī)
ath jinamatamuktermukta jīvasya bhedan
kvachidapi na cha vidmo yukti tashchāgamāchcha
.
yadi punarih bhavyaḥ karma nirmūlya sarvan
sa bhavati paramashrīkāminīkāmarūpaḥ
..303..

Page 366 of 388
PDF/HTML Page 393 of 415
single page version

karatā hai, to vah paramashrīrūpī (muktilakṣhmīrūpī ) kāminīkā vallabh hotā hai .303.
gāthā : 184 anvayārtha :[yāvat dharmāstikaḥ ] jahān̐ tak dharmāstikāy
hai vahān̐ tak [jīvānān pudgalānān ] jīvoṅkā aur pudgaloṅkā [gamanan ] gaman
[jānīhi ] jān; [dharmāstikāyābhāve ] dharmāstikāyake abhāvamen [tasmāt parataḥ ]
usase āge [na gachchhanti ] ve nahīn jāte
.
ṭīkā :yahān̐, siddhakṣhetrase ū par jīv - pudgaloṅke gamanakā niṣhedh kiyā hai .
jīvoṅkī svabhāvakriyā siddhigaman (siddhakṣhetramen gaman) hai aur vibhāvakriyā
(anya bhavamen jāte samay) chhah dishāmen gaman hai; pudgaloṅkī svabhāvakriyā paramāṇukī
gati hai aur vibhāvakriyā
dvi - aṇukādi skandhoṅkī gati hai . isaliye inakī
(jīvapudgaloṅkī) gatikriyā trilokake shikharase ū par nahīn hai, kyoṅki āge gatihetu
(gatike nimittabhūt) dharmāstikāyakā abhāv hai; jisaprakār jalake abhāvamen machhaliyoṅkī
gatikriyā nahīn hotī usīprakār
. isīse, jahān̐ tak dharmāstikāy hai us kṣhetra tak
jīvāṇ puggalāṇan gamaṇan jāṇehi jāv dhammatthī .
dhammatthikāyabhāve tatto parado ṇa gachchhanti ..184..
jīvānān pudgalānān gamanan jānīhi yāvaddharmāstikaḥ .
dharmāstikāyābhāve tasmātparato na gachchhanti ..184..
atra siddhakṣhetrādupari jīvapudgalānān gamanan niṣhiddham .
jīvānān svabhāvakriyā siddhigamanan, vibhāvakriyā ṣhaṭakāpakramayukta tvam; pudgalānān
svabhāvakriyā paramāṇugatiḥ, vibhāvakriyā vdyaṇukādiskandhagatiḥ . ato‘mīṣhān trilok-
shikharādupari gatikriyā nāsti, parato gatihetordharmāstikāyābhāvāt; yathā jalābhāve matsyānān
dviaṇukādi skandha = do paramāṇuonse lekar ananta paramāṇuoṅke bane hue skandha .
jāno vahīn tak jīv-pudgalagati, jahān̐ dharmāsti hai .
dharmāstikāy-abhāvamen āge gamanakī nāsti hai ..184..

Page 367 of 388
PDF/HTML Page 394 of 415
single page version

svabhāvagatikriyā aur vibhāvagatikriyārūpase pariṇat jīv - pudgaloṅkī gati hotī hai .
[ab is 184 vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain : ]
[shlokārtha : ] gatihetuke abhāvake kāraṇ, sadā (arthāt kadāpi ) trilokake
shikharase ū par jīv aur pudgal donoṅkā gaman nahīn hī hotā . 304 .
gāthā : 185 anvayārtha :[niyamaḥ ] niyam aur [niyamasya phalan ]
niyamakā phal [pravachanasya bhaktyā ] pravachanakī bhaktise [nirdiṣhṭam ] darshāye gaye . [yadi ]
yadi (usamen kuchh ) [pūrvāparavirodhaḥ ] pūrvāpar (āgepīchhe ) virodh ho to [samayagnāḥ ]
samayagna (āgamake gnātā ) [apanīy ] use dūr karake [pūrayantu ] pūrti karanā
.
ṭīkā :yah, shāstrake ādimen liye gaye niyamashabdakā tathā usake phalakā
upasanhār hai .
gatikriyā nāsti . at ev yāvaddharmāstikāyastiṣhṭhati tatkṣhetraparyantan svabhāvavibhāv-
gatikriyāpariṇatānān jīvapudgalānān gatiriti .
(anuṣhṭubh)
trilokashikharādūrdhvan jīvapudgalayordvayoḥ .
naivāsti gamanan nityan gatihetorabhāvataḥ ..304..
ṇiyaman ṇiyamassa phalan ṇiddiṭṭhan pavayaṇassa bhattīe .
puvvāvaravirodho jadi avaṇīy pūrayantu samayaṇhā ..185..
niyamo niyamasya phalan nirdiṣhṭan pravachanasya bhaktyā .
pūrvāparavirodho yadyapanīy pūrayantu samayagnāḥ ..185..
shāstrādau gr̥uhītasya niyamashabdasya tatphalasya chopasanhāro‘yam .
jinadev-pravachan-bhaktibalase niyam, tatphalamen kahe .
yadi ho kahīn, samayagna pūrvāpar virodh sudhāriye ..185..

Page 368 of 388
PDF/HTML Page 395 of 415
single page version

pratham to, niyam shuddharatnatrayake vyākhyānasvarūpamen pratipādit kiyā gayā;
usakā phal param nirvāṇake rūpamen pratipādit kiyā gayā . yah sab kavitvake
abhimānase nahīn kintu pravachanakī bhaktise pratipādit kiyā gayā hai . yadi (usamen
kuchh ) pūrvāpar doṣh ho to samayagna paramakavīshvar doṣhātmak padakā lop karake uttam
pad karanā
.
[ab is 185vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok
kahate hain : ]
[shlokārtha : ] muktikā kāraṇ honese niyamasār tathā usakā phal uttam
puruṣhoṅke hr̥udayakamalamen jayavanta hai . pravachanakī bhaktise sūtrakārane jo kiyā hai (arthāt
shrīmadbhagavatkundakundāchāryadevane jo yah niyamasārakī rachanā kī hai ), vah vāstavamen
samasta bhavyasamūhako nirvāṇakā mārga hai
.305.
niyamastāvachchhuddharatnatrayavyākhyānasvarūpeṇ pratipāditaḥ . tatphalan paramanirvāṇ-
miti pratipāditam . na kavitvadarpāt pravachanabhaktyā pratipāditametat sarvamiti yāvat .
yadyapi pūrvāparadoṣho vidyate chettaddoṣhātmakan luptvā paramakavīshvarāssamayavidashchottaman padan
kurvantviti
.
(mālinī)
jayati niyamasārastatphalan chottamānān
hr̥udayasarasijāte nirvr̥uteḥ kāraṇatvāt
.
pravachanakr̥utabhaktyā sūtrakr̥udbhiḥ kr̥uto yaḥ
sa khalu nikhilabhavyashreṇinirvāṇamārgaḥ
..305..
īsābhāveṇ puṇo keī ṇindanti sundaran maggan .
tesin vayaṇan sochchā‘bhattin mā kuṇah jiṇamagge ..186..
jo koi sundar mārgakī nindā kare mātsaryamen .
sunakar vachan usake abhakti na kījiye jinamārgamen ..186..

Page 369 of 388
PDF/HTML Page 396 of 415
single page version

gāthā : 186 anvayārtha :[punaḥ ] parantu [īrṣhābhāven ] īrṣhābhāvase
[kechit ] koī log [sundaran mārgam ] sundar mārgako [nindanti ] nindate hain [teṣhān
vachanan ]
unake vachan [shrutvā ] sunakar [jinamārge ] jinamārgake prati [abhaktin ]
abhakti [mā kurudhvam ] nahīn karanā
.
ṭīkā :yahān̐ bhavyako shikṣhā dī hai .
koī mandabuddhi trikāl - nirāvaraṇ, nitya ānanda jisakā ek lakṣhaṇ hai aise
nirvikalpa nijakāraṇaparamātmatattvake samyak - shraddhān - gnān - anuṣhṭhānarūp shuddharatnatrayase
pratipakṣha mithyātvakarmodayake sāmarthya dvārā mithyādarshan - gnān - chāritraparāyaṇ vartate hue
īrṣhābhāvase arthāt matsarayukta pariṇāmase sundaramārgakopāpakriyāse nivr̥utti jisakā
lakṣhaṇ hai aise bhedopachār - ratnatrayātmak tathā abhedopachār - ratnatrayātmak sarvagnavītarāgake
mārgakonindate hain, un svarūpavikal (svarūpaprāpti rahit ) jīvoṅke kuhetu -
kudr̥uṣhṭāntayukta kutarkavachan sunakar jineshvarapraṇīt shuddharatnatrayamārgake prati, he bhavya !
abhakti nahīn karanā, parantu bhakti kartavya hai
.
[ab is 186 vīn gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj do
shlok kahate hain : ]
īrṣhābhāven punaḥ kechinnindanti sundaran mārgam .
teṣhān vachanan shrutvā abhaktin mā kurudhvan jinamārge ..186..
ih hi bhavyasya shikṣhaṇamukta m .
kechan mandabuddhayaḥ trikālanirāvaraṇanityānandaikalakṣhaṇanirvikalpakanijakāraṇaparamātma-
tattvasamyakshraddhānaparignānānuṣhṭhānarūpashuddharatnatrayapratipakṣhamithyātvakarmodayasāmarthyen mithyā-
darshanagnānachāritraparāyaṇāḥ īrṣhyābhāven samatsarapariṇāmen sundaran mārgan sarvagnavītarāgasya mārgan
pāpakriyānivr̥uttilakṣhaṇan bhedopachāraratnatrayātmakamabhedopachāraratnatrayātmakan kechinnindanti, teṣhān
svarūpavikalānān kuhetu
draṣhṭāntasamanvitan kutarkavachanan shrutvā hyabhaktin jineshvarapraṇītashuddha-
ratnatrayamārge he bhavya mā kuruṣhva, punarbhakti : kartavyeti .

Page 370 of 388
PDF/HTML Page 397 of 415
single page version

[shlokārtha :] dehasamūharūpī vr̥ukṣhapaṅktise jo bhayaṅkar hai, jisamen duḥkh-
paramparārūpī jaṅgalī pashu (basate ) hain, ati karāl kālarūpī agni jahān̐ sabakā
bhakṣhaṇ karatī hai, jisamen buddhirūpī jal (?) sūkhatā hai aur jo darshanamohayukta
jīvoṅko anek kunayarūpī mārgoṅke kāraṇ atyanta
×
durgam hai, us sansār-aṭavīrūpī
vikaṭ sthalamen jain darshan ek hī sharaṇ hai .306.
tathā
[shlokārtha :] jin prabhukā gnānasharīr sadā lokālokakā niketan hai
(arthāt jin nemināthaprabhuke gnānamen lokālok sadā samāte haingnāt hote hain ), un
shrī nemināth tīrtheshvarakāki jinhonne shaṅkhakī dhvanise sārī pr̥ithvīko kampā diyā thā
unakāstavan karaneke liye tīn lokamen kaun manuṣhya yā dev samartha hain ? (tathāpi)
unakā stavan karanekā ekamātra kāraṇ jinake prati ati utsuk bhakti hai aisā main
jānatā hūn̐
.307.
(shārdūlavikrīḍit)
dehavyūhamahījarājibhayade duḥkhāvalīshvāpade
vishvāshātikarālakāladahane shuṣhyanmanīyāvane
.
nānādurṇayamārgadurgamatame draṅmohinān dehinān
jainan darshanamekamev sharaṇan janmāṭavīsaṅkaṭe ..306..
tathā hi
(shārdūlavikrīḍit)
lokālokaniketanan vapurado gnānan cha yasya prabho-
stan shaṅkhadhvanikampitākhilabhuvan shrīnemitīrtheshvaram
.
stotun ke bhuvanatraye‘pi manujāḥ shaktāḥ surā vā punaḥ
jāne tatstavanaikakāraṇamahan bhakti rjine‘tyutsukā
..307..
yahān̐ kuchh ashuddhi ho aisā lagatā hai .
× durgam = jise kaṭhināīse lān̐ghā jā sake aisā; dustar . (sansār-aṭavīmen anek kunayarūpī mārgommense satya
mārga ḍhūn̐rḥ lenā mithyādr̥uṣhṭiyoṅko atyanta kaṭhin hai aur isaliye sansār-aṭavī atyanta dustar hai .)

Page 371 of 388
PDF/HTML Page 398 of 415
single page version

gāthā : 187 anvayārtha :[pūrvāparadoṣhanirmuktam ] pūrvāpar doṣh rahit
[jinopadeshan ] jinopadeshako [gnātvā ] jānakar [mayā ] mainne [nijabhāvanānimittan ]
nijabhāvanānimittase [niyamasāranāmashrutam ] niyamasār nāmakā shāstra [kr̥utam ] kiyā hai
.
ṭīkā :yah, shāstrake nāmakathan dvārā shāstrake upasanhār sambandhī kathan hai .
yahān̐ āchāryashrī (shrīmadbhagavatkundakundāchāryadev ) prārambha kiye hue kāryake
antako prāpta karanese atyanta kr̥utārthatākoe pākar kahate hain ki saiṅkaṛon param
adhyātmashāstrommen kushal aise mainne nijabhāvanānimittaseashubhavañchanārtha niyamasār nāmak
shāstra kiyā hai . kyā karake (yah shāstra kiyā hai) ? pratham ×avañchak param guruke
prasādase jānakar . kyā jānakar ? jinopadeshako arthāt vītarāg - sarvagnake mukhāravindase
nikale hue param upadeshako . kaisā hai vah upadesh ? pūrvāpar doṣh rahit hai arthāt
pūrvāpar doṣhake hetubhūt sakal moharāgadveṣhake abhāvake kāraṇ jo āpta hain unake mukhase
nikalā honese nirdoṣh hai
.
ṇiyabhāvaṇāṇimittan mae kadan ṇiyamasāraṇāmasudan .
ṇachchā jiṇovadesan puvvāvaradosaṇimmukkan ..187..
nijabhāvanānimittan mayā kr̥utan niyamasāranāmashrutam .
gnātvā jinopadeshan pūrvāparadoṣhanirmukta m ..187..
shāstranāmadheyakathanadvāreṇ shāstropasanhāropanyāso‘yam .
atrāchāryāḥ prārabdhasyāntagamanatvāt nitarān kr̥utārthatān pariprāpya nijabhāvanānimitta-
mashubhavañchanārthan niyamasārābhidhānan shrutan paramādhyātmashāstrashatakushalen mayā kr̥utam . kin kr̥utvā ?
pūrvan gnātvā avañchakaparamaguruprasāden buddhveti . kam ? jinopadeshan vītarāgasarvagna-
mukhāravindavinirgataparamopadesham . tan punaḥ kimvishiṣhṭam ? pūrvāparadoṣhanirmuktan pūrvāparadoṣh-
hetubhūtasakalamoharāgadveṣhābhāvādāptamukhavinirgatatvānnirdoṣhamiti .
× avañchak = ṭhagen nahīn aise; niṣhkapaṭ; saral; r̥uju .
sab doṣh pūrvāpar rahit upadesh shrī jinadevakā .
main jān, apanī bhāvanā hit niyamasār sushrut rachā ..187..

Page 372 of 388
PDF/HTML Page 399 of 415
single page version

aur (is shāstrake tātparya sambandhī aisā samajhanā ki ), jo (niyamasārashāstra)
vāstavamen samasta āgamake arthasamūhakā pratipādan karanemen samartha hai, jisane niyam - shabdase
vishuddha mokṣhamārga samyak prakārase darshāyā hai, jo shobhit pañchāstikāy sahit hai (arthāt
jisamen pān̐ch astikāyakā varṇan kiyā gayā hai ), jisamen pañchāchāraprapañchakā sañchay kiyā
gayā hai (arthāt jisamen gnānāchār, darshanāchār, chāritrāchār, tapāchār aur vīryāchārarūp pān̐ch
prakārake āchārakā kathan kiyā gayā hai ), jo chhah dravyonse vichitra hai (arthāt jo chhah
dravyoṅke nirūpaṇase vividh prakārakā
sundar hai ), sāt tattva aur nav padārtha jisamen
samāye hue hain, jo pān̐ch bhāvarūp vistārake pratipādanamen parāyaṇ hai, jo nishchay - pratikramaṇ,
nishchay - pratyākhyān, nishchay - prāyashchitta, param - ālochanā, niyam, vyutsarga ādi sakal
paramārtha kriyākāṇḍake āḍambarase samr̥uddha hai (arthāt jisamen paramārtha kriyāoṅkā puṣhkal
nirūpaṇ hai ) aur jo tīn upayogonse susampanna hai (arthāt jisamen ashubh, shubh aur
shuddha upayogakā puṣhkal kathan hai )
aise is parameshvar shāstrakā vāstavamen do prakārakā
tātparya hai : sūtratātparya aur shāstratātparya . sūtratātparya to padyakathanase pratyek sūtramen
(padya dvārā pratyek gāthāke antamen ) pratipādit kiyā gayā hai . aur shāstratātparya yah
nimnānusār ṭīkā dvārā pratipādit kiyā jātā hai : yah (niyamasār shāstra ) 1bhāgavat
shāstra hai . jo (shāstra ) nirvāṇasundarīse utpanna honevāle, paramavītarāgātmak, 2nirābādh,
nirantar aur 3anaṅg paramānandakā denevālā hai, jo 4niratishay, nityashuddha, nirañjan nij
kāraṇaparamātmākī bhāvanākā kāraṇ hai, jo samasta nayoṅke samūhase shobhit hai, jo pañcham
kiñcha asya khalu nikhilāgamārthasārthapratipādanasamarthasya niyamashabdasansūchit-
vishuddhamokṣhamārgasya añchitapañchāstikāyaparisanāthasya sañchitapañchāchāraprapañchasya ṣhaḍdravyavichitrasya
saptatattvanavapadārthagarbhīkr̥utasya pañchabhāvaprapañchapratipādanaparāyaṇasya nishchayapratikramaṇapratyākhyān-
prāyashchittaparamālochanāniyamavyutsargaprabhr̥utisakalaparamārthakriyākāṇḍāḍambarasamr̥uddhasya upayog-
trayavishālasya parameshvarasya shāstrasya dvividhan kil tātparyan, sūtratātparyan shāstratātparyan cheti
.
1bhāgavat = bhagavānakā; daivī; pavitra .
2nirābādh = bādhā rahit; nirvighna .
3anaṅg = asharīrī; ātmik; atīndriy .
4niratishay = jisase koī barḥakar nahīn hai aise; anuttam; shreṣhṭha; advitīy .

Page 373 of 388
PDF/HTML Page 400 of 415
single page version

gatike hetubhūt hai aur jo pān̐ch indriyoṅke phai lāv rahit dehamātra - parigrahadhārīse (nirgrantha
munivarase ) rachit haiaise is bhāgavat shāstrako jo nishchayanay aur vyavahāranayake
avirodhase jānate hain, ve mahāpuruṣhsamasta adhyātmashāstroṅke 1hr̥udayako jānanevāle aur
paramānandarūp vītarāg sukhake abhilāṣhībāhya-abhyantar chauvīs parigrahoṅke prapañchako
parityāg kar, trikālnirupādhi svarūpamen līn nij kāraṇaparamātmāke svarūpake shraddhān -
gnān - ācharaṇātmak bhedopachār - kalpanāse nirapekṣha aise 2svastha ratnatrayamen parāyaṇ vartate hue,
shabdabrahmake phalarūp shāshvat sukhake bhoktā hote hain .
[ab is niyamasār - paramāgamakī tātparyavr̥utti nāmak ṭīkākī pūrṇāhuti karate hue
ṭīkākār munirāj shrī padmaprabhamaladhāridev chār shlok kahate hain : ]
[shlokārtha : ] sukavijanarūpī kamaloṅko ānanda denevāle (vikasit
sūtratātparyan padyopanyāsen pratisūtramev pratipāditam, shāstratātparyan tvidamupadarshanen . bhāgavatan
shāstramidan nirvāṇasundarīsamudbhavaparamavītarāgātmakanirvyābādhanirantarānaṅgaparamānandapradan nirati-
shayanityashuddhanirañjananijakāraṇaparamātmabhāvanākāraṇan samastanayanichayāñchitan pañchamagati-
hetubhūtan pañchendriyaprasaravarjitagātramātraparigraheṇ nirmitamidan ye khalu nishchayavyavahāranayayoravirodhen
jānanti te khalu mahāntaḥ samastādhyātmashāstrahr̥udayavedinaḥ paramānandavītarāgasukhābhilāṣhiṇaḥ
parityakta bāhyābhyantarachaturvinshatiparigrahaprapañchāḥ trikālanirupādhisvarūpaniratanijakāraṇ-
paramātmasvarūpashraddhānaparignānācharaṇātmakabhedopachārakalpanānirapekṣhasvastharatnatrayaparāyaṇāḥ santaḥ
shabdabrahmaphalasya shāshvatasukhasya bhoktāro bhavantīti
.
(mālinī)
sukavijanapayojānandimitreṇ shastan
lalitapadanikāyairnirmitan shāstrametat
.
nijamanasi vidhatte yo vishuddhātmakāṅkṣhī
sa bhavati paramashrīkāminīkāmarūpaḥ
..308..
1-hr̥uday = hārda; rahasya; marma . (is bhāgavat shāstrako jo samyak prakārase jānate hain, ve samasta
adhyātmashāstroṅke hārdake gnātā hain .)
2-svastha = nijātmasthit . (nijātmasthit shuddharatnatray bhedopachārkalpanāse nirapekṣha hai .)