❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈ ❈
om
bhagavān śrī kundakundācāryadevake sambandhameṁ
ullekh
✽
vandyo vibhurbhbhuvi na kai rih kauṇḍakundaḥ
ku nda-prabhā-praṇayi-kīrti-vibhūṣitāśaḥ .
ku nda-prabhā-praṇayi-kīrti-vibhūṣitāśaḥ .
yaścāru-cāraṇ-karāmbujacañcarīk -
ścakre śrutasya bharate prayataḥ pratiṣṭhām ..
ścakre śrutasya bharate prayataḥ pratiṣṭhām ..
[candragiri parvatakā śilālekh ]
artha : — kundapuṣpakī prabhā dhāraṇ karanevālī jinakī kīrti dvārā diśāen̐
vibhūṣit huī haiṁ, jo cāraṇoṁke — cāraṇar̥ddhidhārī mahāmuniyoṁke — sundar
hastakamaloṁke bhramar the aur jin pavitrātmāne bharatakṣetrameṁ śrutakī pratiṣṭhā kī hai,
ve vibhu kundakunda is pr̥thvī par kisase vandya nahīṁ haiṁ ?
ve vibhu kundakunda is pr̥thvī par kisase vandya nahīṁ haiṁ ?
✽
........koṇḍaku ndo yatīndraḥ ..
rajobhiraspr̥ṣṭatamatvamanta-
rbāhyepi saṁvyañjayituṁ yatīśaḥ .
rbāhyepi saṁvyañjayituṁ yatīśaḥ .
rajaḥpadaṁ bhūmitalaṁ vihāy
cacār manye caturaṅgulaṁ saḥ ..
cacār manye caturaṅgulaṁ saḥ ..
[viṁdhyagiri – śilālekh ]
❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈❈