kahānajainashāstramālā ]jīv adhikār[ 5 -mahatimahāvīrābhidhānaiḥ sanāthaḥ parameshvaro mahādevādhidevaḥ pashchimatīrthanāthaḥ tribhuvanasacharāchar- dravyaguṇaparyāyaikasamayaparichchhittisamarthasakalavimalakevalagnānadarshanābhyān yukto yastan praṇamya vakṣhyāmi kathayāmītyarthaḥ . kam? niyamasāram . niyamashabdastāvat samyagdarshanagnānachāritreṣhu vartate, niyamasār ityanen shuddharatnatrayasvarūpamukta m . kimvishiṣhṭam ? kevalishrutakevali- bhaṇitan — kevalinaḥ sakalapratyakṣhagnānadharāḥ, shrutakevalinaḥ sakaladravyashrutadharāstaiḥ kevalibhiḥ shrutakevalibhishcha bhaṇitan — sakalabhavyanikurambahitakaran niyamasārābhidhānan paramāgaman vakṣhyāmīti vishiṣhṭeṣhṭadevatāstavanānantaran sūtrakr̥utā pūrvasūriṇā shrīkundakundāchāryadevaguruṇā pratignātam . iti sarvapadānān tātparyamukta m .
tribhuvanajanapūjyaḥ pūrṇabodhaikarājyaḥ .
samavasr̥utinivāsaḥ kevalashrīnivāsaḥ ..8..
yukta hain, jo parameshvar hain, mahādevādhidev hain, antim tīrthanāth hain, jo tīn bhuvanake sacharāchar, dravya - guṇ - paryāyoṅko ek samayamen jānane-dekhanemen samartha aise sakalavimal ( – sarvathā nirmal) kevalagnānadarshanase sanyukta hain unhen — praṇām karake kahatā hūn̐ . kyā kahatā hūn̐ ? ‘niyamasār’ kahatā hūn̐ . ‘niyam’ shabda, pratham to, samyagdarshanagnānachāritrake liye hai . ‘niyamasār’ (‘niyamakā sār’) aisā kahakar shuddha ratnatrayakā svarūp kahā hai . kaisā hai vah ? kevaliyon tathā shrutakevaliyonne kahā huā hai . ‘kevalī’ ve sakalapratyakṣha gnānake dhāraṇ karanevāle aur ‘shrutakevalī’ ve sakal dravyashrutake dhāraṇ karanevāle; aise kevaliyon tathā shrutakevaliyonne kahā huā, sakal bhavyasamūhako hitakar, ‘niyamasār’ nāmakā paramāgam main kahatā hūn̐ . isaprakār, vishiṣhṭa iṣhṭadevatākā stavan karake, phi ra sūtrakār pūrvāchārya shrī kundakundāchāryadevagurune pratignā kī . — isaprakār sarva padoṅkā tātparya kahā gayā .
[ab pahalī gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shrī padmaprabhamaladhāridev shlok kahate hai :]
[shloekārtha : — ] shuddhabhāv dvārā ✽mārakā (kāmakā) jinhonne nāsh kiyā hai, tīn
✽ mār = (1) kāmadev; (2) hinsā; (3) maraṇ .