Niyamsar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


Page 5 of 388
PDF/HTML Page 32 of 415

 

shla

kahānajainashāstramālā ]jīv adhikār[ 5 -mahatimahāvīrābhidhānaiḥ sanāthaḥ parameshvaro mahādevādhidevaḥ pashchimatīrthanāthaḥ tribhuvanasacharāchar- dravyaguṇaparyāyaikasamayaparichchhittisamarthasakalavimalakevalagnānadarshanābhyān yukto yastan praṇamya vakṣhyāmi kathayāmītyarthaḥ . kam? niyamasāram . niyamashabdastāvat samyagdarshanagnānachāritreṣhu vartate, niyamasār ityanen shuddharatnatrayasvarūpamukta m . kimvishiṣhṭam ? kevalishrutakevali- bhaṇitankevalinaḥ sakalapratyakṣhagnānadharāḥ, shrutakevalinaḥ sakaladravyashrutadharāstaiḥ kevalibhiḥ shrutakevalibhishcha bhaṇitansakalabhavyanikurambahitakaran niyamasārābhidhānan paramāgaman vakṣhyāmīti vishiṣhṭeṣhṭadevatāstavanānantaran sūtrakr̥utā pūrvasūriṇā shrīkundakundāchāryadevaguruṇā pratignātam . iti sarvapadānān tātparyamukta m .

(mālinī)
jayati jagati vīraḥ shuddhabhāvāstamāraḥ
tribhuvanajanapūjyaḥ pūrṇabodhaikarājyaḥ
.
natadivijasamājaḥ prāstajanmadrubījaḥ
samavasr̥utinivāsaḥ kevalashrīnivāsaḥ
..8..

yukta hain, jo parameshvar hain, mahādevādhidev hain, antim tīrthanāth hain, jo tīn bhuvanake sacharāchar, dravya - guṇ - paryāyoṅko ek samayamen jānane-dekhanemen samartha aise sakalavimal (sarvathā nirmal) kevalagnānadarshanase sanyukta hain unhenpraṇām karake kahatā hūn̐ . kyā kahatā hūn̐ ? ‘niyamasār’ kahatā hūn̐ . ‘niyam’ shabda, pratham to, samyagdarshanagnānachāritrake liye hai . ‘niyamasār’ (‘niyamakā sār’) aisā kahakar shuddha ratnatrayakā svarūp kahā hai . kaisā hai vah ? kevaliyon tathā shrutakevaliyonne kahā huā hai . ‘kevalī’ ve sakalapratyakṣha gnānake dhāraṇ karanevāle aur ‘shrutakevalī’ ve sakal dravyashrutake dhāraṇ karanevāle; aise kevaliyon tathā shrutakevaliyonne kahā huā, sakal bhavyasamūhako hitakar, ‘niyamasār’ nāmakā paramāgam main kahatā hūn̐ . isaprakār, vishiṣhṭa iṣhṭadevatākā stavan karake, phi ra sūtrakār pūrvāchārya shrī kundakundāchāryadevagurune pratignā kī . isaprakār sarva padoṅkā tātparya kahā gayā .

[ab pahalī gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shrī padmaprabhamaladhāridev shlok kahate hai :]

[shloekārtha :] shuddhabhāv dvārā mārakā (kāmakā) jinhonne nāsh kiyā hai, tīn

mār = (1) kāmadev; (2) hinsā; (3) maraṇ .