Niyamsar-Hindi (simplified iso15919 transliteration). Gatha: 3.

< Previous Page   Next Page >


Page 7 of 388
PDF/HTML Page 34 of 415

 

kahānajainashāstramālā ]jīv adhikār[ 7 chaturthagnānadhāribhiḥ pūrvasūribhiḥ samākhyātam . paramanirapekṣhatayā nijaparamātmatattvasamyak- shraddhānaparignānānuṣhṭhānashuddharatnatrayātmakamārgo mokṣhopāyaḥ, tasya shuddharatnatrayasya phalan svātmopalabdhiriti .

(pr̥ithvī)
kvachid vrajati kāminīratisamutthasaukhyan janaḥ
kvachid draviṇarakṣhaṇe matimimān cha chakre punaḥ
.
kvachijjinavarasya mārgamupalabhya yaḥ paṇḍito
nijātmani rato bhaved vrajati mukti metān hi saḥ
..9..
ṇiyameṇ ya jan kajjan tan ṇiyaman ṇāṇadansaṇacharittan .
vivarīyapariharatthan bhaṇidan khalu sāramidi vayaṇan ..3..

sarvagnake shāsanamen kathan kiyā hai . nij paramātmatattvake samyakshraddhān - gnān - anuṣhṭhānarūp

shuddharatnatrayātmak mārga param nirapekṣha honese mokṣhakā upāy hai aur us shuddharatnatrayakā phal

svātmopalabdhi (nij shuddha ātmākī prāpti) hai .

[ab dūsarī gāthākī ṭīkā pūrṇa karate hue ṭīkākār munirāj shlok kahate hain : ]

[shloekārtha :] manuṣhya kabhī kāminīke prati ratise utpanna honevāle sukhakī or gati karatā hai aur phi ra kabhī dhanarakṣhākī buddhi karatā hai . jo paṇḍit kabhī jinavarake mārgako prāpta karake nij ātmāmen rat ho jāte hain, ve vāstavamen is muktiko prāpta hote hain .9.

jo niyamase kartavya darshan - gnān - vrat yah niyam hai .
yah ‘sār’ pad viparītake parihār hit parikathit hai ..3..

shuddharatnatray arthāt nij paramātmatattvakī samyak shraddhā, usakā samyak gnān aur usakā samyak ācharaṇ parakī tathā bhedoṅkī lesh bhī apekṣhā rahit honese vah shuddharatnatray mokṣhakā upāy hai; us shuddharatnatrayakā
phal shuddha ātmākī pūrṇa prāpti arthāt mokṣha hai
.