hyātmā gnānan na punaraparan draṣhṭiranyā‘pi naiv .
buddhavā janturna punarudaran yāti mātuḥ sa bhavyaḥ ..11..
vyavahārasamyaktvasvarūpākhyānametat .
āptaḥ shaṅkārahitaḥ . shaṅkā hi sakalamoharāgadveṣhādayaḥ . āgamaḥ tanmukhāravinda- vinirgatasamastavastuvistārasamarthanadakṣhaḥ chaturavachanasandarbhaḥ . tattvāni cha bahistattvāntastattva-
[shloekārtha : — ] muniyoṅko mokṣhakā upāy shuddharatnatrayātmak (shuddharatnatray- pariṇatirūp pariṇamit) ātmā hai . gnān isase koī anya nahīn hai, darshan bhī isase anya nahīn hai aur shīl (chāritra) bhī anya nahīn hai . — yah, mokṣhako prāpta karanevālonne (arhantabhagavantonne) kahā hai . ise jānakar jo jīv mātāke udaramen punaḥ nahīn ātā, vah bhavya hai .11.
gāthā : 5 anvayārtha : — [āptāgamatattvānān ] āpta, āgam aur tattvoṅkī [shraddhānāt ] shraddhāse [samyaktvam ] samyaktva [bhavati ] hotā hai; [vyapagatāsheṣhadoṣhaḥ ] jisake asheṣh (samasta) doṣh dūr hue hain aisā jo [sak laguṇātmā ] sakalaguṇamay puruṣh [āptaḥ bhavet ] vah āpta hai .
ṭīkā : — yah, vyavahārasamyaktvake svarūpakā kathan hai .
āpta arthāt shaṅkārahit . shaṅkā arthāt sakal moharāgadveṣhādik (doṣh) . āgam arthāt āptake mukhāravindase nikalī huī, samasta vastuvistārakā sthāpan karanemen samartha aisī