ratnatrayasya bhedakaraṇalakṣhaṇakathanamidam .
mokṣhaḥ sākṣhādakhilakarmapradhvansanenāsāditamahānandalābhaḥ . pūrvokta nirupachāraratnatray- pariṇatistasya mahānandasyopāyaḥ . api chaiṣhān gnānadarshanachāritrāṇān trayāṇān pratyekaprarūpaṇā bhavati . katham, idan gnānamidan darshanamidan chāritramityanen vikalpen . darshanagnānachāritrāṇān lakṣhaṇan vakṣhyamāṇasūtreṣhu gnātavyan bhavati .
gāthā : 4 anvayārtha : — [niyamaḥ ] (ratnatrayarūp) niyam [mokṣhopāyaḥ ] mokṣhakā upāy hai; [tasya phalan ] usakā phal [paramanirvāṇan bhavati ] param nirvāṇ hai . [api cha ] punashcha (bhedakathan dvārā abhed samajhāneke hetu) [eteṣhān trayāṇān ] in tīnoṅkā [pratyekaprarūpaṇā ] bhed karake bhinna-bhinna nirūpaṇ [bhavati ] hotā hai .
ṭīkā : — ratnatrayake bhed karaneke sambandhamen aur unake lakṣhaṇoṅke sambandhamen yah kathan hai .
samasta karmoṅke nāsh dvārā sākṣhāt prāpta kiyā jānevālā mahā ānandakā lābh so mokṣha hai . us mahā ānandakā upāy pūrvokta nirupachār ratnatrayarūp pariṇati hai . punashcha (nirupachār ratnatrayarūp abhedapariṇatimen antarbhūt rahe hue) in tīnakā — gnān, darshan aur chāritrakā — bhinna-bhinna nirūpaṇ hotā hai . kis prakār ? yah gnān hai, yah darshan hai, yah chāritra hai — isaprakār bhed karake . (is shāstramen) jo gāthāsūtra āge kahe jāyeṅge unamen darshan-gnān-chāritrake lakṣhaṇ gnāt hoṅge .
[ab, chauthī gāthākī ṭīkā pūrṇa karate hue shlok kahā jātā hai :]
10 ]