इति भेदोपचाररत्नत्रयपरिणतिः . तत्र जिनप्रणीतहेयोपादेयतत्त्वपरिच्छित्तिरेव् सम्यग्ज्ञानम् . अस्य सम्यक्त्वपरिणामस्य बाह्यसहकारिकारणं वीतरागसर्वज्ञमुखकमलविनिर्गतसमस्तवस्तु- प्रतिपादनसमर्थद्रव्यश्रुतमेव् तत्त्वज्ञानमिति . ये मुमुक्षवः तेऽप्युपचारतः पदार्थनिर्णयहेतुत्वात् अंतरंगहेतव् इत्युक्ताः दर्शनमोहनीयकर्मक्षयप्रभृतेः सकाशादिति . अभेदानुपचाररत्नत्रय्- परिणतेर्जीवस्य टंकोत्कीर्णज्ञायकैकस्वभावनिजपरमतत्त्वश्रद्धानेन्, तत्परिच्छित्तिमात्रांतर्मुखपरम्- बोधेन्, तद्रूपाविचलस्थितिरूपसहजचारित्रें अभूतपूर्वः सिद्धपर्यायो भवति . यः परमजिन्- योगीश्वरः प्रथमं पापक्रियानिवृत्तिरूपव्यवहारनयचारित्रे तिष्ठति, तस्य खलु व्यवहारनय्- गोचरतपश्चरणं भवति . सहजनिश्चयनयात्मकपरमस्वभावात्मकपरमात्मनि प्रतपनं तपः . स्वस्वरूपाविचलस्थितिरूपं सहजनिश्चयचारित्रम् अनेन् तपसा भवतीति .
तथा चोक्त मेकत्वसप्ततौ — चारित्र है . इसप्रकार् भेदोपचार्-रत्नत्रयपरिणति है . उसमें, जिनप्रणीत् हेय्-उपादेय् तत्त्वोंका ज्ञान् ही सम्यग्ज्ञान् hai . is सम्यक्त्वपरिणामका बाह्य सहकारी कारण् वीतराग्-सर्वज्ञके मुखकमलसे निकला हुआ समस्त वस्तुके प्रतिपादनमें समर्थ ऐसा द्रव्यश्रुतरूप् तत्त्वज्ञान् ही है . जो मुमुक्षु हैं उन्हें भी उपचारसे पदार्थनिर्णयके हेतुपनेके कारण् (सम्यक्त्वपरिणामके) अन्तरङ्गहेतु कहे हैं, क्योंकि उन्हें दर्शनमोहनीयकर्मका क्षयादिक् है .
अभेद्-अनुपचार्-रत्नत्रयपरिणतिवाले जीवको, टंकोत्कीर्ण ज्ञायक् जिसका एक् स्वभाव् है ऐसे निज् परम् तत्त्वकी श्रद्धा द्वारा, तद्ज्ञानमात्र ( – उस् निज् परम् तत्त्वके ज्ञानमात्रस्वरूप्) ऐसे अंतर्मुख् परमबोध् द्वारा और् उस्-रूपसे (अर्थात् निज् परम् तत्त्वरूपसे) अविचलरूपसे स्थित् होनेरूप् सहजचारित्र द्वारा ❃अभूतपूर्व सिद्धपर्याय् होती है . जो परमजिनयोगीश्वर् पहले पापक्रियासे निवृत्तिरूप् व्यवहारनयके चारित्रमें होते हैं, उन्हें वास्तवमें व्यवहारनयगोचर् तपश्चरण् होता है . सहजनिश्चयनयात्मक् परमस्वभावस्वरूप् परमात्मामें प्रतपन् सो तप् है; निज् स्वरूपमें अविचल् स्थितिरूप् सहजनिश्चयचारित्र is tapase hotA hai .
इसीप्रकार् एकत्वसप्ततिमें (श्री पद्मनन्दि-आचार्यदेवकृत् पद्मनन्दिपञ्चविंशतिका नामक् शास्त्रमें एकत्वसप्तति नामके अधिकारमें 14वें श्लोक् द्वारा) कहा है कि : —