ण हि सो समवायादो अत्थंतरिदो दु णाणदो णाणी ।
ज्ञानज्ञानिनोः समवायसम्बन्धनिरासोऽयम् ।
न खलु ज्ञानादर्थान्तरभूतः पुरुषो ज्ञानसमवायात् ज्ञानी भवतीत्युपपन्नम् । स खलु ज्ञानसमवायात्पूर्वं किं ज्ञानी किमज्ञानी ? यदि ज्ञानी तदा ज्ञानसमवायो निष्फलः । अथाज्ञानी तदा किमज्ञानसमवायात्, किमज्ञानेन सहैकत्वात् ? न तावद- ज्ञानसमवायात्; अज्ञानिनो ह्यज्ञानसमवायो निष्फलः, ज्ञानित्वं तु ज्ञानसमवाया- भावान्नास्त्येव । ततोऽज्ञानीति वचनमज्ञानेन सहैकत्वमवश्यं साधयत्येव । सिद्धे
अन्वयार्थः — [ ज्ञानतः अर्थान्तरितः तु ] ज्ञानथी अर्थांतरभूत [ सः ] एवो ते ( – आत्मा) [ समवायात् ] समवायथी [ ज्ञानी ] ज्ञानी थाय छे [ न हि ] एम खरेखर नथी. [ अज्ञानी ] ‘अज्ञानी’ [ इति च वचनम् ] एवुं वचन [ एकत्वप्रसाधकं भवति ] (गुण-गुणीना) एकत्वने सिद्ध करे छे.
टीकाः — आ, ज्ञान अने ज्ञानीने समवायसंबंध होवानुं निराकरण (खंडन) छे.
ज्ञानथी अर्थांतरभूत आत्मा ज्ञानना समवायथी ज्ञानी थाय छे एम मानवुं खरेखर योग्य नथी. (आत्मा ज्ञानना समवायथी ज्ञानी थतो मानवामां आवे तो अमे पूछीए छीए के) ते ( – आत्मा) ज्ञाननो समवाय थया पहेलां खरेखर ज्ञानी छे के अज्ञानी? जो ज्ञानी छे (एम कहेवामां आवे) तो ज्ञाननो समवाय निष्फळ छे. हवे जो अज्ञानी छे (एम कहेवामां आवे) तो (पूछीए छीए के) अज्ञानना समवायथी अज्ञानी छे के अज्ञाननी साथे एकत्वथी अज्ञानी छे? प्रथम, अज्ञानना समवायथी अज्ञानी होई शके नहि; कारण के अज्ञानीने अज्ञाननो समवाय निष्फळ छे अने ज्ञानीपणुं तो ज्ञानना समवायनो अभाव होवाथी छे ज नहि. माटे ‘अज्ञानी’ एवुं