Panchastikay Sangrah-Gujarati (Devanagari transliteration). Gatha: 75.

< Previous Page   Next Page >


Page 114 of 256
PDF/HTML Page 154 of 296

 

पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-
स्कन्धाश्च स्कन्धदेशाः स्कन्धप्रदेशाश्च भवन्ति परमाणवः
इति ते चतुर्विकल्पाः पुद्गलकाया ज्ञातव्याः ।।७४।।

पुद्गलद्रव्यविकल्पादेशोऽयम्

पुद्गलद्रव्याणि हि कदाचित्स्कन्धपर्यायेण, कदाचित्स्कन्धदेशपर्यायेण, कदाचित्स्कन्ध- प्रदेशपर्यायेण, कदाचित्परमाणुत्वेनात्र तिष्ठन्ति नान्या गतिरस्ति इति तेषां चतुर्विकल्प- त्वमिति ।।७४।। खंधं सयलसमत्थं तस्स दु अद्धं भणंति देसो त्ति

अद्धद्धं च पदेसो परमाणू चेव अविभागी ।।७५।।
स्कन्धः सकलसमस्तस्तस्य त्वर्धं भणन्ति देश इति
अर्धार्धं च प्रदेशः परमाणुश्चैवाविभागी ।।७५।।

पुद्गलद्रव्यविकल्पनिर्देशोऽयम्

अन्वयार्थ[ ते पुद्गलकायाः ] पुद्गलकायना [ चतुर्विकल्पाः ] चार भेद [ ज्ञातव्याः ] जाणवाः[ स्कन्धाः च ] स्कंधो, [ स्कन्धदेशाः ] स्कंधदेशो, [ स्कन्धप्रदेशाः ] स्कंधप्रदेशो [ च ] अने [ परमाणवः भवन्ति इति ] परमाणुओ.

टीकाआ, पुद्गलद्रव्यना भेदोनुं कथन छे.

पुद्गलद्रव्यो कदाचित् स्कंधपर्याये, कदाचित् स्कंधदेशरूप पर्याये, कदाचित स्कंधप्रदेशरूप पर्याये अने कदाचित् परमाणुपणे अहीं (लोकमां) होय छे; बीजी कोई गति नथी. ए प्रमाणे तेमना चार भेदो छे. ७४.

पूरण-सकळ ते ‘स्कंध’ छे ने अर्ध तेनुं ‘देश’ छे,
अर्धार्ध तेनुं ‘प्रदेश’ ने अविभाग ते ‘परमाणु’ छे. ७५.

अन्वयार्थ[ सकलसमस्तः ] सकळ-समस्त (पुद्गलपिंडात्मक आखी वस्तु) ते [ स्क न्धः ] स्कंध छे, [ तस्य अर्धं तु ] तेना अर्धने [ देशः इति भणन्ति ] देश कहे छे, [ अर्धार्धं च ] अर्धनुं अर्ध ते [ प्रदेशः ] प्रदेश छे [ च ] अने [ अविभागी ] अविभागी ते [ परमाणुः एव ] खरेखर परमाणु छे.

टीकाआ, पुद्गलद्रव्यना भेदोनुं वर्णन छे.

११