पुद्गलद्रव्यविकल्पादेशोऽयम् ।
पुद्गलद्रव्याणि हि कदाचित्स्कन्धपर्यायेण, कदाचित्स्कन्धदेशपर्यायेण, कदाचित्स्कन्ध- प्रदेशपर्यायेण, कदाचित्परमाणुत्वेनात्र तिष्ठन्ति । नान्या गतिरस्ति । इति तेषां चतुर्विकल्प- त्वमिति ।।७४।। खंधं सयलसमत्थं तस्स दु अद्धं भणंति देसो त्ति ।
पुद्गलद्रव्यविकल्पनिर्देशोऽयम् ।
अन्वयार्थः — [ ते पुद्गलकायाः ] पुद्गलकायना [ चतुर्विकल्पाः ] चार भेद [ ज्ञातव्याः ] जाणवाः[ स्कन्धाः च ] स्कंधो, [ स्कन्धदेशाः ] स्कंधदेशो, [ स्कन्धप्रदेशाः ] स्कंधप्रदेशो [ च ] अने [ परमाणवः भवन्ति इति ] परमाणुओ.
टीकाः — आ, पुद्गलद्रव्यना भेदोनुं कथन छे.
पुद्गलद्रव्यो कदाचित् स्कंधपर्याये, कदाचित् स्कंधदेशरूप पर्याये, कदाचित् स्कंधप्रदेशरूप पर्याये अने कदाचित् परमाणुपणे अहीं (लोकमां) होय छे; बीजी कोई गति नथी. ए प्रमाणे तेमना चार भेदो छे. ७४.
अन्वयार्थः — [ सकलसमस्तः ] सकळ-समस्त (पुद्गलपिंडात्मक आखी वस्तु) ते [ स्क न्धः ] स्कंध छे, [ तस्य अर्धं तु ] तेना अर्धने [ देशः इति भणन्ति ] देश कहे छे, [ अर्धार्धं च ] अर्धनुं अर्ध ते [ प्रदेशः ] प्रदेश छे [ च ] अने [ अविभागी ] अविभागी ते [ परमाणुः एव ] खरेखर परमाणु छे.
टीकाः — आ, पुद्गलद्रव्यना भेदोनुं वर्णन छे.
११