Panchastikay Sangrah-Gujarati (Devanagari transliteration). Gatha: 120.

< Previous Page   Next Page >


Page 170 of 256
PDF/HTML Page 210 of 296

 

पंचास्तिकायसंग्रह
[ भगवानश्रीकुंदकुंद-

ततस्तदुचितमेव गत्यन्तरमायुरन्तरञ्च ते प्राप्नुवन्ति एवं क्षीणाक्षीणाभ्यामपि पुनः पुनर्नवी- भूताभ्यां गतिनामायुःकर्मभ्यामनात्मस्वभावभूताभ्यामपि चिरमनुगम्यमानाः संसरन्त्यात्मानम- चेतयमाना जीवा इति ।।११९।।

एदे जीवणिकाया देहप्पविचारमस्सिदा भणिदा
देहविहूणा सिद्धा भव्वा संसारिणो अभव्वा य ।।१२०।।
एते जीवनिकाया देहप्रवीचारमाश्रिताः भणिताः
देहविहीनाः सिद्धाः भव्याः संसारिणोऽभव्याश्च ।।१२०।।

गतिनामकर्म अने अन्य आयुषकर्मनुं कारण थाय छे), तेथी तेने उचित ज अन्य गति अने अन्य आयुष तेओ प्राप्त करे छे. आ रीते *क्षीण-अक्षीणपणाने प्राप्त छतां फरीफरीने नवीन उत्पन्न थतां एवां गतिनामकर्म अने आयुषकर्म (प्रवाहरूपे)जोके तेओ अनात्मस्वभावभूत छे तोपणचिरकाळ (जीवोनी) साथे साथे रहेतां होवाथी, आत्माने नहि चेतनारा जीवो संसरण करे छे (अर्थात् आत्माने नहि अनुभवनारा जीवो संसारमां परिभ्रमण करे छे).

भावार्थजीवोने देवत्वादिनी प्राप्तिमां पौद्गलिक कर्म निमित्तभूत छे तेथी देवत्वादि जीवनो स्वभाव नथी.

[वळी, देव मरीने देव ज थया करे अने मनुष्य मरीने मनुष्य ज थया करे ए मान्यतानो पण अहीं निषेध थयो. जीवोने पोतानी लेश्याने योग्य ज गतिनाम- कर्म अने आयुषकर्म बंधाय छे अने तेथी तेने योग्य ज अन्य गति-आयुष प्राप्त थाय छे.] ११९.

आ उक्त जीवनिकाय सर्वे देहसहित कहेल छे,
ने देहविरहित सिद्ध छे; संसारी भव्य-अभव्य छे. १२०.

अन्वयार्थ[ एते जीवनिकायाः ] आ (पूर्वोक्त) जीवनिकायो [ देहप्रवीचार- माश्रिताः ] देहमां वर्तनारा अर्थात् देहसहित [ भणिताः ] कहेवामां आव्या छे; [ देहविहीनाः सिद्धाः ] देहरहित एवा सिद्धो छे. [ संसारिणः ] संसारीओ [ भव्याः अभव्याः

१७०

*पहेलांनां कर्म क्षीण थाय छे अने पछीनां अक्षीणपणे वर्ते छे.