niścayen jīvasya svabhāvānāṁ kartr̥tvaṁ pudgalakarmaṇāmakartr̥tvaṁ cāgamenopadarśitamatra iti..61..
jīvo vi ya tārisao kammasahāveṇ bhāveṇa.. 62..
jīvo‘pi ca tādraśakaḥ karmasvabhāven bhāvena.. 62..
atra niścayanayenābhinnakārakatvātkarmaṇo jīvasya ca svayaṁ svarūpakartr̥tvamuktam.
karma khalu karmatvapravartamānapudgalaskaṁdharūpeṇ kartr̥tāmanubibhrāṇaṁ, karmatvagamanaśaktirūpeṇ karaṇatāmātmasātkurvat, prāpyakarmatvapariṇāmarūpeṇ karmatāṁ kalayat, pūrvabhāvavyapāye‘pi dhruvatvā– laṁbanādupāttāpādānatvam, upajāyamānapariṇāmarūpakarmaṇāśrīyamāṇatvādupoḍhasaṁpradānatvam, ādhīy– mānapariṇāmādhāratvādgr̥hītādhikaraṇatvaṁ, svayamev ṣaṭkārakīrūpeṇ vyavatiṣṭhamānaṁ na kārakāṁtaram– pekṣate. -----------------------------------------------------------------------------
ṭīkāḥ– niścayase jīvako apane bhāvoṁkā kartr̥tva hai aur pudgalakarmoṁkā akartr̥tva hai aisā yahān̐ āgam dvārā darśāyā gayā hai.. 61..
anvayārthaḥ– [karma api] karma bhī [sven svabhāven] apane svabhāvase [svakaṁ karoti] apaneko karate haiṁ [ca] aur [tādraśakaḥ jīvaḥ api] vaisā jīv bhī [karmasvabhāven bhāven] karmasvabhāv bhāvase [–audayikādi bhāvase] [samyak ātmānam] barābar apaneko karatā hai.
ṭīkāḥ– niścayanayase abhinna kārak honese karma aur jīv svayaṁ svarūpake [–apane–apane rūpake] kartā hai aisā yahān̐ kahā hai.
karma vāstavameṁ [1] karmarūpase pravartamān pudgalaskaṁdharūpase kartr̥tvako dhāraṇ karatā huā, [2] karmapanā prāpta karanekī śaktirūp karaṇapaneko aṁgīkr̥t karatā huā, [3] prāpya aise karmatvapariṇāmarūpase karmapanekā anubhav karatā huā, [4] pūrva bhāvakā nāś ho jāne par bhī dhruvatvako avalamban karanese jisane apādānapaneko prāpta kiyā hai aisā, [5] utpanna hone vāle pariṇāmarūp karma dvārā samāśrit honese [arthāt utpanna hone vāle pariṇāmarūp kārya apaneko diyā jānese] --------------------------------------------------------------------------
ātmāy karmasvabhāvarūp nij bhāvathī nijane kare. 62.
104