kahānajainaśāstramālā] ṣaḍdravya–paṁcāstikāyavarṇan
[
159
muṇiūṇ etadaṭṭhaṁ tadaṇugamaṇujjado ṇihadamoho.
pasamiyarāgaddoso havadi hadaparāparo jīvo.. 104..
jñātvaitadarthaṁ tadanugamanodyato nihatamohaḥ.
praśamitarāgadveṣo bhavati hataparāparo jīvaḥ.. 104..
duḥkhavimokṣakaraṇakramākhyānametat.
etasya śāstrasyārthabhūtaṁ śuddhacaitanyasvabhāv mātmānaṁ kaścijjīvastāvajjānīte. tatastame–
vānugaṁtumudyamate. tato‘sya kṣīyate draṣṭimohaḥ. tataḥ svarūpaparicayādunmajjati jñānajyotiḥ. tato
rāgadveṣau praśāmyataḥ. tataḥ uttaraḥ pūrvaśca baṁdho vinaśyati. tataḥ punarbaṁdhahetutvābhāvāt svarūpastho nityaṁ
pratapatīti.. 104..
iti samayavyākhyāyāmaṁtarnītaṣaḍdravyapañcāstikāyavarṇanaḥ prathamaḥ śrutaskaṁdhaḥ samāptaḥ.. 1..
-----------------------------------------------------------------------------
gāthā 104
anvayārthaḥ– [jīvaḥ] jīv [etad arthaṁ jñātvā] is arthako jānakar [–is śāstrake arthaṁbhūt
śuddhātmāko jānakar], [tadanugamanodyataḥ] usake anusaraṇakā udyam karatā huā [nihatamohaḥ]
hatamoh hokar [–jise darśanamohakā kṣay huā ho aisā hokar], [praśamitarāgadveṣaḥ] rāgadveṣako
praśamit [nivr̥tta] karake, [hataparāparaḥ bhavati] uttar aur pūrva bandhakā jise nāś huā hai aisā
hotā hai .
ṭīkāḥ– is, duḥkhase vimukta honeke kramakā kathan hai.
pratham, koī jīv is śāstrake arthabhūt śuddhacaitanyasvabhāvavāle [nij] ātmāko jānatā hai;
ataḥ [phir] usīke anusaraṇakā udyam karatā hai; ataḥ use draṣṭimohakā kṣay hotā hai; ataḥ svarūpake
paricayake kāraṇ jñānajyoti pragaṭ hotī hai; ataḥ rāgadveṣ praśamit hote haiṁ – nivr̥tta hote haiṁ; ataḥ
uttar aur pūrva [–pīchekā aur pahalekā] bandha vinaṣṭa hotā hai; ataḥ punaḥ bandha honeke hetutvakā
abhāv honese svarūpastharūpase sadaiv tapatā hai––pratāpavanta vartatā hai [arthāt vah jīv sadaiv
svarūpasthit rahakar paramānandajñānādirūp pariṇamit hai].. 104..
--------------------------------------------------------------------------
ā artha jāṇī, anugaman–udyam karī, haṇī mohane,
praśamāvī rāgadveṣ, jīv uttar–pūrav virahit bane. 104.