158
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
sparakāryakāraṇībhūtānādirāgadveṣapariṇāmakarmabaṁdhasaṁtati–samāropitasvarūpavikāraṁ
tadātve‘nubhūyamānamavalokya tatkālonmīlitavivekajyotiḥ karmabaṁdhasaṁtati–pravartikāṁ
rāgadveṣapariṇatimatyasyati, sa khalu jīryamāṇasneho jaghanyasnehaguṇābhimukhaparamāṇu–
badbhāvibaṁdhaparāṅmukhaḥ pūrvabaṁdhātpracyavamānaḥ śikhitaptodakadausthyānukāriṇo duḥkhasya parimokṣaṁ vigāhat
iti.. 103..
-----------------------------------------------------------------------------
isīmeṁ kahe hue jīvāstikāyameṁ 1antargat sthit apaneko [nij ātmāko] svarūpase atyanta
viśuddha caitanyasvabhāvavālā niścit karake 2paraspar kāryakāraṇabhūt aise anādi rāgadveṣapariṇām aur
karmabandhakī paramparāse jisameṁ 3svarūpavikār 4āropit hai aisā apaneko [nij ātmāko] us
kāl anubhavameṁ ātā dekhakar, us kāl vivekajyoti pragaṭ honese [arthāt atyanta viśuddha
caitanyasvabhāvakā aur vikārakā bhedajñān usī kāl pragaṭ pravartamān honese] karmabandhakī paramparākā
pravartan karanevālī rāgadveṣapariṇatiko choṛatā hai, vah puruṣ, vāstavameṁ jisakā 5sneh jīrṇa hotā
jātā hai aisā, jaghanya 6snehaguṇake sanmukh vartate hue paramāṇukī bhān̐ti bhāvī bandhase parāṅmukh vartatā
huā, pūrva bandhase chūṭatā huā, agnitapta jalakī 7duḥsthiti samān jo duḥkh usase parimukta hotā
hai.. 103..
--------------------------------------------------------------------------
1. jīvāstikāyameṁ svayaṁ [nij ātmā] samā jātā hai, isaliye jaisā jīvāstikāyake svarūpakā varṇan kiyā
gayā hai vaisā hī apanā svarūp hai arthāt svayaṁ bhī svarūpase atyanta viśuddha caitanyasvabhāvavālā hai.
2. rāgadveṣapariṇām aur karmabandha anādi kālase ek–dūsareko kāryakāraṇarūp haiṁ.
3. svarūpavikār = svarūpakā vikāra. [svarūp do prakārakā haiḥ [1] dravyārthik nayake viṣayabhūt svarūp, aur
[2] paryāyārthik nayake viṣayabhūt svarūpa. jīvameṁ jo vikār hotā hai vah paryāyārthik nayake viṣayabhūt svarūpameṁ
hotā hai, dravyārthik nayake viṣayabhūt svarūpameṁ nahīṁ; vah [dravyārthik nayake viṣayabhūt] svarūp to sadaiv atyanta
viśuddha caitanyātmak hai.]
4. āropit = [nayā arthāt aupādhikarūpase] kiyā gayā. [sphaṭikamaṇimeṁ aupādhikarūpase honevālī raṁgit
daśākī bhān̐ti jīvameṁ aupādhikarūpase vikāraparyāy hotī huī kadācit anubhavameṁ ātī hai.]
5. sneh = rāgādirūp cikanāhaṭa.
6. sneh = sparśaguṇakī paryāyarūp cikanāhaṭa. [jis prakār jaghanya cikanāhaṭake sanmukh vartatā huā paramāṇu
bhāvī bandhase parāṅmukh hai, usī prakār jisake rāgādi jīrṇa hote jāte haiṁ aisā puruṣ bhāvī bandhase parāṅmukh
hai.]
7. duḥsthiti = aśāṁt sthiti [arthāt tale–upar honā, khadbad honā]ḥ asthiratā; kharāb–burī sthiti. [jis
prakār agnitapta jal khadbad hotā hai, tale–upar hotā rahatā hai, usī prakār duḥkh ākulatāmay hai.]