kahānajainaśāstramālā] ṣaḍdravya–paṁcāstikāyavarṇan
[
157
evaṁ pavayaṇasāraṁ paṁcatthiyasaṁgahaṁ viyāṇittā.
jo muyadi rāgadāse so gāhadi dukkhaparimokkhaṁ.. 103..
evaṁ pravacanasāṁr pañcāstikāyasaṁgrahaṁ vijñāya.
yo muñcati rāgadveṣau sa gāhate duḥkhaparimokṣam.. 103..
tadavabodhaphalapurassaraḥ pañcāstikāyavyākhyopasaṁhāro‘yam.
na khalu kālakalitapañcāstikāyebhyo‘nyat kimapi sakalenāpi pravacanen pratipādyate. tataḥ
pravacanasār evāyaṁ pañcāstikāyasaṁgrahaḥ. yo hi nāmāmuṁ samastavastutattvābhidhāyinamarthato‘–
rthitayāvabudhyātraiv jīvāstikāyāṁtargatamātmānaṁ svarūpeṇātyaṁtaviśuddhacaitanyasvabhāvaṁ niścitya par–
-----------------------------------------------------------------------------
gāthā 103
anvayārthaḥ– [evam] is prakār [pravacanasāraṁ] pravacanake sārabhūt [pañcāstikāyasaṁgrahaṁ]
‘paṁcāstikāyasaṁgrah’ko [vijñāy] jānakar [yaḥ] jo [rāgadveṣau] rāgadveṣako [muñcati] choṛatā hai,
[saḥ] vah [duḥkhaparimokṣam gāhate] duḥkhase parimukta hotā hai.
ṭīkāḥ– yahān̐ paṁcāstikāyake avabodhakā phal kahakar paṁcāstikāyake vyākhyānakā upasaṁhār
kiyā gayā hai.
vāstavameṁ sampūrṇa [dvādaśāṁgarūpase vistīrṇa] pravacan kāl sahit paṁcāstikāyase anya kuch bhī
pratipādit nahīṁ karatā; isaliye pravacanakā sār hī yah ‘paṁcāstikāyasaṁgrah’ hai. jo puruṣ
samastavastutattvakā kathan karanevāle is ‘paṁcāstikāyasaṁgrah’ ko 1arthataḥ 2arthīrūpase jānakar,
--------------------------------------------------------------------------
1. arthat=arthānusār; vācyakā lakṣaṇ karake; vācyasāpekṣa; yathārtha rītise.
2. arthīrūpase=garajīrūpase; yācakarūpase; sevakarūpase; kuch prāpta karane ke prayojanase [arthāt hitaprāptike
hetuse].
e rīte pravacanasārarūp ‘paṁcāstisaṁgrah’ jāṇīne
je jīv choḍe rāgadveṣ, lahe sakaladukhamokṣane. 103.