
astikāyatvaṁ, na tathā lokākāśapradeśasaṁkhyānāmapi kālāṇūnāmek–pradeśatvādastyastikāyatvam. at
ev ca pañcāstikāyaprakaraṇe na hīh mukhyatvenopanyastaḥ kālaḥ.
jīvapudgalapariṇāmāvacchidyamānaparyāyatven tatpariṇāmānyathānupapatyānumīyamānadravyatvenā–
traivāṁtarbhāvitaḥ.. 102..
lakṣaṇoṁkā sadbhāv honese] ‘dravya’ saṁjñāko prāpta karatā hai. is prakār chah dravya haiṁ. kintu jis
prakār jīv, pudgal, dharma, adharma aur ākāśako
[asaṁkhya] hai tathāpi – ekapradeśīpaneke kāraṇ astikāyapanā nahīṁ hai. aur aisā honese hī [arthāt
kāl astikāy na honese hī] yahān̐ paṁcāstikāyake prakaraṇameṁ mukhyarūpase kālakā kathan nahīṁ kiyā
gayā hai; [parantu] jīv–pudgaloṁke pariṇām dvārā jo jñāt hotī hai – māpī jātī hai aisī usakī
paryāy honese tathā jīv–pudgaloṁke pariṇāmakī anyathā anupapatti dvārā jisakā anumān hotā hai
aisā vah dravya honese use yahān̐
2. antarbhūt karanā=bhītar samā lenā; samāviṣṭa karanā; samāveś karanā [is ‘paṁcāstikāyasaṁgrah nāmak śāstrameṁ
pudgalāstikāyake pariṇāmoṁkā varṇan karate hue, un pariṇāmoṁṁ dvārā jisake pariṇām jñāt hote hai– māpe jāte
haiṁ us padārthakā [kālakā] tathā un pariṇāmoṁkī anyathā anupapatti dvārā jisakā anumān hotā hai us
padārthakā [kālakā] gauṇarūpase varṇan karanā ucit hai – aisā mānakar yahān̐ paṁcāstikāyaprakaraṇameṁ gauṇarūpase
kālake varṇanakā samāveś kiyā gayā hai.]