Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwELXE
Page 156 of 264
PDF/HTML Page 185 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
156
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
kālasya dravyāstikāyatvavidhipratiṣedhavidhānametat.
yathā khalu jīvapudgaladharmādharmākāśāni sakaladravyalakṣaṇasadbhāvādrravyavyapadeśabhāñji bhavanti, tathā
kālo‘pi. ityevaṁ ṣaḍdravyāṇi. kiṁtu yathā jīvapudgaladharmādharmākāśānāṁ dvayādipradeśalakṣaṇatvamasti
astikāyatvaṁ, na tathā lokākāśapradeśasaṁkhyānāmapi kālāṇūnāmek–pradeśatvādastyastikāyatvam. at
ev ca pañcāstikāyaprakaraṇe na hīh mukhyatvenopanyastaḥ kālaḥ.
jīvapudgalapariṇāmāvacchidyamānaparyāyatven tatpariṇāmānyathānupapatyānumīyamānadravyatvenā–
traivāṁtarbhāvitaḥ.. 102..
–iti kāladravyavyākhyānaṁ samāptam.
-----------------------------------------------------------------------------
ṭīkāḥ– yah, kālako dravyapaneke vidhānakā aur astikāyapaneke niṣedhakā kathan hai [arthāt
kālako dravyapanā hai kintu astikāyapanā nahīṁṁ hai aisā yahān̐ kahā hai].
jis prakār vāstavameṁ jīv, pudgal, dharma, adharma aur ākāśako dravyake samasta lakṣaṇoṁkā
sadbhāv honese ve ‘dravya’ saṁjñāko prāpta karate haiṁ, usī prakār kāl bhī [use dravyake samasta
lakṣaṇoṁkā sadbhāv honese] ‘dravya’ saṁjñāko prāpta karatā hai. is prakār chah dravya haiṁ. kintu jis
prakār jīv, pudgal, dharma, adharma aur ākāśako
1dvi–ādi pradeś jisakā lakṣaṇ hai aisā
astikāyapanā hai, us prakār kālāṇuoṁko– yadyapi unakī saṁkhyā lokākāśake pradeśoṁṁ jitanī
[asaṁkhya] hai tathāpi – ekapradeśīpaneke kāraṇ astikāyapanā nahīṁ hai. aur aisā honese hī [arthāt
kāl astikāy na honese hī] yahān̐ paṁcāstikāyake prakaraṇameṁ mukhyarūpase kālakā kathan nahīṁ kiyā
gayā hai; [parantu] jīv–pudgaloṁke pariṇām dvārā jo jñāt hotī hai – māpī jātī hai aisī usakī
paryāy honese tathā jīv–pudgaloṁke pariṇāmakī anyathā anupapatti dvārā jisakā anumān hotā hai
aisā vah dravya honese use yahān̐
2antarbhūt kiyā gayā hai.. 102..
is prakār kāladravyakā vyākhyān samāpta huā.
--------------------------------------------------------------------------
1. dvi–ādi=do yā adhik; do se lekar ananta taka.

2. antarbhūt karanā=bhītar samā lenā; samāviṣṭa karanā; samāveś karanā [is ‘paṁcāstikāyasaṁgrah nāmak śāstrameṁ
kālakā mukhyarūpase varṇan nahīṁ hai, pān̐c astikāyoṁkā mukhyarūpase varṇan hai. vahān̐ jīvāstikāy aur
pudgalāstikāyake pariṇāmoṁkā varṇan karate hue, un pariṇāmoṁṁ dvārā jisake pariṇām jñāt hote hai– māpe jāte
haiṁ us padārthakā [kālakā] tathā un pariṇāmoṁkī anyathā anupapatti dvārā jisakā anumān hotā hai us
padārthakā [kālakā] gauṇarūpase varṇan karanā ucit hai – aisā mānakar yahān̐ paṁcāstikāyaprakaraṇameṁ gauṇarūpase
kālake varṇanakā samāveś kiyā gayā hai.]