–2–
navapadārthapūrvak
mokṣamārgaprapaṁcavarṇan
dravyasvarūpapratipādanen
śuddhaṁ budhānāmih tattvamuktam.
padārthabhaṅgen kr̥tāvatāraṁ
prakīrtyate saṁprati vartma tasya.. 7..
abhivaṁdiūṇ sirasā apuṇabbhavakāraṇaṁ mahāvīraṁ.
tesiṁ payatthabhaṁgaṁ maggaṁ mokkhassa vocchāmi.. 105..
-----------------------------------------------------------------------------
[pratham, śrī amr̥tacandrācāryadev pahale śrutaskandhameṁ kyā kahā gayā hai aur dūsare śrutaskandhameṁ
kyā kahā jāegā vah ślok dvārā ati saṁkṣepameṁ darśāte haiṁḥ]
[ślokārthaḥ–] yahān̐ [is śāstrake pratham śrutaskandhameṁ] dravyasvarūpake pratipādan dvārā buddha
puruṣoṁko [buddhimān jīvoṁko] śuddha tattva [śuddhātmatattva] kā upadeś diyā gayā. ab padārthabhed
dvārā upodghāt karake [–nav padārtharūp bhed dvārā prārambha karake] usake mārgakā [–śuddhātmatattvake
mārgakā arthāt usake mokṣake mārgakā] varṇan kiyā jātā hai. [7]
[ab is dvitīy śrutaskandhameṁ śrīmadbhagavatkundakundācāryadevaviracit gāthāsūtrakā prārambha kiyā
jātā haiḥ]
--------------------------------------------------------------------------
śirasā namī apunarjanamanā hetu śrī mahāvīrane,
bhākhuṁ padārthavikalpa tem ja mokṣa kerā mārgane. 105.