162
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
abhivaṁdya śirasā apunarbhavakāraṇaṁ mahāvīram.
teṣāṁ padārthabhaṅgaṁ mārgaṁ mokṣasya vakṣyāmi.. 105..
āptastutipurassarā pratijñeyam.
amunā hi pravartamānamahādharmatīrthasya mūlakartr̥tvenāpunarbhavakāraṇasya bhagavataḥ paramabhaṭṭārak–
mahādevādhidevaśrīvarddhamānasvāminaḥ siddhinibaṁdhanabhūtāṁ bhāvastutimāsūkrya, kālakalitapañcāsti–kāyānāṁ
padārthavikalpo mokṣasya mārgaśca vaktavyatven pratijñāt iti.. 105..
sammattaṇāṇajuttaṁ cārittaṁ rāgadosaparihīṇaṁ.
mokkhassa havadi maggo bhavvāṇaṁ laddhabuddhīṇaṁ.. 106..
samyaktvajñānayuktaṁ cāritraṁ rāgadveṣaparihīṇam.
mokṣasya bhavati mārgo bhavyānāṁ labdhabuddhīnām.. 106..
-----------------------------------------------------------------------------
gāthā 105
anvayārthaḥ– [apunarbhavakāraṇaṁ] apunarbhavake kāraṇ [mahāvīram] śrī mahāvīrako [śirasā
abhivaṁdya] śirasā vandan karake, [teṣāṁ padārthabhaṅgaṁ] unakā padārthabhed [–kāl sahit paṁcāstikāyakā
nav padārtharūp bhed] tathā [mokṣasya mārgaṁ] mokṣakā mārga [vakṣyāmi] kahūn̐gā.
ṭīkāḥ– yah, āptakī stutipūrvak pratijñā hai.
pravartamān mahādharmatīrthake mūl kartārūpase jo apunarbhavake kāraṇ haiṁ aise bhagavān, param
bhaṭṭārak, mahādevādhidev śrī vardhamānasvāmīkī, siddhatvake nimittabhūt bhāvastuti karake, kāl sahit
paṁcāstikāyakā padārthabhed [arthāt chah dravyoṁkā nav padārtharūp bhed] tathā mokṣakā mārga kahanekī in
gāthāsūtrameṁ pratijñā kī gaī hai.. 105..
--------------------------------------------------------------------------
apunarbhav = mokṣa. [param pūjya bhagavān śrī vardhamānasvāmī, vartamānameṁ pravartit jo ratnatrayātmak mahādharmatīrtha
usake mūl pratipādak honese, mokṣasukharūpī sudhārasake pipāsu bhavyoṁko mokṣake nimittabhūt haiṁ.]
samyaktvajñān samet cārit rāgadveṣavihīn je,
te hoy che nirvāṇamārag labdhabuddhi bhavyane. 106.