kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
163
mokṣamārgasyaiv tāvatsūcaneyam.
samyaktvajñānayuktamev nāsamyaktvajñānayuktaṁ, cāritramev nācāritraṁ, rāgadveṣaparihīṇamev na
rāgadveṣāparihīṇam, mokṣasyaiv na bhāvato baṁdhasya, mārga ev nāmārgaḥ, bhavyānāmev nābhavyānāṁ,
labdhabuddhīnāmev nālabdhabuddhīnāṁ, kṣīṇakaṣāyatve bhavatyev na kaṣāyasahitatvebhavatītyaṣṭadhā niyamo‘tra
draṣṭavyaḥ.. 106..
-----------------------------------------------------------------------------
gāthā 106
anvayārthaḥ– [samyaktvajñānayuktaṁ] samyaktva aur jñānase saṁyukta aisā [cāritraṁ] cāritra–
[rāgadveṣaparihīṇam] ki jo rāgadveṣase rahit ho vah, [labdhabuddhīnām] labdhabuddhi [bhavyānāṁ]
bhavyajīvoṁko [mokṣasya mārgaḥ] mokṣakā mārga [bhavati] hotā hai.
ṭīkāḥ– pratham, mokṣamārgakī hī yah sūcanā hai.
samyaktva aur jñānase yukta hī –na ki asamyaktva aur ajñānase yukta, cāritra hī – na ki
acāritra, rāgadveṣ rahit ho aisā hī [cāritra] – na ki rāgadveṣ sahit hoy aisā, mokṣakā hī –
1bhāvataḥ na ki bandhakā, mārga hī – na ki amārga, bhavyoṁko hī – na ki abhavyoṁko , 2labdhabuddhiyoṁ
ko hī – na ki alabdhabuddhiyoṁko, 3kṣīṇakaṣāyapanemeṁ hī hotā hai– na ki kaṣāyasahitapanemeṁ hotā hai.
is prakār āṭh prakārase niyam yahān̐ dekhanā [arthāt is gāthāmeṁ uparokta āṭh prakārase niyam kahā
hai aisā samajhanā].. 106..
--------------------------------------------------------------------------
1. bhāvataḥ = bhāv anusār; āśay anusāra. [‘mokṣakā’ kahate hī ‘bandhakā nahīṁ’ aisā bhāv arthāt āśay spaṣṭa
samajhameṁ ātā hai.]
2. labdhabuddhi = jinhoṁne buddhi prāpta kī ho aise.
3. kṣīṇakaṣāyapanemeṁ hī = kṣīṇakaṣāyapanā hote hī ; kṣīṇakaṣāyapanā ho tabhī. [samyaktvajñānayukta cāritra – jo
ki rāgadveṣarahit ho vah, labdhabuddhi bhavyajīvoṁko, kṣīṇakaṣāyapanā hote hī, mokṣakā mārga hotā hai.]