164
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
sammattaṁ saddahaṇaṁ bhāvāṇaṁ tesimadhigamo ṇāṇaṁ.
cārittaṁ samabhāvo visayesu virūḍhamaggāṇaṁ.. 107..
samyaktvaṁ śraddhānaṁ bhāvānāṁ teṣāmadhigamo jñānam.
cāritraṁ samabhāvo viṣayeṣu virūḍhamārgāṇām.. 107..
samyagdarśanajñānacāritrāṇāṁ sūcaneyam.
bhāvāḥ khalu kālakalitapañcāstikāyavikalparūpā nav padārthāḥ. teṣāṁ mithyādarśanodayā–
vāditāśraddhānābhāvasvabhāvaṁ bhāvāṁtaraṁ śraddhānaṁ samyagdarśanaṁ, śuddhacaitanyarūpātma–
-----------------------------------------------------------------------------
gāthā 107
anvayārthaḥ– [bhāvānāṁ] bhāvoṁkā [–nav padārthoṁkā] [śraddhānaṁ] śraddhān [samyaktvaṁ] vah
samyaktva hai; [teṣām adhigamaḥ] unakā avabodh [jñānam] vah jñān hai; [virūḍhamārgāṇām] [nij
tattvameṁ] jinakā mārga viśeṣ rūḍh huā hai unheṁ [viṣayeṣu] viṣayoṁke prati vartatā huā [samabhāvaḥ]
samabhāv [cāritram] vah cāritra hai.
ṭīkāḥ– yah, samyagdarśan–jñān–cāritrakī sūcanā hai.
kāl sahit paṁcāstikāyake bhedarūp nav padārtha ve vāstavameṁ ‘bhāv’ haiṁ. un ‘bhāvoṁ’ kā
mithyādarśanake udayase prāpta honevālā jo aśraddhān usake abhāvasvabhāvavālā jo 1bhāvāntar–śraddhān
[arthāt nav padārthoṁkā śraddhān], vah samyagdarśan hai– jo ki [samyagdarśan] śuddhacaitanyarūp
--------------------------------------------------------------------------
1. bhāvāntar = bhāvaviśeṣ; khās bhāv; dūsarā bhāv; bhinna bhāva. [nav padārthoṁke aśraddhānakā abhāv jisakā svabhāv
hai aisā bhāvāntar [–nav padārthoṁke śraddhānarūp bhāv] vah samyagdarśan hai.]
‘bhāvo’ taṇī śraddhā sudarśan, bodh teno jñān che,
vadhu rūḍh mārga thatāṁ viṣayamāṁ sāmya te cāritra che. 107.