
samyagdarśanajñānasannidhānādamārgebhyaḥ samagrebhyaḥ paricyutya svatattve viśeṣeṇ rūḍhamārgāṇāṁ satā–
mindriyānindriyaviṣayabhūteṣvartheṣu rāgadveṣapūrvakavikārābhāvānnirvikārāvabodhasvabhāvaḥ samabhāvaścāritraṁ,
tadātvāyatiramaṇīyamanaṇīyaso‘punarbhavasaukhyasyaikabījam. ityeṣ trilakṣaṇo mokṣamārgaḥ purastā–
nniścayavyavahārābhyāṁ vyākhyāsyate. ih tu samyagdarśanajñānayorviṣayabhūtānāṁ navapadārthānāmu–
poddhātahetutven sūcit iti.. 107..
ātmatattvake
haiṁ] aise un ‘bhāvoṁ’ kā hī [–nav padārthoṁkā hī], mithyādarśanake udayakī nivr̥tti hone par, jo
samyak adhyavasāy [satya samajh, yathārtha avabhās, saccā avabodh] honā, vah samyagjñān hai – jo
ki [samyagjñān] kuch aṁśameṁ jñānacetanāpradhān ātmatattvakī upalabdhikā [anubhūtikā] bīj hai.
samyagdarśan aur samyagjñānake sadbhāvake kāraṇ samasta amārgoṁse chūṭakar jo svatattvameṁ viśeṣarūpase
us kālameṁ aur āgāmī kālameṁ ramaṇīy hai aur apunarbhavake [mokṣake] mahā saukhyakā ek bīj hai.
1. viniścay = niścay; drarḥ niścaya.
2. jis prakār nāvameṁ baiṭhe hue kisī manuṣyako nāvakī gatike saṁskāravaś, padārtha viparīt svarūpase samajhameṁ āte
bhī gatimān samajhameṁ āte haiṁ], usī prakār jīvako mithyādarśanake udayavaś nav padārtha viparīt svarūpase
samajhameṁ āte haiṁ.
samabhāv vah cāritra hai ].
4. upodghāt = prastāvanā [samyagdarśan–jñān–cāritra mokṣamārga hai. mokṣamārgake pratham do aṁg jo samyagdarśan
aur samyagjñān unake viṣay nav padārtha haiṁ; isaliye ab agalī gāthāoṁmeṁ nav padārthoṁkā vyakhyān kiyā jātā
hai. mokṣamārgakā vistr̥t vyakhyān āge jāyegā. yahān̐ to nav padārthoṁke vyakhyānakī prastāvanā ke heturūpase usakī
mātra sūcanā dī gaī hai.]