Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwEQKW
Page 165 of 264
PDF/HTML Page 194 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
165
tattvaviniścayabījam. teṣāmev mithyādarśanodayānnauyānasaṁskārādi svarūpaviparyayeṇādhyavasīy–mānānāṁ
tannivr̥ttau samañjasādhyavasāyaḥ samyagjñānaṁ, manāgjñānacetanāpradhānātmatattvopalaṁbhabījam.
samyagdarśanajñānasannidhānādamārgebhyaḥ samagrebhyaḥ paricyutya svatattve viśeṣeṇ rūḍhamārgāṇāṁ satā–
mindriyānindriyaviṣayabhūteṣvartheṣu rāgadveṣapūrvakavikārābhāvānnirvikārāvabodhasvabhāvaḥ samabhāvaścāritraṁ,
tadātvāyatiramaṇīyamanaṇīyaso‘punarbhavasaukhyasyaikabījam. ityeṣ trilakṣaṇo mokṣamārgaḥ purastā–
nniścayavyavahārābhyāṁ vyākhyāsyate. ih tu samyagdarśanajñānayorviṣayabhūtānāṁ navapadārthānāmu–
poddhātahetutven sūcit iti.. 107..
-----------------------------------------------------------------------------

ātmatattvake
1viniścayakā bīj hai. 2naukāgamanake saṁskārakī bhān̐ti mithyādarśanake udayake kāraṇ jo
svarūpaviparyayapūrvak adhyavasit hote haiṁ [arthāt viparīt svarūpase samajhameṁ āte haiṁ – bhāsit hote
haiṁ] aise un ‘bhāvoṁ’ kā hī [–nav padārthoṁkā hī], mithyādarśanake udayakī nivr̥tti hone par, jo
samyak adhyavasāy [satya samajh, yathārtha avabhās, saccā avabodh] honā, vah samyagjñān hai – jo
ki [samyagjñān] kuch aṁśameṁ jñānacetanāpradhān ātmatattvakī upalabdhikā [anubhūtikā] bīj hai.
samyagdarśan aur samyagjñānake sadbhāvake kāraṇ samasta amārgoṁse chūṭakar jo svatattvameṁ viśeṣarūpase
3rūrḥ mārgavāle hue haiṁ unheṁ indriy aur manake viṣayabhūt padārthoṁke prati rāgadveṣapūrvak vikārake
abhāvake kāraṇ jo nirvikārajñānasvabhāvavālā samabhāv hotā hai, vah cāritra hai – jo ki [cāritra]
us kālameṁ aur āgāmī kālameṁ ramaṇīy hai aur apunarbhavake [mokṣake] mahā saukhyakā ek bīj hai.
–aise is trilakṣaṇ [samyagdarśan–jñān–cāritrātmak] mokṣamārgakā āge niścay aur vyavahārase
vyākhyān kiyā jāegā. yahān̐ to samyagdarśan aur samyagjñānake viṣayabhūt nav padārthoṁke 4upodghātake
hetu rūpase usakī sūcanā dī gaī hai.. 107..
--------------------------------------------------------------------------
yahān̐ ‘saṁskārādi’ke badale jahān̐ tak sambhav hai ‘saṁskārādiv’ honā cāhiye aisā lagatā hai.
1. viniścay = niścay; drarḥ niścaya.
2. jis prakār nāvameṁ baiṭhe hue kisī manuṣyako nāvakī gatike saṁskāravaś, padārtha viparīt svarūpase samajhameṁ āte
haiṁ [arthāt svayaṁ gatimān hone par bhī sthir ho aisā samajhameṁ ātā hai aur vr̥kṣa, parvat ādi sthir hone par
bhī gatimān samajhameṁ āte haiṁ], usī prakār jīvako mithyādarśanake udayavaś nav padārtha viparīt svarūpase
samajhameṁ āte haiṁ.
3. rūrḥ = pakkā; paricayase drarḥ huā. [samyagdarśan aur samyagjñānake kāraṇ jinakā svatattvagat mārga viśeṣ
rūrḥạ huā hai unheṁ indriyamanake viṣayoṁke prati rāgadveṣake abhāvake kāraṇ vartatā huā nirvikārajñānasvabhāvī
samabhāv vah cāritra hai ].

4. upodghāt = prastāvanā [samyagdarśan–jñān–cāritra mokṣamārga hai. mokṣamārgake pratham do aṁg jo samyagdarśan
aur samyagjñān unake viṣay nav padārtha haiṁ; isaliye ab agalī gāthāoṁmeṁ nav padārthoṁkā vyakhyān kiyā jātā
hai. mokṣamārgakā vistr̥t vyakhyān āge jāyegā. yahān̐ to nav padārthoṁke vyakhyānakī prastāvanā ke heturūpase usakī
mātra sūcanā dī gaī hai.]