Panchastikay Sangrah-Hindi (iso15919 transliteration). Gatha: 108.

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwERhY
Page 166 of 264
PDF/HTML Page 195 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
166
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
jīvājīvā bhāvā puṇṇaṁ pāvaṁ ca āsavaṁ tesiṁ.
saṁvaraṇaṁ ṇijjaraṇaṁ baṁdho
mokkho ya te aṭṭhā.. 108..
jīvājīvau bhāvo puṇyaṁ pāpaṁ cāsravastayoḥ.
saṁvaranirjarabaṁdhā mokṣaśca te arthāḥ.. 108..
padārthānāṁ nāmasvarūpābhidhānametat.
jīvaḥ, ajīvaḥ, puṇyaṁ, pāpaṁ, āsravaḥ, saṁvaraḥ, nirjarā, baṁdhaḥ, mokṣa iti navapadārthānāṁ nāmāni.
tatra caitanyalakṣaṇo jīvāstik eveh jīvaḥ. caitanyābhāvalakṣaṇo‘jīvaḥ. sa pañcadhā pūrvokta ev–
pudgalāstikaḥ, dharmāstikaḥ, adharmāstikaḥ, ākāśāstikaḥ, kāladravyañceti. imau hi jīvājīvau
pr̥thagbhūtāstitvanirvr̥ttatven
-----------------------------------------------------------------------------
gāthā 108
anvayārthaḥ– [jīvājīvau bhāvau] jīv aur ajīv–do bhāv [arthāt mūl padārtha] tathā
[tayoḥ] un do ke [puṇyaṁ] puṇya, [pāpaṁ ca] pāp, [āsravaḥ] āsrav, [saṁvaranirjarabaṁdhaḥ] saṁvar,
nirjarā, bandha [ca] aur [mokṣaḥ] mokṣa–[te arthāḥ ] vah [nav] padārtha haiṁ.
ṭīkāḥ– yah, padārthoṁke nām aur svarūpakā kathan hai.
jīv, ajīv, puṇya, pāp, āsrav, saṁvar, nirjarā, baṁdh, mokṣa–is prakār nav padārthoṁke nām
haiṁ.
unameṁ, caitanya jisakā lakṣaṇ hai aisā jīvāstik hī [–jīvāstikāy hī] yahān̐ jīv hai.
caitanyakā abhāv jisakā lakṣaṇ hai vah ajīv hai; vah [ajīv] pān̐c prakārase pahale kahā hī hai–
pudgalāstik, dharmāstik, adharmāstik, ākāśāstik aur kāladravya. yah jīv aur ajīv
[donoṁ] pr̥thak astitva dvārā niṣpanna honese bhinna jinake svabhāv haiṁ aise [do] mūl padārtha haiṁ .
--------------------------------------------------------------------------
ve bhāv–jīv ajīv, tadgat puṇya tem ja pāp ne
āsarav, saṁvar, nirjarā, vaḷī baṁdh, mokṣa–padārtha che. 108.