Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwERO0
Page 167 of 264
PDF/HTML Page 196 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
167
bhinnasvabhāvabhūtau mūlapadārthau. jīvapudgalasaṁyogapariṇāmanirvr̥ttāḥ saptānye padārthāḥ. śubhapariṇāmo
jīvasya, tannimittaḥ karmapariṇāmaḥ pudgalānāñca puṇyam. aśubhapariṇāmo jīvasya, tannimittaḥ karma–
pariṇāmaḥ pudgalānāñca pāpam. moharāgadveṣapariṇāmo jīvasya, tannimittaḥ karmapariṇāmo yogadvāreṇ
praviśatāṁ pudgalānāñcāsravaḥ. moharāgadveṣapariṇāmanirodho jīvasya, tannimittaḥ karmapariṇāmanirodho
yogadvāreṇ praviśatāṁ pudgalānāñca saṁvaraḥ. karmavīryaśātanasamartho bahiraṅgāṁtaraṅgatapobhirbr̥ṁhit–śuddhopayogo
jīvasya, tadanubhāvanīrasībhūtānāmekadeśasaṁkṣayaḥ samupāttakarmapudgalānāñca nirjarā.
moharāgadveṣasnigdhapariṇāmo jīvasya, tannimitten karmatvapariṇatānāṁ jīven sahānyonyasaṁmūrcchanaṁ
pudgalānāñca baṁdhaḥ. atyaṁtaśuddhātmopalambho jīvasya, jīven sahātyaṁt–
viśleṣaḥ karmapudgalānāṁ ca mokṣa
iti.. 108..
-----------------------------------------------------------------------------
jīv aur pudgalake saṁyogapariṇāmase utpanna sāt anya padārtha haiṁ. [unakā saṁkṣipta svarūp
nimnānusār haiḥ–] jīvake śubh pariṇām [vah puṇya haiṁ] tathā ve [śubh pariṇām] jisakā nimitta haiṁ
aise pudgaloṁke karmapariṇām [–śubhakarmarūp pariṇām] vah puṇya haiṁ. jīvake aśubh pariṇām [vah pāp
haiṁ] tathā ve [aśubh pariṇām] jisakā nimitta haiṁ aise pudgaloṁke karmapariṇām [–aśubhakarmarūp
pariṇām] vah pāp haiṁ. jīvake moharāgadveṣarūp pariṇām [vah āsrav haiṁ] tathā ve [moharāgadveṣarūp
pariṇām] jisakā nimitta haiṁ aise jo yogadvārā praviṣṭa honevāle pudgaloṁke karmapariṇām vah āsrav
haiṁ. jīvake moharāgadveṣarūp pariṇāmakā nirodh [vah saṁvar haiṁ] tathā vah [moharāgadveṣarūp pariṇāmakā
nirodh] jisakā nimitta haiṁ aisā jo yogadvārā praviṣṭa honevāle pudgaloṁke karmapariṇāmakā nirodh vah
saṁvar hai. karmake vīryakā [–karmakī śaktikā]
1śātan karanemeṁ samartha aisā jo bahiraṁg aur antaraṁg
[bārah prakārake] tapoṁ dvārā vr̥ddhiko prāpta jīvakā śuddhopayog [vah nirjarā hai] tathā usake prabhāvase
[–vr̥ddhiko prāpta śuddhopayogake nimittase] nīras hue aise upārjit karmapudgaloṁkā ekadeś
2saṁkṣay
vah nirjarā haie. jīvake, moharāgadveṣ dvārā snigdha pariṇām [vah bandha hai] tathā usake [–snigdha
pariṇāmake] nimittase karmarūp pariṇat pudgaloṁkā jīvake sāth anyonya avagāhan [–viśiṣṭa śakti
sahit ekakṣetrāvagāhasambandha] vah bandha hai. jīvakī atyanta śuddha ātmopalabdhi [vah mokṣa hai] tathā
karmapudgaloṁkā jīvase atyanta viśleṣ [viyog] vah mokṣa hai.. 108..
--------------------------------------------------------------------------
1. śātan karanā = patalā karanā; hīn karanā; kṣīṇ karanā; naṣṭa karanā.

2. saṁkṣay = samyak prakārase kṣaya.