kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
bhinnasvabhāvabhūtau mūlapadārthau. jīvapudgalasaṁyogapariṇāmanirvr̥ttāḥ saptānye padārthāḥ. śubhapariṇāmo jīvasya, tannimittaḥ karmapariṇāmaḥ pudgalānāñca puṇyam. aśubhapariṇāmo jīvasya, tannimittaḥ karma– pariṇāmaḥ pudgalānāñca pāpam. moharāgadveṣapariṇāmo jīvasya, tannimittaḥ karmapariṇāmo yogadvāreṇ praviśatāṁ pudgalānāñcāsravaḥ. moharāgadveṣapariṇāmanirodho jīvasya, tannimittaḥ karmapariṇāmanirodho yogadvāreṇ praviśatāṁ pudgalānāñca saṁvaraḥ. karmavīryaśātanasamartho bahiraṅgāṁtaraṅgatapobhirbr̥ṁhit–śuddhopayogo jīvasya, tadanubhāvanīrasībhūtānāmekadeśasaṁkṣayaḥ samupāttakarmapudgalānāñca nirjarā. moharāgadveṣasnigdhapariṇāmo jīvasya, tannimitten karmatvapariṇatānāṁ jīven sahānyonyasaṁmūrcchanaṁ pudgalānāñca baṁdhaḥ. atyaṁtaśuddhātmopalambho jīvasya, jīven sahātyaṁt– viśleṣaḥ karmapudgalānāṁ ca mokṣa iti.. 108.. -----------------------------------------------------------------------------
jīv aur pudgalake saṁyogapariṇāmase utpanna sāt anya padārtha haiṁ. [unakā saṁkṣipta svarūp nimnānusār haiḥ–] jīvake śubh pariṇām [vah puṇya haiṁ] tathā ve [śubh pariṇām] jisakā nimitta haiṁ aise pudgaloṁke karmapariṇām [–śubhakarmarūp pariṇām] vah puṇya haiṁ. jīvake aśubh pariṇām [vah pāp haiṁ] tathā ve [aśubh pariṇām] jisakā nimitta haiṁ aise pudgaloṁke karmapariṇām [–aśubhakarmarūp pariṇām] vah pāp haiṁ. jīvake moharāgadveṣarūp pariṇām [vah āsrav haiṁ] tathā ve [moharāgadveṣarūp pariṇām] jisakā nimitta haiṁ aise jo yogadvārā praviṣṭa honevāle pudgaloṁke karmapariṇām vah āsrav haiṁ. jīvake moharāgadveṣarūp pariṇāmakā nirodh [vah saṁvar haiṁ] tathā vah [moharāgadveṣarūp pariṇāmakā nirodh] jisakā nimitta haiṁ aisā jo yogadvārā praviṣṭa honevāle pudgaloṁke karmapariṇāmakā nirodh vah saṁvar hai. karmake vīryakā [–karmakī śaktikā] 1śātan karanemeṁ samartha aisā jo bahiraṁg aur antaraṁg [bārah prakārake] tapoṁ dvārā vr̥ddhiko prāpta jīvakā śuddhopayog [vah nirjarā hai] tathā usake prabhāvase [–vr̥ddhiko prāpta śuddhopayogake nimittase] nīras hue aise upārjit karmapudgaloṁkā ekadeś 2saṁkṣay vah nirjarā haie. jīvake, moharāgadveṣ dvārā snigdha pariṇām [vah bandha hai] tathā usake [–snigdha pariṇāmake] nimittase karmarūp pariṇat pudgaloṁkā jīvake sāth anyonya avagāhan [–viśiṣṭa śakti sahit ekakṣetrāvagāhasambandha] vah bandha hai. jīvakī atyanta śuddha ātmopalabdhi [vah mokṣa hai] tathā karmapudgaloṁkā jīvase atyanta viśleṣ [viyog] vah mokṣa hai.. 108.. -------------------------------------------------------------------------- 1. śātan karanā = patalā karanā; hīn karanā; kṣīṇ karanā; naṣṭa karanā. 2. saṁkṣay = samyak prakārase kṣaya.