
jīvasya, tannimittaḥ karmapariṇāmaḥ pudgalānāñca puṇyam. aśubhapariṇāmo jīvasya, tannimittaḥ karma–
pariṇāmaḥ pudgalānāñca pāpam. moharāgadveṣapariṇāmo jīvasya, tannimittaḥ karmapariṇāmo yogadvāreṇ
praviśatāṁ pudgalānāñcāsravaḥ. moharāgadveṣapariṇāmanirodho jīvasya, tannimittaḥ karmapariṇāmanirodho
yogadvāreṇ praviśatāṁ pudgalānāñca saṁvaraḥ. karmavīryaśātanasamartho bahiraṅgāṁtaraṅgatapobhirbr̥ṁhit–śuddhopayogo
jīvasya, tadanubhāvanīrasībhūtānāmekadeśasaṁkṣayaḥ samupāttakarmapudgalānāñca nirjarā.
moharāgadveṣasnigdhapariṇāmo jīvasya, tannimitten karmatvapariṇatānāṁ jīven sahānyonyasaṁmūrcchanaṁ
pudgalānāñca baṁdhaḥ. atyaṁtaśuddhātmopalambho jīvasya, jīven sahātyaṁt–
aise pudgaloṁke karmapariṇām [–śubhakarmarūp pariṇām] vah puṇya haiṁ. jīvake aśubh pariṇām [vah pāp
haiṁ] tathā ve [aśubh pariṇām] jisakā nimitta haiṁ aise pudgaloṁke karmapariṇām [–aśubhakarmarūp
pariṇām] vah pāp haiṁ. jīvake moharāgadveṣarūp pariṇām [vah āsrav haiṁ] tathā ve [moharāgadveṣarūp
pariṇām] jisakā nimitta haiṁ aise jo yogadvārā praviṣṭa honevāle pudgaloṁke karmapariṇām vah āsrav
haiṁ. jīvake moharāgadveṣarūp pariṇāmakā nirodh [vah saṁvar haiṁ] tathā vah [moharāgadveṣarūp pariṇāmakā
nirodh] jisakā nimitta haiṁ aisā jo yogadvārā praviṣṭa honevāle pudgaloṁke karmapariṇāmakā nirodh vah
saṁvar hai. karmake vīryakā [–karmakī śaktikā]
[–vr̥ddhiko prāpta śuddhopayogake nimittase] nīras hue aise upārjit karmapudgaloṁkā ekadeś
pariṇāmake] nimittase karmarūp pariṇat pudgaloṁkā jīvake sāth anyonya avagāhan [–viśiṣṭa śakti
sahit ekakṣetrāvagāhasambandha] vah bandha hai. jīvakī atyanta śuddha ātmopalabdhi [vah mokṣa hai] tathā
karmapudgaloṁkā jīvase atyanta viśleṣ [viyog] vah mokṣa hai.. 108..
2. saṁkṣay = samyak prakārase kṣaya.