Panchastikay Sangrah-Hindi (iso15919 transliteration). Gatha: 148.

< Previous Page   Next Page >


Page 214 of 264
PDF/HTML Page 243 of 293

 

] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda

214

jogaṇimittaṁ gahaṇaṁ jogo maṇavayaṇakāyasaṁbhūdo.
bhāvaṇimitto baṁdho bhāvo radirāgadosamohajudo.. 148..
yoganimittaṁ grahaṇaṁ yogo manovacanakāyasaṁbhūtaḥ.
bhāvanimitto bandho bhāvo ratirāgadveṣamohayutaḥ.. 148..

bahiraṅgāntaraṅgabandhakāraṇākhyānametat. grahaṇaṁ hi karmapudgalānāṁ jīvapradeśavartikarmaskandhānupraveśaḥ. tat khalu yoganimittam. yogo vāṅmanaḥkāyakarmavargaṇālamban ātmapradeśaparispandaḥ. bandhastu karmapudgalānāṁ viśiṣṭa– śaktipariṇāmenāvasthānam. sa punarjīvabhāvanimittaḥ. jīvabhāvaḥ punā ratirāgadveṣamohayutaḥ,

-----------------------------------------------------------------------------

gāthā 148

anvayārthaḥ– [yoganimittaṁ grahaṇam] grahaṇakā [–karmagrahaṇakā] nimitta yog hai; [yogaḥ manovacanakāyasaṁbhūtaḥ] yog manavacanakāyajanit [ātmapradeśaparispaṁd] hai. [bhāvanimittaḥ bandhaḥ] bandhakā nimitta bhāv hai; [bhāvaḥ ratirāgadveṣamohayutaḥ] bhāv ratirāgadveṣamohase yukta [ātmapariṇām] hai.

ṭīkāḥ– yah, bandhake bahiraṁg kāraṇ aur antaraṁg kāraṇakā kathan hai.

grahaṇ arthāt karmapudgaloṁkā jīvapradeśavartī [–jīvake pradeśoṁke sāth ek kṣetrameṁ sthit] karmaskandhomeṁ praveś; usakā nimitta yog hai. yog arthāt vacanavargaṇā, manovargaṇā, kāyavargaṇā aur karmavargaṇākā jisameṁ ālamban hotā hai aisā ātmapradeśoṁkā parispanda [arthāt jīvake pradeśoṁkā kaṁpana.

baṁdh arthāt karmapudgaloṁkā viśiṣṭa śaktirūp pariṇām sahit sthit rahanā [arthāt karmapudgaloṁkā amuk anubhāgarūp śakti sahit amuk kāl tak ṭikanā]; usakā nimitta jīvabhāv haie. jīvabhāv ratirāgadveṣamohayukta [pariṇām] hai arthāt mohanīyake vipākase utpanna honevālā vikār hai. -------------------------------------------------------------------------

che yogahetuk grahaṇ, manavacakāy–āśrit yog che;
che bhāvahetuk baṁdh, ne mohādisaṁyut bhāv che. 148.