kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
215
mohanīyavipākasaṁpāditavikār ityarthaḥ. tadatra mohanīyavipākasaṁpāditavikār ityarthaḥ. tadatra
pudgalānāṁ grahaṇahetutvādbahiraṅgakāraṇaṁ yogaḥ, viśiṣṭaśaktisthitihetutvādantaraṅgakāraṇaṁ jīvabhāv
eveti.. 148..
hedū caduvviyappo aṭṭhaviyappassa kāraṇaṁ bhaṇidaṁ.
tesiṁ pi ya rāgādī tesimabhāve ṇa bajjhaṁti.. 149..
hetuścaturvikalpo‘ṣṭavikalpasya kāraṇaṁ bhaṇitam.
teṣāmapi ca rāgādayasteṣāmabhāve na badhyante.. 149..
-----------------------------------------------------------------------------
jīvake kisī bhī pariṇāmameṁ vartatā huā yog karmake prakr̥ti–pradeśakā arthāt ‘grahaṇ’ kā
nimitta hotā hai aur jīvake usī pariṇāmameṁ vartatā huā moharāgadveṣabhāv karmake sthiti–anubhāgakā
arthāt ‘baṁdh’ kā nimitta hotā hai; isaliye moharāgadveṣabhāvako ‘bandha’ kā aṁtaraṁg kāraṇ [aṁtaraṁg
nimitta] kahā hai aur yogako – jo ki ‘grahaṇ’ kā nimitta hai use–‘bandha’ kā bahiraṁg kāraṇ
[bāhya nimitta] kahā hai.. 148..
isaliye yahān̐ [bandhameṁṁ], bahiraṁg kāraṇ [–nimitta] yog hai kyoṁki vah pudgaloṁke grahaṇakā
hetu hai, aur aṁtaraṁg kāraṇ [–nimitta] jīvabhāv hī hai kyoṁki vah [karmapudgaloṁkī] viśiṣṭa śakti
tathā sthitikā hetu hai.. 148..
bhāvārthaḥ– karmabandhaparyāyake cār viśeṣ haiṁḥ prakr̥tibandha, pradeśabandha, sthitibandha aur anubhāgabandha.
isameṁ sthiti–anubhāg hī atyanta mukhya viśeṣ haiṁ, prakr̥ti–pradeś to atyanta gauṇ viśeṣ haiṁ; kyoṁki
sthiti–anubhāg binā karmabandhaparyāy nāmamātra hī rahatī hai. isaliye yahān̐ prakr̥ti–pradeśabandhakā mātra
‘grahaṇ’ śabdase kathan kiyā hai aur sthiti–anubhāgabandhakā hī ‘bandha’ śabdase kahā hai.
gāthā 149
anvayārthaḥ– [caturvikalpaḥ hetuḥ] [dravyamithyātvādi] cār prakārake hetu [aṣṭavikalpasya
kāraṇam] āṭh prakārake karmoṁke kāraṇ [bhaṇitam] kahe gaye haiṁ; [teṣām api ca] unheṁ bhī
[rāgādayaḥ] [jīvake] rāgādibhāv kāraṇ haiṁ; [teṣām abhāve] rāgādibhāvoṁke abhāvameṁ [na badhyante]
jīv nahīṁṁ ban̐dhate.
-------------------------------------------------------------------------
hetu caturvidh aṣṭavidh karmo taṇāṁ kāraṇ kahyā,
tenāṁy che rāgādi, jyāṁ rāgādi nahi tyāṁ baṁdh nā. 149.