Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFhVA
Page 216 of 264
PDF/HTML Page 245 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
216
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
mithyātvādidravyaparyāyāṇāmapi bahiraṅgakāraṇadyotanametat.
tantrāntare kilāṣṭavikalpakarmakāraṇatven bandhaheturdravyaheturūpaścaturvikalpaḥ proktaḥ mithyā–
tvāsaṁyamakaṣāyayogā iti. teṣāmapi jīvabhāvabhūtā rāgādayo bandhahetutvasya hetavaḥ, yato
rāgādibhāvānāmabhāve dravyamithyātvāsaṁyamakaṣāyayogasadbhāve‘pi jīvā na badhyante. tato rāgā–
dīnāmantaraṅgatvānniścayen bandhahetutvamavaseyamiti.. 149..
–iti bandhapadārthavyākhyānaṁ samāptam.
-----------------------------------------------------------------------------
ṭīkāḥ– yah, mithyātvādi dravyaparyāyoṁko [–dravyamithyātvādi pudgalaparyāyoṁko] bhī [baṁdhake]
bahiraṁg–kāraṇapanekā prakāśan hai.
1
graṁthāntarameṁ [anya śāstrameṁ] mithyātva, asaṁyam, kaṣāy aur yog in cār prakārake
dravyahetuoṁko [dravyapratyayoṁko] āṭh prakārake karmoṁke kāraṇarūpase bandhahetu kahe haiṁ. unheṁ bhī
bandhahetupaneke hetu jīvabhāvabhūt rāgādik haiṁ; kyoṁki
2rāgādibhāvoṁkā abhāv hone par dravyamithyātva,
dravya–asaṁyam, dravyakaṣāy aur dravyayogake sadbhāvameṁ bhī jīv baṁdhate nahīṁ haiṁ. isaliye rāgādibhāvoṁko
aṁtaraṁg bandhahetupanā honeke kāraṇ
3niścayase bandhahetupanā hai aisā nirṇay karanā.. 149..
is prakār baṁdhapadārthakā vyākhyān samāpta huā.
-------------------------------------------------------------------------
1. prakāśan=prasiddha karanā; samajhanā; darśānā.

2. jīvagat rāgādirūp bhāvapratyayoṁkā abhāv hone par dravyapratyayoṁke vidyamānapanemeṁ bhī jīv baṁdhate nahīṁ haiṁ. yadi
jīvagat rāgādibhāvoṁke abhāvameṁ bhī dravyapratyayoṁke udayamātrase bandha ho to sarvadā bandha hī rahe [–mokṣakā
avakāś hī na rahe], kyoṁki saṁsārīyoṁko sadaiv karmodayakā vidyamānapanā hotā hai.

3. udayagat dravyamithyātvādi pratyayoṁkī bhān̐ti rāgādibhāv navīn karmabandhameṁ mātra bahiraṁg nimitta nahīṁ hai kintu ve
to navīn karmabandhameṁ ‘aṁtaraṁg nimitta’ haiṁ isaliye unheṁ ‘niścayase bandhahetu’ kahe haiṁ.