Panchastikay Sangrah-Hindi (iso15919 transliteration). Moksh padarth ka vyakhyaan Gatha: 150-151.

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFisC
Page 217 of 264
PDF/HTML Page 246 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
217
ath mokṣapadārthavyākhyānam.
hedumabhāve ṇiyamā jāyadi ṇāṇissa āsavaṇirodho.
āsavabhāveṇ viṇā jāyadi kammassa du ṇirodho.. 150..
prāpnotīndriyarahitamavyābādhaṁ sukhamanantam.. 151..
kammassābhāveṇ ya savvaṇhū savvalogadarisī ya.
pāvadi iṁdiyarahidaṁ avvābāhaṁ
suhamaṇaṁtaṁ.. 151..
hetvabhāve niyamājjāyate jñāninaḥ āsravanirodhaḥ.
āsravabhāven vinā jāyate karmaṇastu nirodhaḥ.. 150..
karmaṇāmabhāven ca sarvajñaḥ sarvalokadarśī ca.
dravyakarmamokṣahetuparamasaṁvararūpeṇ bhāvamokṣasvarūpākhyānametat.
-----------------------------------------------------------------------------
ab mokṣapadārthakā vyākhyān hai.
gāthā 150–151
anvayārthaḥ– [hetvabhāve] [moharāgadveṣarūp] hetukā abhāv honese [jñāninaḥ] jñānīko
[niyamāt] niyamase [āsravanirodhaḥ jāyate] āsravakā nirodh hotā hai [tu] aur [āsravabhāven
vinā] āsravabhāvake abhāvameṁ [karmaṇaḥ nirodhaḥ jāyate] karmakā nirodh hotā hai. [ca] aur [karmaṇām
abhāven] karmoṁkā abhāv honese vah [sarvajñaḥ sarvalokadarśī ca] sarvajña aur sarvalokadarśī hotā huā
[indriyarahitam] indriyarahit, [avyābādham] avyābādh, [anantam sukham prāpnoti] ananta sukhako
prāpta karatā hai.
-------------------------------------------------------------------------
ṭīkāḥ– yah, 1dravyakarmamokṣake hetubhūt param–saṁvararūpase bhāvamokṣake svarūpakā kathan hai.
1. dravyakarmamokṣa=dravyakarmakā sarvathā chūṭ jānāḥ dravyamokṣa [yahān̐ bhāvamokṣakā svarūp dravyamokṣake nimittabhūt param–
saṁvararūpase darśāyā hai.]

hetu–abhāve niyamathī āsravanirodhan jñānīne,
āsaravabhāv–abhāvamāṁ karmo taṇuṁ rodhan bane; 150.
karmo–abhāve sarvajñānī
sarvadarśī thāy che,
ne akṣarahit, anaṁt, avyābādh sukhane te lahe. 151.