
āsravaheturhi jīvasya moharāgadveṣarūpo bhāvaḥ. tadabhāvo bhavati jñāninaḥ. tadabhāve
darśitvamavyābādhamindriyavyāpārātītamanantasukhatvañceti. sa eṣ jīvanmuktināmā bhāvamokṣaḥ. kathamiti
cet. bhāvaḥ khalvatra vivakṣitaḥ karmāvr̥ttacaitanyasya kramapravartamānajñaptikriyārūpaḥ. sa khalu
saṁsāriṇo‘nādimohanīyakarmodayānuvr̥ttivaśādaśuddho dravyakarmāsravahetuḥ. sa tu jñānino moharāg–
dveṣānuvr̥ttirūpeṇ prahīyate. tato‘sya āsravabhāvo nirudhyate. tato niruddhāsravabhāvasyāsya
mohakṣayeṇātyantanirvikāramanādimudritānantacaitanyavīryasya śuddhajñaptikriyārūpeṇāntarmuhūrta– mativāhya
yugapañjñānadarśanāvaraṇāntarāyakṣeyaṇ kathañcic
hotā hai. karmakā abhāv hone par sarvajñatā, sarvadarśitā aur avyābādh, 1indriyavyāpārātīt, ananta
sukh hotā hai. yah
nimnānusār prakār spaṣṭīkaraṇ haieḥ–
mohanīyakarmake udayakā anusaraṇ karatī huī pariṇatike kāraṇ aśuddha hai, dravyakarmāsravakā hetu hai.
parantu vah [kramānusār pravartatī jñaptikriyārūp bhāv] jñānīko moharāgadveṣavālī pariṇatirūpase hāniko
prāpta hotā hai isaliye use āsravabhāvako nirodh hotā hai. isaliye jise āsravabhāvakā nirodh huā
hai aise us jñānīko mohake kṣay dvārā atyanta nirvikārapanā honese, jise anādi kālase ananta
caitanya aur [ananta] vīrya muṁd gayā hai aisā vah jñānī [kṣīṇamoh guṇasthānameṁ] śuddha jñaptikriyārūpase
aṁtarmuhūrta vyatīt karake yugapad jñānāvaraṇ, darśanāvaraṇ aur antarāyakā kṣay honese kathaṁcit
2. jīvanmukti = jīvit rahate hue mukti; deh hone par bhī mukti.