Panchastikay Sangrah-Hindi (iso15919 transliteration).

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFiZE
Page 218 of 264
PDF/HTML Page 247 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
218
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
dravyakarmamokṣahetuparamasaṁvararūpeṇ bhāvamokṣasvarūpākhyānametat.
āsravaheturhi jīvasya moharāgadveṣarūpo bhāvaḥ. tadabhāvo bhavati jñāninaḥ. tadabhāve
bhavatyāsravabhāvābhāvaḥ. āsravabhāvābhāve bhavati karmābhāvaḥ. karmābhāven bhavati sārvajñaṁ sarva–
darśitvamavyābādhamindriyavyāpārātītamanantasukhatvañceti. sa eṣ jīvanmuktināmā bhāvamokṣaḥ. kathamiti
cet. bhāvaḥ khalvatra vivakṣitaḥ karmāvr̥ttacaitanyasya kramapravartamānajñaptikriyārūpaḥ. sa khalu
saṁsāriṇo‘nādimohanīyakarmodayānuvr̥ttivaśādaśuddho dravyakarmāsravahetuḥ. sa tu jñānino moharāg–
dveṣānuvr̥ttirūpeṇ prahīyate. tato‘sya āsravabhāvo nirudhyate. tato niruddhāsravabhāvasyāsya
mohakṣayeṇātyantanirvikāramanādimudritānantacaitanyavīryasya śuddhajñaptikriyārūpeṇāntarmuhūrta– mativāhya
yugapañjñānadarśanāvaraṇāntarāyakṣeyaṇ kathañcic
kūṭasthajñānatvamavāpya jñaptikriyārūpe
kramapravr̥ttyabhāvādbhāvakarma vinaśyati.
-----------------------------------------------------------------------------
āsravakā hetu vāstavameṁ jīvakā moharāgadveṣarūp bhāv hai. jñānīko usakā abhāv hotā hai.
usakā abhāv hone par āsravabhāvakā abhāv hotā hai. āsravabhāvakā abhāv hone par karmakā abhāv
hotā hai. karmakā abhāv hone par sarvajñatā, sarvadarśitā aur avyābādh, 1indriyavyāpārātīt, ananta
sukh hotā hai. yah
nimnānusār prakār spaṣṭīkaraṇ haieḥ–
3. vivakṣit=kathan karanā hai.
2jīvanmukti nāmakā bhāvamokṣa hai. ‘kis prakār?’ aisā praśna kiyā jāy to
yahān̐ jo ‘bhāv’ 3vivakṣit hai vah karmāvr̥t [karmase āvr̥t hue] caitanyakī kramānusār pravartatī
jñāptikriyārūp hai. vah [kramānusār pravartatī jñaptikriyārūp bhāv] vāstavameṁ saṁsārīko anādi kālase
mohanīyakarmake udayakā anusaraṇ karatī huī pariṇatike kāraṇ aśuddha hai, dravyakarmāsravakā hetu hai.
parantu vah [kramānusār pravartatī jñaptikriyārūp bhāv] jñānīko moharāgadveṣavālī pariṇatirūpase hāniko
prāpta hotā hai isaliye use āsravabhāvako nirodh hotā hai. isaliye jise āsravabhāvakā nirodh huā
hai aise us jñānīko mohake kṣay dvārā atyanta nirvikārapanā honese, jise anādi kālase ananta
caitanya aur [ananta] vīrya muṁd gayā hai aisā vah jñānī [kṣīṇamoh guṇasthānameṁ] śuddha jñaptikriyārūpase
aṁtarmuhūrta vyatīt karake yugapad jñānāvaraṇ, darśanāvaraṇ aur antarāyakā kṣay honese kathaṁcit
1kūṭastha jñānako prāpta karatā hai aur is prakār use jñaptikriyāke rūpameṁ kramapravr̥ttikā abhāv honese
bhāvakarmakā vināś hotā hai.
-------------------------------------------------------------------------
1. indriyavyāpārātīt=indriyavyāpār rahita.

2. jīvanmukti = jīvit rahate hue mukti; deh hone par bhī mukti.