Panchastikay Sangrah-Hindi (iso15919 transliteration). Gatha: 152.

< Previous Page   Next Page >

Tiny url for this page: http://samyakdarshan.org/GcwFjwG
Page 219 of 264
PDF/HTML Page 248 of 293


This shastra has been re-typed and there may be sporadic typing errors. If you have doubts, please consult the published printed book.

Hide bookmarks
background image
kahānajainaśāstramālā] navapadārthapūrvak–mokṣamārgaprapaṁcavarṇan
[
219
tataḥ karmābhāve sa hi bhagavānsarvajñaḥ sarvadarśī vyuparatendriy–vyāpārāvyābādhānantasukhaśca
nityamevāvatiṣṭhate. ityeṣ bhāvakarmamokṣaprakāraḥ dravyakarmamokṣahetuḥ param–saṁvaraprakāraśca.. 150–151..
daṁsaṇaṇāṇasamaggaṁ jhāṇaṁ ṇo apṇadavvasaṁjuttaṁ.
jāyadi ṇijjarahedū sabhāvasahidassa sādhussa.. 152..
darśanajñānasamagraṁ dhyānaṁ no anyadravyasaṁyuktam.
jāyate nirjarāhetuḥ svabhāvasahitasya sādhoḥ.. 152..
-----------------------------------------------------------------------------
isaliye karmakā abhāv hone par vah vāstavameṁ bhagavān sarvajña, sarvadarśī tathā indriyavyāpārātīt–
avyābādh–anantasukhavālā sadaiv rahatā hai.
is prakār yah [jo yahān̐ kahā hai vah], 2bhāvakarmamokṣakā 3prakār tathā dravyakarmamokṣakā hetubhūt
param saṁvarakā prakār hai .. 150–151..
gāthā 152
anvayārthaḥ– [svabhāvasahitasya sādhoḥ] svabhāvasahit sādhuko [–svabhāvapariṇat
kevalībhagavānako] [darśanajñānasamagraṁ] darśanajñānase sampūrṇa aur [no anyadravya– saṁyuktam]
-------------------------------------------------------------------------
1. kūṭastha=sarva kāl ek rūp rahanevālāḥ acala. [jñānāvaraṇādi ghātikarmoṁkā nāś hone par jñān kahīṁṁ sarvathā
apariṇāmī nahīṁ ho jātā; parantu vah anya–anya jñeyoṁko jānanerūp parivartit nahīṁ hotā–sarvadā tīnoṁ kālake
samasta jñeyoṁko jānatā rahatā hai, isaliye use kathaṁcit kūṭastha kahā hai.]

2. bhāvakarmamokṣa=bhāvakarmakā sarvathā chūṭ jānā; bhāvamokṣa. [jñaptikriyāmeṁ kramapravr̥ttikā abhāv honā vah bhāvamokṣa hai
athavā sarvajña –sarvadarśīpanekī aur anantānandamayapanekī pragaṭatā vah bhāvamokṣa hai.]

3. prakār=svarūp; rīta.

dragajñānathī paripūrṇa ne paradravyavirahit dhyān je,
te nirjarāno hetu thāy svabhāvapariṇat sādhune. 152.