220
] paṁcāstikāyasaṁgrah
[bhagavānaśrīkundakunda
dravyakarmamokṣahetuparamanirjarākāraṇadhyānākhyānametat.
evamasya khalu bhāvamuktasya bhagavataḥ kevalinaḥ svarūpatr̥ptatvādviśrāntasrukhaduḥkhakarma–
vipākakr̥tavikriyasya prakṣīṇāvaraṇatvādanantajñānadarśanasaṁpūrṇaśuddhajñānacetanāmayatvādatīndriyatvāt
cānyadravyasaṁyogaviyuktaṁ śuddhasvarūpe‘vicalitacaitanyavr̥ttirūpatvātkathañciddhayānavyapadeśārhamātmanaḥ
svarūpaṁ pūrvasaṁcitakarmaṇāṁ śaktiśātanaṁ patanaṁ vā vilokya nirjarāhetutvenopavarṇyat iti.. 152..
is prakār vāstavameṁ is [–pūvokta] bhāvamukta [–bhāvamokṣavāle] bhagavān kevalīko–ki
jinheṁ svarūpatr̥ptapaneke kāraṇ 1karmavipākr̥t sukhaduḥkharūp vikriyā aṭak gaī hai unheṁ –āvaraṇake
prakṣīṇapaneke kāraṇ, ananta jñānadarśanase sampūrṇa śuddhajñānacetanāmayapaneke kāraṇ tathā atīndriyapaneke
kāraṇ jo anyadravyake saṁyog rahit hai aur śuddha svarūpameṁ avicalit caitanyavr̥ttirūp honeke kāraṇ
jo kathaṁcit ‘dhyān’ nāmake yogya hai aisā ātmākā svarūp [–ātmākī nij daśā] pūrvasaṁcit
karmoṁkī śaktiko śātan athavā unakā patan dekhakar nirjarāke heturūpase varṇan kiyā jātā hai.
-----------------------------------------------------------------------------
anyadravyase asaṁyukta aisā [dhyānaṁ] dhyān [nirjarāhetuḥ jāyate] nirjarākā hetu hotā hai.
ṭīkāḥ– yah, dravyakarmamokṣanake hetubhūt aisī param nirjarāke kāraṇabhūt dhyānakā kathan hai.
23
bhāvārthaḥ– kevalībhagavānake ātmākī daśā jñānadarśanāvaraṇake kṣayavālī honeke kāraṇ,
śuddhajñānacetanāmay honeke kāraṇ tathā indriyavyāpārādi bahirdravyake ālamban rahit honeke kāraṇ
anyadravyake saṁsarga rahit hai aur śuddhasvarūpameṁ niścal caitanyapariṇatirūp honeke kāraṇ kisī prakār
‘dhyān’ nāmake yogya hai. unakī aisī ātmadaśākā nirjarāke nimittarūpase varṇan kiyā jātā hai
kyoṁki unheṁ pūrvopārjit karmoṁkī śakti hīn hotī jātī hai tathā ve karma khirate jāte hai.. 152..
-------------------------------------------------------------------------
1. kevalībhagavān nirvikār –paramānandasvarūp svātmotpanna sukhase tr̥pta haiṁ isaliye karmakā vipāk jisameṁ
nimittabhūt hotā hai aisī sāṁsārik sukh–duḥkharūp [–harṣaviṣādarūp] vikriyā unheeṁ virāmako prāpta huī
hai.
2. śātan = patalā honā; hīn honā; kṣīṇ honā
3. patan = nāś; galan; khir jānā.